ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                     Dutiyapārājikakaṇḍaṃ
     [79]  Tena  samayena  buddho  bhagavā  rājagahe  viharati  gijjhakūṭe
pabbate   .   tena   kho  pana  samayena  sambahulā  sandiṭṭhā  sambhattā
bhikkhū   isigilipasse   tiṇakuṭiyo  karitvā  vassaṃ  upagacchiṃsu  .  āyasmāpi
dhaniyo   kumbhakāraputto   tiṇakuṭikaṃ   karitvā   vassaṃ  upagacchi  .  athakho
te   bhikkhū   vassaṃ   vutthā  temāsaccayena  tiṇakuṭiyo  bhinditvā  tiṇañca
kaṭṭhañca    paṭisāmetvā   janapadacārikaṃ   pakkamiṃsu   .   āyasmā   pana
dhaniyo  kumbhakāraputto  tattheva  vassaṃ  vasi  tattha  hemantaṃ  tattha gimhaṃ.
Athakho   āyasmato   dhaniyassa  kumbhakāraputtassa  gāmaṃ  piṇḍāya  paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   dutiyampi   kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .    tatiyampi  kho  āyasmā  dhaniyo  kumbhakāraputto
tiṇañca   kaṭṭhañca   saṅkaḍḍhitvā   tiṇakuṭikaṃ   akāsi   .   dutiyampi   kho
āyasmato    dhaniyassa    kumbhakāraputtassa    gāmaṃ   piṇḍāya   paviṭṭhassa
tiṇahāriyo    kaṭṭhahāriyo    tiṇakuṭikaṃ    bhinditvā    tiṇañca    kaṭṭhañca
ādāya   agamaṃsu   .   athakho   āyasmato   dhaniyassa   kumbhakāraputtassa
Etadahosi   yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu
ahaṃ kho pana susikkhito anavayo sake ācariyake kumbhakārakamme pariyodātasippo
yannūnāhaṃ sāmaṃ cikkhallaṃ madditvā sabbamattikāmayaṃ kuṭikaṃ kareyyanti.
     {79.1}  Athakho  āyasmā  dhaniyo  kumbhakāraputto  sāmaṃ  cikkhallaṃ
madditvā   sabbamattikāmayaṃ   kuṭikaṃ   karitvā   tiṇañca  kaṭṭhañca  gomayañca
saṅkaḍḍhitvā   taṃ  kuṭikaṃ  paci  .  sā  ahosi  kuṭikā  abhirūpā  dassanīyā
pāsādikā  lohitakā  1-  seyyathāpi  indagopako  .  seyyathāpi  nāma
kiṃkiṇikasaddo  evameva  tassā  kuṭikāya  saddo  ahosi  .  athakho bhagavā
sambahulehi  bhikkhūhi  saddhiṃ  gijjhakūṭā  pabbatā  orohanto  addasa taṃ kuṭikaṃ
abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  disvāna  bhikkhū  āmantesi  kiṃ  etaṃ
bhikkhave  abhirūpaṃ  dassanīyaṃ  pāsādikaṃ  lohitakaṃ  seyyathāpi  indagopakoti.
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.
     {79.2}  Vigarahi buddho bhagavā ananucchavikaṃ bhikkhave tassa moghapurisassa
ananulomikaṃ   appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ   akaraṇīyaṃ   kathaṃ  hi  nāma
so   bhikkhave   moghapuriso   sāmaṃ   cikkhallaṃ   madditvā  sabbamattikāmayaṃ
kuṭikaṃ   karissati   na   hi   nāma   bhikkhave  tassa  moghapurisassa  pāṇesu
anuddayā     anukampā    avihesā    bhavissati    gacchathetaṃ    bhikkhave
@Footnote: 1 Yu. Ma. lohitikā.
Kuṭikaṃ  bhindatha  mā  pacchimā  janatā  pāṇesu  pātabyataṃ  1-  āpajji  na
ca   bhikkhave   sabbamattikāmayā  kuṭikā  kātabbā  yo  kareyya  āpatti
dukkaṭassāti  .  evaṃ  bhanteti  kho  te  bhikkhū bhagavato paṭissuṇitvā yena
sā   kuṭikā   tenupasaṅkamiṃsu  upasaṅkamitvā  taṃ  kuṭikaṃ  bhindiṃsu  .  athakho
āyasmā  dhaniyo  kumbhakāraputto  te  bhikkhū  etadavoca  kissa me tumhe
āvuso  kuṭikaṃ  bhindathāti  .  bhagavā  āvuso  bhedāpetīti. Bhindathāvuso
sace dhammasāmī bhedāpetīti.
