ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

                   Mahāsīhanādasuttaṃ aṭṭhamaṃ
     [260]  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  ujuññāyaṃ  viharati
kaṇṇakathale   migadāye   .   athakho   acelo   kassapo   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .  ekamantaṃ  ṭhito  kho
acelo   kassapo   bhagavantaṃ   etadavoca   sutametaṃ  bho  gotama  samaṇo
gotamo   sabbantapaṃ   garahati  sabbantapassiṃ  lūkhājīviṃ  ekaṃsena  upakkosati
upavadatīti    ye    te   bho   gotama   evamāhaṃsu   samaṇo   gotamo
sabbantapaṃ    garahati    sabbantapassiṃ    lūkhājīviṃ    ekaṃsena   upakkosati
upavadatīti   kacci   te   bhoto   gotamassa  vuttavādino  na  ca  bhavantaṃ
gotamaṃ   abhūtena   abbhācikkhanti   dhammassa   ca   anudhammaṃ   byākaronti
na   ca   koci   sahadhammiko   vādānuvādo   gārayhaṃ   ṭhānaṃ  āgacchati
anabbhakkhātukāmā hi mayaṃ bhavantaṃ gotamanti.
     {260.1}  Ye  te  kassapa  evamāhaṃsu  samaṇo  gotamo sabbantapaṃ
garahati   sabbantapassiṃ   lūkhājīviṃ  ekaṃsena  upakkosati  upavadatīti  na  me
te  vuttavādino  abbhācikkhanti na ca maṃ te asatā abhūtena. Idhāhaṃ kassapa
ekaccaṃ tapassiṃ lūkhājīviṃ passāmi dibbena cakkhunā visuddhena atikkantamānusakena
kāyassa  bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannaṃ idha
panāhaṃ   kassapa   ekaccaṃ   tapassiṃ   lūkhājīviṃ  passāmi  dibbena  cakkhunā
Visuddhena   atikkantamānusakena   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ
saggaṃ lokaṃ upapannaṃ.
     {260.2}   Idha   panāhaṃ  kassapa  ekaccaṃ  tapassiṃ  appadukkhavihāriṃ
passāmi    dibbena   cakkhunā   visuddhena   atikkantamānusakena   kāyassa
bhedā  paraṃ  maraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannaṃ. Idha panāhaṃ
kassapa   ekaccaṃ   tapassiṃ   appadukkhavihāriṃ   passāmi   dibbena  cakkhunā
visuddhena   atikkantamānusakena   kāyassa   bhedā   paraṃ   maraṇā   sugatiṃ
saggaṃ  lokaṃ  upapannaṃ  .  sohaṃ  kassapa  imesaṃ  tapassīnaṃ  evaṃ  āgatiñca
gatiñca   cutiñca   upapattiñca   yathābhūtaṃ   pajānāmi   sohaṃ  kiṃ  sabbantapaṃ
garahissāmi     sabbantapassiṃ     lūkhājīviṃ     ekaṃsena    upakkosissāmi
upavadissāmi.
     [261]   Santi   kassapa   eke  samaṇabrāhmaṇā  paṇḍitā  nipuṇā
kataparappavādā  vālavedhirūpā  te  bhindantā  maññe  caranti  paññāgatena
diṭṭhigatāni    .    tehipime    saddhiṃ   ekaccesu   ṭhānesu   samenti
ethaccesu  ṭhānesu  na  samenti  .  yante  ekaccaṃ  1- vadenti sādhūti
mayaṃpi   taṃ   ekaccaṃ   vadema   sādhūti  .  yante  ekaccaṃ  vadenti  na
sādhūti   mayaṃpi   taṃ   ekaccaṃ   vadema   na  sādhūti  .  yante  ekaccaṃ
vadenti  sādhūti  mayaṃ  taṃ  ekaccaṃ  vadema  na  sādhūti  .  yante ekaccaṃ
vadenti   na   sādhūti   mayaṃ   taṃ   ekaccaṃ  vadema  sādhūti  .  yaṃ  mayaṃ
ekaccaṃ   vadema   sādhūti   parepi  taṃ  ekaccaṃ  vadenti  sādhūti  .  yaṃ
@Footnote: 1 Sī. yantekacce.
Mayaṃ   ekaccaṃ   vadema   na   sādhūti   parepi  taṃ  ekaccaṃ  vadenti  na
sādhūti   .   yaṃ   mayaṃ   ekaccaṃ   vadema   sādhūti  parepi  taṃ  ekaccaṃ
vadenti   na   sādhūti   .  yaṃ  mayaṃ  ekaccaṃ  vadema  na  sādhūti  parepi
taṃ ekaccaṃ vadenti sādhūti.
     {261.1}  Tyāhaṃ  upasaṅkamitvā  evaṃ  vadāmi  yesu  no āvuso
ṭhānesu   na   samenti  tiṭṭhantu  tāni  ṭhānāni  yesu  ṭhānesu  samenti
tattha      viññū      samanuyuñjantaṃ      samanuggāhantaṃ      samanubhāsantaṃ
satthārā   vā   satthāraṃ   saṃghena  vā  saṃghaṃ  ye  imesaṃ  bhavataṃ  dhammā
akusalā     akusalasaṃkhātā    sāvajjā    sāvajjasaṃkhātā    asevitabbā
asevitabbasaṃkhātā    naalamariyā   naalamariyasaṃkhātā   kaṇhā   kaṇhasaṃkhātā
ko   ime   dhamme   anavasesaṃ   pahāya  vattati  samaṇo  gotamo  pare
vā pana bhonto gaṇācariyāti.
     [262]  Ṭhānaṃ  kho  panetaṃ  kassapa  vijjati  yaṃ  viññū samanuyuñjantā
samanuggāhantā    samanubhāsantā   evaṃ   vadeyyuṃ   ye   imesaṃ   bhavataṃ
dhammā   akusalā   akusalasaṃkhātā   sāvajjā  sāvajjasaṃkhātā  asevitabbā
asevitabbasaṃkhātā    naalamariyā   naalamariyasaṃkhātā   kaṇhā   kaṇhasaṃkhātā
samaṇo   gotamo   ime  dhamme  anavasesaṃ  pahāya  vattati  yaṃ  vā  pana
bhonto   pare   gaṇācariyāti   .   itiha   kassapa  viññū  samanuyuñjantā
samanuggāhantā samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ.
     [263]   Aparaṃpi   no   kassapa  viññū  samanuyuñjantaṃ  samanuggāhantaṃ
samanubhāsantaṃ   satthārā   vā   satthāraṃ   saṃghena  vā  saṃghaṃ  ye  imesaṃ
Bhavataṃ    dhammā    kusalā    kusalasaṃkhātā    anavajjasaṃkhātā   sevitabbā
sevitabbasaṃkhātā    alamariyā    alamariyasaṃkhātā    sukkā    sukkasaṃkhātā
ko  ime  dhamme  anavasesaṃ  bhonto  samādāya  vattati  samaṇo  gotamo
pare vā pana bhonto gaṇācariyāti.
     {263.1}  Ṭhānaṃ  kho  panetaṃ  kassapa  vijjati yaṃ viññū samanuyuñjantā
samanuggāhantā  samanubhāsantā  evaṃ  vadeyyuṃ ye imesaṃ bhavataṃ dhammā kusalā
kusalasaṃkhātā    anavajjā   anavajjasaṃkhātā   sevitabbā   sevitabbasaṃkhātā
alamariyā    alamariyasaṃkhātā    sukkā    sukkasaṃkhātā   samaṇo   gotamo
ime   dhamme  anavasesaṃ  samādāya  vattati  yaṃ  vā  pana  bhonto  pare
gaṇācariyāti   .   itiha   kassapa   viññū   samanuyuñjantā  samanuggāhantā
samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ.
     [264]   Aparaṃpi   no   kassapa  viññū  samanuyuñjantaṃ  samanuggāhantaṃ
samanubhāsantaṃ   satthārā   vā   satthāraṃ   saṃghena  vā  saṃghaṃ  ye  imesaṃ
bhavataṃ    dhammā    kusalā    kusalasaṃkhātā    sāvajjā    sāvajjasaṃkhātā
asevitabbā      asevitabbasaṃkhātā      naalamariyā     naalamariyasaṃkhātā
kaṇhā   kaṇhasaṃkhātā   ko   ime   dhamme   anavasesaṃ   pahāya  vattati
gotamasāvakasaṃgho   vā  pare  vā  pana  bhonto  gaṇācariyasāvakasaṃghāti .
Ṭhānaṃ  kho  panetaṃ  kassapa  vijjati  yaṃ  viññū  samanuyuñjantā samanuggāhantā
samanubhāsantā   evaṃ   vadeyyuṃ   ye   imesaṃ   bhavataṃ   dhammā  akusalā
akusalasaṃkhātā        sāvajjā       sāvajjasaṃkhātā       asevitabbā
Asevitabbasaṃkhātā    naalamariyā   naalamariyasaṃkhātā   kaṇhā   kaṇhasaṃkhātā
gotamasāvakasaṃgho   ime   dhamme   anavasesaṃ   pahāya   vattati   yaṃ  vā
pana   bhonto   pare   gaṇācariyasāvakasaṃghāti   .   itiha   kassapa  viññū
samanuyuñjantā    samanuggāhantā    samanubhāsantā    amhe    va   tattha
yebhuyyena pasaṃseyyuṃ.