     [80]   Athakho   āyasmato  dhaniyassa  kumbhakāraputtassa  etadahosi
yāvatatiyakaṃ   kho  me  gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo  kaṭṭhahāriyo
tiṇakuṭikaṃ   bhinditvā   tiṇañca   kaṭṭhañca   ādāya   agamaṃsu   yāpi  mayā
sabbamattikāmayā  kuṭikā  katā  sāpi  bhagavatā  bhedāpitā  atthi  ca  me
dārugahegaṇako   sandiṭṭho   yannūnāhaṃ   dārugahegaṇakaṃ   dārūni  yācitvā
dārukuṭikaṃ  kareyyanti  .  athakho   āyasmā  dhaniyo  kumbhakāraputto yena
dārugahegaṇako   tenupasaṅkami   upasaṅkamitvā   dārugahegaṇakaṃ   etadavoca
yāvatatiyakaṃ   kho   me   āvuso   gāmaṃ  piṇḍāya  paviṭṭhassa  tiṇahāriyo
kaṭṭhahāriyo   tiṇakuṭikaṃ  bhinditvā  tiṇañca  kaṭṭhañca  ādāya  agamaṃsu  yāpi
mayā  sabbamattikāmayā  kuṭikā  katā  sāpi  bhagavatā  bhedāpitā dehi me
āvuso  dārūni  icchāmi  dārukuṭikaṃ kātunti. Natthi bhante tādisāni dārūni
@Footnote: 1 Yu. pātavyataṃ.
Yānāhaṃ  ayyassa dadeyyaṃ atthi bhante devagahaṇadārūni 1- nagarapaṭisaṅkhārikāni
āpadatthāya  nikkhittāni  sace  tāni  rājā  dāpeti harāpetha bhanteti.
Dinnāni  āvuso  raññāti  .  athakho  dārugahegaṇako  ime  kho  samaṇā
sakyaputtiyā  dhammacārino  samacārino  brahmacārino  saccavādino sīlavanto
kalyāṇadhammā   rājāpimesaṃ   abhippasanno   na   arahati  adinnaṃ  dinnanti
vattunti  āyasmantaṃ  dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha bhanteti 2-.
Athakho   āyasmā   dhaniyo   kumbhakāraputto   tāni  dārūni  khaṇḍākhaṇḍikaṃ
chedāpetvā sakaṭehi nibbāhāpetvā dārukuṭikaṃ akāsi.
     [81]   Athakho   vassakāro  brāhmaṇo  magadhamahāmatto  rājagahe
kammante     anusaññāyamāno    yena    dārugahegaṇako    tenupasaṅkami
upasaṅkamitvā  dārugahegaṇakaṃ  etadavoca  yāni  tāni  bhaṇe devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   kahaṃ   tāni  dārūnīti .
Tāni    sāmi   dārūni   devena   ayyassa   dhaniyassa   kumbhakāraputtassa
dinnānīti    .    athakho    vassakāro    brāhmaṇo    magadhamahāmatto
@Footnote: 1 Yu. Ma. Rā. devagahadārūni. 2 tesu vuttapotthakesu visadisatā
@hoti. tattha hi evaṃ vuttaṃ athakho dārugahegaṇakassa etadahosi
@ime kho samaṇā sakyaputtiyā .pe. dinnanti vattunti. athakho
@dārugahegaṇako āyasmantaṃ dhaniyaṃ kumbhakāraputtaṃ etadavoca harāpetha
@bhanteti.
Anattamano  ahosi  kathaṃ  hi  nāma devo devagahaṇadārūni nagarapaṭisaṅkhārikāni
āpadatthāya    nikkhittāni    dhaniyassa    kumbhakāraputtassa   dassatīti  .
Athakho   vassakāro   brāhmaṇo   magadhamahāmatto  yena  rājā  māgadho
seniyo   bimbisāro  tenupasaṅkami  upasaṅkamitvā  rājānaṃ  māgadhaṃ  seniyaṃ
bimbisāraṃ etadavoca saccaṃ kira 1- devena devagahaṇadārūni nagarapaṭisaṅkhārikāni
āpadatthāya   nikkhittāni   dhaniyassa   kumbhakāraputtassa  dinnānīti  .  ko
evamāhāti  .  dārugahegaṇako  devāti . Tenahi brāhmaṇa dārugahegaṇakaṃ
ānāpehīti  .  athakho  vassakāro brāhmaṇo magadhamahāmatto dārugahegaṇakaṃ
bandhaṃ ānāpesi.