     [265]   Aparaṃpi   no   kassapa  viññū  samanuyuñjantaṃ  samanuggāhantaṃ
samanubhāsantaṃ  satthārā  vā  satthāraṃ  saṃghena  vā  saṃghaṃ  ye  imesaṃ bhavataṃ
dhammā    kusalā   kusalasaṃkhātā   anavajjā   anavajjasaṃkhātā   sevitabbā
sevitabbasaṃkhātā   alamariyā   alamariyasaṃkhātā   sukkā   sukkasaṃkhātā  ko
ime  dhamme  anavasesaṃ  samādāya  vattati  gotamasāvakasaṃgho  vā pare vā
pana bhonto gaṇācariyasāvakasaṃghāti.
     {265.1}  Ṭhānaṃ  kho  panetaṃ  kassapa  vijjati yaṃ viññū samanuyuñjantā
samanuggāhantā   samanubhāsantā  evaṃ  vadeyyuṃ  ye  imesaṃ  bhavataṃ  dhammā
kusalā  kusalasaṃkhātā  anavajjā  anavajjasaṃkhātā  sevitabbā sevitabbasaṃkhātā
alamariyā    alamariyasaṃkhātā    sukkā    sukkasaṃkhātā    gotamasāvakasaṃgho
ime   dhamme  anavasesaṃ  samādāya  vattati  yaṃ  vā  pana  bhonto  pare
gaṇācariyasāvakasaṃghāti     .    itiha    kassapa    viññū    samanuyuñjantā
samanuggāhantā samanubhāsantā amhe va tattha yebhuyyena pasaṃseyyuṃ.
     {265.2}   Atthi   kassapa   maggo  atthi  paṭipadā  yathāpaṭipanno
sāmaññeva      ñassati      sāmaṃ      dakkhati     samaṇo     gotamo
Kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādīti   .  katamo  ca
kassapa    maggo    katamā    ca   paṭipadā   yathāpaṭipanno   sāmaññeva
ñassati   sāmaṃ   dakkhati   samaṇo   gotamo  kālavādī  bhūtavādī  atthavādī
dhammavādī   vinayavādīti  .  ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ
sammādiṭṭhi   sammāsaṅkappo   sammāvācā   sammākammanto  sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .   ayaṃ  kho  kassapa  maggo
ayaṃ    paṭipadā    yathāpaṭipanno    sāmaññeva   ñassati   sāmaṃ   dakkhati
samaṇo gotamo kālavādī bhūtavādī atthavādī dhammavādī vinayavādīti.
     [266]  Evaṃ  vutte  acelo  kassapo  bhagavantaṃ etadavoca imepi
kho  āvuso  gotama  tapopakkamā  etesaṃ samaṇabrāhmaṇānaṃ sāmaññasaṃkhātā
ca  brahmaññasaṃkhātā  ca  acelako  ca  hoti muttācāro hatthāvalekhano na
ehibhadantiko   na  tiṭṭhabhadantiko  nābhihataṃ  na  uddissa  kataṃ  na  nimantanaṃ
sādiyati   so   na   kumbhimukhā  paṭiggaṇhāti  na  kalopimukhā  paṭiggaṇhāti
na  eḷakamantaraṃ  na  daṇḍakamantaraṃ  na  musalamantaraṃ  na  dvinnaṃ  bhuñjamānānaṃ
na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya  na saṃkittīsu na yattha sā
upaṭṭhito  hoti  na  yattha  makkhikā  saṇḍasaṇḍacārinī  na macchaṃ na maṃsaṃ na suraṃ
na  merayaṃ  na  thusodakaṃ  pivati . So ekāgāriko vā hoti ekālopiko
dvāgāriko  vā  hoti  dvālopiko  sattāgāriko vā hoti sattālopiko
Ekissāpi    dattiyā    yāpeti   dvīhipi   dattīhi   yāpeti   sattahipi
dattīhi   yāpeti   ekāhikaṃpi   āhāraṃ   āhāreti   dvīhikaṃpi  āhāraṃ
āhāreti  sattāhikaṃpi  āhāraṃ  āhāreti  .  iti  evarūpaṃ addhamāsikaṃpi
pariyāyabhattabhojanānuyogamanuyutto   viharati   imepi   kho  āvuso  gotama
tapopakkamā     etesaṃ     samaṇabrāhmaṇānaṃ     sāmaññasaṃkhātā     ca
brahmaññasaṃkhātā   ca   sākabhakkho   vā  hoti  sāmākabhakkho  vā  hoti
nivārabhakkho  vā  hoti  daddulabhakkho  vā  hoti  niyāsabhakkho  vā  hoti
hatabhakkho   vā   hoti  kaṇṇabhakkho  vā  hoti  ācāmabhakkho  vā  hoti
piññākabhakkho   vā  hoti  tiṇabhakkho  vā  hoti  gomayabhakkho  vā  hoti
vanamūlaphalāhāro yāpeti pavattaphalabhojī.
     {266.1}   Ime   kho   āvuso   gotama  tapopakkamā  etesaṃ
samaṇabrāhmaṇānaṃ      sāmaññasaṃkhātā     ca     brahmaññasaṃkhātā     ca
sāṇānipi    dhāreti    masāṇānipi    dhāreti    chavadussānipi   dhāreti
paṃsukūlānipi     dhāreti    tiriṭānipi    dhāreti    ajinānipi    dhāreti
ajinakkhipaṃpi   dhāreti   kusacīraṃpi   dhāreti   vākacīraṃpi  dhāreti  phalakacīraṃpi
dhāreti    kesakambalaṃpi    dhāreti   vālakambalaṃpi   dhāreti   ulūkapakkhaṃpi
dhāreti     kesamassulocakopi     hoti    kesamassulocanānuyogamanuyutto
ubbhaṭṭhakopi    hoti   āsanapaṭikkhitto   ukkuṭikopi   hoti   ukkuṭikap-
padhānamanuyutto       kaṇṭakapassayikopi       hoti       kaṇṭakapassaye
seyyaṃ    kappeti    phalakaseyyaṃpi    kappeti    taṇḍilaseyyaṃpi   kappeti
ekapassayikopi   hoti   rajojalladharo  abbhokāsiko  hoti  yathāsanthatiko
Vekaṭikopi    hoti    vikaṭabhojanānuyogamanuyutto    āpānakopi    hoti
āpānakamanuyutto      sāyaṃ     tatiyakaṃpi     udakorohanānuyogamanuyutto
viharatīti.
     [267]  Acelako  cepi  kassapa  hoti  muttācāro hatthāvalekhano
.pe.    iti   evarūpaṃ   addhamāsikaṃpi   pariyāyabhattabhojanānuyogamanuyutto
viharati    .    tassa   vāyaṃ   sīlasampadā   cittasampadā   paññāsampadā
abhāvitā   hoti   asacchikatā   .   athakho  so  ārakā  ca  sāmaññā
ārakā  ca  brahmaññā  .  yato  kho  kassapa  bhikkhu  averaṃ  abyāpajjhaṃ
mettacittaṃ     bhāveti     āsavānañca    khayā    anāsavañcetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi.
     {267.1}   Sākabhakkho  cepi  kassapa  hoti  sāmākabhakkho  .pe.
Vanamūlaphalāhāro   yāpeti   pavattaphalabhojī   .   tassa  vāyaṃ  sīlasampadā
cittasampadā   paññāsampadā   abhāvitā   hoti   asacchikatā   .  athakho
so   ārakā   ca   sāmaññā   ārakā  ca  brahmaññā  .  yato  kho
kassapa   bhikkhu   averaṃ   abyāpajjhaṃ   mettacittaṃ   bhāveti  āsavānañca
khayā    anāsavañcetovimuttiṃ   paññāvimuttiṃ   diṭṭhe   va   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja   viharati   .   ayaṃ   vuccati   kassapa
bhikkhu samaṇo itipi brāhmaṇo itipi.
     {267.2}    Sāṇāni    cepi    kassapa    dhāreti   masāṇānipi
dhāreti     .pe.     sāyaṃ     tatiyakaṃpi    udakorohanānuyogamanuyutto
Viharati    .    tassa   vāyaṃ   sīlasampadā   cittasampadā   paññāsampadā
abhāvitā   hoti   asacchikatā   .   athakho  so  ārakā  ca  sāmaññā
ārakā  ca  brahmaññā  .  yato  kho  kassapa bhikkhu *- averaṃ abyāpajjhaṃ
mettacittaṃ     bhāveti     āsavānañca    khayā    anāsavañcetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipīti.
     [268]   Evaṃ   vutte   acelo   kassapo  bhagavantaṃ  etadavoca
dukkaraṃ   bho   gotama   sāmaññaṃ   dukkaraṃ   brahmaññanti   .  pakati  kho
esā   kassapa   lokasmiṃ   dukkaraṃ   sāmaññaṃ   dukkaraṃ   brahmaññanti .
Acelako   cepi   kassapa   hoti   muttācāro   hatthāvalekhano  .pe.
Iti   evarūpaṃ   addhamāsikaṃpi  pariyāyabhattabhojanānuyogamanuyutto  viharati .
Imāya   ca   kassapa   mattāya   iminā  ca  tapopakkamena  sāmaññaṃ  vā
abhavissa    brahmaññaṃ   vā   dukkaraṃ   sudukkaraṃ   netaṃ   abhavissa   kallaṃ
vacanāya   dukkaraṃ   sāmaññaṃ   dukkaraṃ   brahmaññanti   sakkā   ca  panetaṃ
abhavissa    kātuṃ    gahapatinā    vā    gahapatiputtena   vā   antamaso
kumbhadāsiyāpi   handāhaṃ   acelako   homi   muttācāro  hatthāvalekhano
.pe.    iti   evarūpaṃ   addhamāsikaṃpi   pariyāyabhattabhojanānuyogamanuyutto
viharāmīti.
     {268.1}  Yasmā  ca  kho  kassapa  aññatreva  imāya  ca mattāya
aññatra   iminā   ca   tapopakkamena   sāmaññaṃ   vā   hoti  brahmaññaṃ
@Footnote:* mīkār—kṛ´์ khagœ bhakkhu  peḌna bhikkhu
Vā   dukkaraṃ   sudukkaraṃ   tasmā   etaṃ  kallaṃ  vacanāya  dukkaraṃ  sāmaññaṃ
dukkaraṃ   brahmaññanti   .   yato  kho  kassapa  bhikkhu  averaṃ  abyāpajjhaṃ
mettacittaṃ     bhāveti     āsavānañca    khayā    anāsavañcetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi.
     {268.2}   Sākabhakkho  cepi  kassapa  hoti  sāmākabhakkho  .pe.
Vanamūlaphalāhāro   yāpeti  pavattaphalabhojī  .  imāya  ca  kassapa  mattāya
iminā   ca   tapopakkamena   sāmaññaṃ   vā   abhavissa   brahmaññaṃ   vā
dukkaraṃ   sudukkaraṃ   netaṃ   abhavissa   kallaṃ   vacanāya   dukkaraṃ   sāmaññaṃ
dukkaraṃ   brahmaññanti   .   sakkā  ca  panetaṃ  abhavissa  kātuṃ  gahapatinā
vā   gahapatiputtena   vā   antamaso  kumbhadāsiyāpi  handāhaṃ  sākabhakkho
homi sāmākabhakkho vā .pe. Vanamūlaphalāhāro yāpemi pavattaphalabhojīti.
     {268.3}   Yasmā   ca  kho  kassapa  aññatreva  imāya  mattāya
aññatra   iminā   ca   tapopakkamena   sāmaññaṃ   vā   hoti  brahmaññaṃ
vā   dukkaraṃ   sudukkaraṃ   tasmā   etaṃ  kallaṃ  vacanāya  dukkaraṃ  sāmaññaṃ
dukkaraṃ   brahmaññanti   .   yato  kho  kassapa  bhikkhu  averaṃ  abyāpajjhaṃ
mettacittaṃ     bhāveti     āsavānañca    khayā    anāsavañcetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipi.
     {268.4}  Sāṇāni  cepi  kassapa dhāreti masāṇānipi dhāreti .pe.
Sāyaṃ   tatiyakaṃpi   udakorohanānuyogamanuyutto   viharati   .   imāya   ca
kassapa   mattāya   iminā   ca   tapopakkamena   sāmaññaṃ   vā  abhavissa
brahmaññaṃ   vā   dukkaraṃ  sudukkaraṃ  netaṃ  abhavissa  kallaṃ  vacanāya  dukkaraṃ
sāmaññaṃ   dukkaraṃ   brahmaññanti   .   sakkā  ca  panetaṃ  abhavissa  kātuṃ
gahapatinā   vā   gahapatiputtena   vā   antamaso  kumbhadāsiyāpi  handāhaṃ
sāṇānipi    dhāremi    masāṇānipi   dhāremi   .pe.   sāyaṃ   tatiyakaṃpi
udakorohanānuyogamanuyutto viharāmīti.
     {268.5}  Yasmā  ca  kho  kassapa  aññatreva  imāya  ca mattāya
aññatra   iminā   ca   tapopakkamena   sāmaññaṃ   vā   hoti  brahmaññaṃ
vā   dukkaraṃ   sudukkaraṃ   tasmā   etaṃ  kallaṃ  vacanāya  dukkaraṃ  sāmaññaṃ
dukkaraṃ   brahmaññanti   .   yato  kho  kassapa  bhikkhu  averaṃ  abyāpajjhaṃ
mettacittaṃ     bhāveti     āsavānañca    khayā    anāsavañcetovimuttiṃ
paññāvimuttiṃ   diṭṭhe   va   dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja
viharati. Ayaṃ vuccati kassapa bhikkhu samaṇo itipi brāhmaṇo itipīti.
     [269]   Evaṃ   vutte   acelo   kassapo  bhagavantaṃ  etadavoca
dujjāno   bho   gotama   samaṇo  dujjāno  brāhmaṇoti  .  pakati  kho
esā   kassapa   lokasmiṃ   dujjāno  samaṇo  dujjāno  brāhmaṇoti .
Acelako   cepi   kassapa   hoti   muttācāro   hatthāvalekhano  .pe.
Iti    evarūpaṃ   addhamāsikaṃpi   pariyāyabhattabhojanānuyogamanuyutto   viharati
imāya   ca   kassapa   mattāya   iminā   ca  tapopakkamena  samaṇo  vā
Abhavissa   brāhmaṇo   vā   dujjāno  sudujjāno  netaṃ  abhavissa  kallaṃ
vacanāya   dujjāno   samaṇo   dujjāno   brāhmaṇoti   .   sakkā  ca
panetaṃ   abhavissa   ñātuṃ   gahapatinā   vā  gahapatiputtena  vā  antamaso
kumbhadāsiyāpi   ayaṃpi   acelo  muttācāro  hatthāvalekhano  .pe.  iti
evarūpaṃ addhamāsikaṃpi pariyāyabhattabhojanānuyogamanuyutto viharatīti.
     {269.1}  Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra
iminā   ca  tapopakkamena  samaṇo  vā  hoti  brāhmaṇo  vā  dujjāno
sudujjāno   tasmā   etaṃ   kallaṃ  vacanāya  dujjāno  samaṇo  dujjāno
brāhmaṇoti  .  yato  kho  kassapa  bhikkhu  averaṃ  abyāpajjhaṃ  mettacittaṃ
bhāveti   āsavānañca   khayā   anāsavañcetovimuttiṃ  paññāvimuttiṃ  diṭṭhe
va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  .  ayaṃ  vuccati
kassapa bhikkhu samaṇo itipi brāhmaṇo itipi.
     {269.2}   Sākabhakkho  cepi  kassapa  hoti  sāmākabhakkho  .pe.
Vanamūlaphalāhāro   yāpeti  pavattaphalabhojī  .  imāya  ca  kassapa  mattāya
iminā  ca  tapopakkamena  samaṇo  vā  abhavissa  brāhmaṇo  vā dujjāno
sudujjāno   netaṃ   abhavissa  kallaṃ  vacanāya  dujjāno  samaṇo  dujjāno
brāhmaṇoti   .   sakkā   ca   paneso  abhavissa  ñātuṃ  gahapatinā  vā
gahapatiputtena   vā  antamaso  kumbhadāsiyāpi  ayaṃ  sākabhakkho  vā  hoti
sāmākabhakkho   .pe.   vanamūlaphalāhāro   yāpeti   pavattaphalabhojīti  .
Yasmā  ca  kho  kassapa  aññatreva   imāya  ca mattāya aññatra iminā ca
Tapopakkamena    samaṇo    vā    hoti    brāhmaṇo   vā   dujjāno
sudujjāno    tasmā    etaṃ    kallaṃ    vacanāya    dujjāno   samaṇo
dujjāno   brāhmaṇoti   .   yato   ca   kho   kassapa   bhikkhu  averaṃ
abyāpajjhaṃ       mettacittaṃ      bhāveti      āsavānañca      khayā
anāsavañcetovimuttiṃ     paññāvimuttiṃ     diṭṭhe    va    dhamme    sayaṃ
abhiññā     sacchikatvā    upasampajja    viharati    .    ayaṃ    vuccati
kassapa bhikkhu samaṇo itipi brāhmaṇo itipi.
     {269.3}  Sāṇāni  cepi  kassapa dhāreti masāṇānipi dhāreti .pe.
Sāyaṃ   tatiyakaṃpi   udakorohanānuyogamanuyutto   viharati   .   imāya   ca
kassapa   mattāya   iminā   ca   tapopakkamena   samaṇo   vā   abhavissa
brāhmaṇo   vā   dujjāno   sudujjāno  netaṃ  abhavissa  kallaṃ  vacanāya
dujjāno   samaṇo   dujjāno   brāhmaṇoti   .   sakkā   ca  paneso
abhavissa    ñātuṃ    gahapatinā    vā    gahapatiputtena   vā   antamaso
kumbhadāsiyāpi   ayaṃ   sāṇānipi   dhāreti   masāṇānipi   dhāreti  .pe.
Sāyaṃ tatiyakaṃpi udakorohanānuyogamanuyutto viharatīti.
     {269.4}  Yasmā ca kho kassapa aññatreva imāya ca mattāya aññatra
iminā   ca  tapopakkamena  samaṇo  vā  hoti  brāhmaṇo  vā  dujjāno
sudujjāno   tasmā   etaṃ   kallaṃ  vacanāya  dujjāno  samaṇo  dujjāno
brāhmaṇoti  yato  ca  kho  kassapa  bhikkhu  averaṃ  abyāpajjhaṃ  mettacittaṃ
bhāveti   āsavānañca   khayā   anāsavañcetovimuttiṃ  paññāvimuttiṃ  diṭṭhe
va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja  viharati  .  ayaṃ  vuccati
Kassapa bhikkhu samaṇo itipi brāhmaṇo itipīti.
     [270]  Evaṃ  vutte  acelo  kassapo  bhagavantaṃ etadavoca katamā
pana    sā   bho   gotama   sīlasampadā   katamā   cittasampadā   katamā
paññāsampadāti   .   idha   kassapa   tathāgato   loke  uppajjati  arahaṃ
sammāsambuddho .pe. Vitthāretabbo.
     {270.1}   Kathañca  kassapa  bhikkhu  sīlasampanno  hoti  idha  kassapa
bhikkhu   pāṇātipātaṃ   pahāya   pāṇātipātā  paṭivirato  hoti  nihitadaṇḍo
nihitasattho   lajjī   dayāpanno   sabbapāṇabhūtahitānukampī   viharati  idaṃpissa
hoti  sīlasampadāya  .pe.  so  iminā  ariyena  sīlakkhandhena samannāgato
ajjhattaṃ   anavajjasukhaṃ   paṭisaṃvedeti   evaṃ   kassapa   bhikkhu  sīlasampanno
hoti  ayaṃ  kho  sā  kassapa  sīlasampadā  .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati   idaṃpissa   hoti   cittasampadāya   ayaṃ  kho  kassapa  cittasampadā
.pe.    ñāṇadassanāya    cittaṃ    abhinīharati    abhininnāmeti   idaṃpissa
hoti    paññāsampadāya    .pe.    nāparaṃ    itthattāyāti   pajānāti
idaṃpissa   hoti   paññāsampadā   ayaṃ   kho   kassapa   ñāṇasampadā  .
Imāya    ca    kassapa    sīlasampadāya    cittasampadāya   paññāsampadāya
aññā    sīlasampadā    cittasampadā    paññāsampadā   uttaritarā   vā
paṇītatarā vā natthi.
     [271]   Santi   kassapa   eke   samaṇabrāhmaṇā  sīlavādā  te
anekapariyāyena   sīlavaṇṇaṃ   bhāsanti   .   yāvatā  kassapa  ariyaṃ  paramaṃ
sīlaṃ   nāhaṃ   tattha   attano  samasamaṃ  samanupassāmi  kuto  bhiyyo  athakho
Ahameva   tattha   bhiyyo   yadidaṃ   adhisīlaṃ   .   santi   kassapa   eke
samaṇabrāhmaṇā   tapojigucchavādā   te   anekapariyāyena   tapojigucchāya
vaṇṇaṃ   bhāsanti   .   yāvatā   kassapa   ariyā   paramā   tapojigucchā
nāhaṃ   tattha   attano   samasamaṃ   samanupassāmi   kuto   bhiyyo   athakho
ahameva   tattha   bhiyyo   yadidaṃ   adhijegucchaṃ   .  santi  kassapa  eke
samaṇabrāhmaṇā     paññāvādā     te     anekapariyāyena    paññāya
vaṇṇaṃ   bhāsanti  .  yāvatā  kassapa  ariyā  paramā  paññā  nāhaṃ  tattha
attano   samasamaṃ   samanupassāmi   kuto   bhiyyo   athakho  ahameva  tattha
bhiyyo   yadidaṃ   adhipaññaṃ   .   santi   kassapa   eke   samaṇabrāhmaṇā
vimuttivādā    te   anekapariyāyena   vimuttiyā   vaṇṇaṃ   bhāsanti  .
Yāvatā   kassapa   ariyā   paramā  vimutti  nāhaṃ  tattha  attano  samasamaṃ
samanupassāmi kuto bhiyyo athakho ahameva tattha bhiyyo yadidaṃ adhivimutti.
     [272]   Ṭhānaṃ   kho   panetaṃ   kassapa   vijjati  yaṃ  aññatitthiyā
paribbājakā   evaṃ   vadeyyuṃ   sīhanādaṃ   kho   samaṇo   gotamo  nadati
tañca   kho   suññāgāre   nadati   no   ca   parisāsūti   .  te  mā
hevantissu   vacanīyā   .   sīhanādañca   samaṇo  gotamo  nadati  parisāsu
ca   nadati   no  ca  suññāgāre  nadatīti  evamassu  kassapa  vacanīyā .
Ṭhānaṃ   kho   panetaṃ   kassapa   vijjati   yaṃ   aññatitthiyā   paribbājakā
evaṃ   vadeyyuṃ   sīhanādaṃ   samaṇo   gotamo   nadati  parisāsu  ca  nadati
No   ca   kho  visārado  nadatīti  .  te  mā  hevantissu  vacanīyā .
Sīhanādañca   samaṇo   gotamo   nadati   parisāsu  ca  nadati  visārado  ca
nadatīti evamassu kassapa vacanīyā.
     {272.1}   Ṭhānaṃ   kho   panetaṃ  kassapa  vijjati  yaṃ  aññatitthiyā
paribbājakā    evaṃ    vadeyyuṃ   sīhanādañca   samaṇo   gotamo   nadati
parisāsu  ca  nadati  visārado  ca  nadati  no  ca  kho  naṃ  pañhaṃ  pucchanti
pañhañca   naṃ   pucchanti   no   ca  kho  nesaṃ  pañhaṃ  puṭṭho  byākaroti
pañhañca   nesaṃ   puṭṭho   byākaroti   no   ca   pañhassa  byākaraṇena
cittaṃ   ārādheti   pañhassa  ca  byākaraṇena  cittaṃ  ārādheti  no  ca
kho   sotabbaṃ   maññanti   sotabbañcassa   maññanti  no  ca  kho  sutvā
pasīdanti   sutvā   cassa   pasīdanti   no  ca  kho  pasannā  pasannākāraṃ
karonti   pasannā   ca   pasannākāraṃ   karonti  no  ca  kho  tathattāya
paṭipajjanti    tathattāya    ca   paṭipajjanti   no   ca   kho   paṭipannā
ārādhentīti   .  te  mā  hevantissu  vacanīyā  .  sīhanādañca  samaṇo
gotamo   nadati   parisāsu   ca   nadati  visārado  ca  nadati  pañhañca  naṃ
pucchanti   pañhañca  nesaṃ  puṭṭho  byākaroti  pañhassa  ca  veyyākaraṇena
cittaṃ    ārādheti   sotabbañcassa   maññanti   sutvā   cassa   pasīdanti
pasannā   ca   pasannākāraṃ   karonti   tathattāya   paṭipajjanti  paṭipannā
ca ārādhentīti evamassu kassapa vacanīyā.
     {272.2} Ekamidāhaṃ kassapa samayaṃ rājagahe viharāmi gijjhakūṭe pabbate.
Tatra   maṃ   aññataro   te   sabrahmacārī  nigrodho  nāma  paribbājako
Adhijegucche   pañhaṃ  pucchi  tassāhaṃ  adhijegucche  pañhaṃ  puṭṭho  byākāsiṃ
byākate ca pana me attamano ahosi paraṃ viya mattāyāti.
     [273]  Ko  hi  bhante  bhagavato  dhammaṃ  sutvā  na attamano assa
paraṃ   viya   mattāya   ahaṃpi   bhante   bhagavato  dhammaṃ  sutvā  attamano
paraṃ   viya   mattāya   abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi
bhante   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā  vivareyya  mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni   dakkhantīti   evameva  bhagavatā  anekapariyāyena  dhammo  desito
esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṃghañca
labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti.
     [274]   Yo   kho   kassapa  aññatitthiyapubbo  imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ    ākaṅkhati   upasampadaṃ   so   cattāro   māse
parivasati   catunnaṃ   māsānaṃ   accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti   bhikkhubhāvāya  apica  mettha  puggalavemattatā  viditāti .
Sace   bhante   aññatitthiyapubbo   imasmiṃ  dhammavinaye  ākaṅkhati  pabbajjaṃ
ākaṅkhati  upasampadaṃ  cattāro  māse  parivasati  catunnaṃ  māsānaṃ accayena
āraddhacittā   bhikkhū   pabbājenti   upasampādenti   bhikkhubhāvāya   ahaṃ
cattāri   vassāni  parivasissāmi  catunnaṃ  vassānaṃ  accayena  āraddhacittā
bhikkhū   pabbājenti   upasampādenti   bhikkhubhāvāyāti   .   alattha  kho
acelo   kassapo   bhagavato   santike   pabbajjaṃ   alattha  upasampadaṃ .
Acirūpasampanno   kho   panāyasmā  kassapo  eko  vūpakaṭṭho  appamatto
ātāpī  pahitatto  viharanto  nacirasseva  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭhe   va   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja   viharati
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
abbhaññāsi. Aññataro kho panāyasmā kassapo arahataṃ ahosīti.
                Mahāsīhanādasuttaṃ aṭṭhamaṃ niṭṭhitaṃ.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 9 page 205-222. https://84000.org/tipitaka/read/roman_read.php?B=9&A=4073              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=4073              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=260&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=260              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=7552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=7552              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]