     [82]  Addasā  kho  āyasmā  dhaniyo kumbhakāraputto dārugahegaṇakaṃ
bandhaṃ   nīyamānaṃ  2-   disvāna   dārugahegaṇakaṃ   etadavoca   kissa  tvaṃ
āvuso   bandho   nīyasīti  3-   .   tesaṃ   bhante  dārūnaṃ  kiccāti.
Gacchāvuso   ahaṃpi  gacchāmīti  .  eyyāsi  bhante  purāhaṃ  haññāmīti .
Athakho   āyasmā   dhaniyo   kumbhakāraputto   yena   rañño   māgadhassa
seniyassa     bimbisārassa     nivesanaṃ     tenupasaṅkami    upasaṅkamitvā
paññatte  āsane  nisīdi  .  athakho  rājā  māgadho  seniyo bimbisāro
yenāyasmā    dhaniyo    kumbhakāraputto    tenupasaṅkami    upasaṅkamitvā
@Footnote: 1 tesu dvīsu potthakesu devāti ālapanaṃ atthi. 2 Yu. Ma.
@niyyamānaṃ. 3 Yu. Ma. niyyasīti.
Āyasmantaṃ   dhaniyaṃ   kumbhakāraputtaṃ   abhivādetvā   ekamantaṃ   nisīdi .
Ekamantaṃ  nisinno  kho  rājā  māgadho  seniyo  bimbisāro  āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  etadavoca  saccaṃ  kira  mayā  bhante  devagahaṇadārūni
nagarapaṭisaṅkhārikāni   āpadatthāya   nikkhittāni   ayyassa   dinnānīti  .
Evaṃ  mahārājāti  .  mayaṃ  kho bhante rājāno nāma bahukiccā bahukaraṇīyā
datvāpi  na  sareyyāma  iṅgha  bhante  sarāpehīti  .  sarasi tvaṃ mahārāja
paṭhamābhisitto   evarūpiṃ   vācaṃ   bhāsitā   dinnaññeva   samaṇabrāhmaṇānaṃ
tiṇakaṭṭhodakaṃ  paribhuñjantūti  .  sarāmahaṃ  bhante  santi bhante samaṇabrāhmaṇā
lajjino  kukkuccakā  sikkhākāmā  tesaṃ  appamattakepi  kukkuccaṃ  uppajjati
tesaṃ  mayā  sandhāya  bhāsitaṃ  tañca  kho araññe apariggahitaṃ so tvaṃ bhante
tena  lesena  dārūni  adinnaṃ  harituṃ  maññasi  kathaṃ  hi  nāma mādisā samaṇaṃ
vā  brāhmaṇaṃ  vā  haneyyuṃ  vā  bandheyyuṃ vā pabbājeyyuṃ vā 1- gaccha
bhante lomena tvaṃ muttosi mā punapi evarūpaṃ akāsīti.
     [83]  Manussā  ujjhāyanti  khīyanti  2-  vipācenti alajjino ime
samaṇā   sakyaputtiyā  dussīlā  musāvādino  ime  hi  nāma  dhammacārino
@Footnote: 1 yuropiyamarammapotthakesu kathaṃ hi nāma mādiso samaṇaṃ vā brāhmaṇaṃ
@vā vijite vasantaṃ haneyya vā bandheyya vā pabbājeyya vāti ekavacanavasena
@payogo kato. 2 yebhuyyena khiyyantīti paṭhanti.
Samacārino    brahmacārino    saccavādino    sīlavanto    kalyāṇadhammā
paṭijānissanti    natthi    imesaṃ    sāmaññaṃ   natthi   imesaṃ   brahmaññaṃ
naṭṭhaṃ   imesaṃ   sāmaññaṃ  naṭṭhaṃ  imesaṃ  brahmaññaṃ  kuto  imesaṃ  sāmaññaṃ
kuto   imesaṃ   brahmaññaṃ   apagatā   ime   sāmaññā   apagatā  ime
brahmaññā   rājānaṃpi   ime   vañcenti  kiṃ  pana  aññe  manusseti .
Assosuṃ   kho   bhikkhū   tesaṃ   manussānaṃ   ujjhāyantānaṃ  khīyantānaṃ  1-
vipācentānaṃ  .  ye  te  bhikkhū  appicchā  santuṭṭhā lajjino kukkuccakā
sikkhākāmā  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma āyasmā
dhaniyo kumbhakāraputto rañño dārūni adinnaṃ ādiyissatīti.
     {83.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Athakho bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ
dhaniyaṃ  kumbhakāraputtaṃ  paṭipucchi  saccaṃ  kira  tvaṃ  dhaniya  rañño dārūni adinnaṃ
ādiyasīti  2-  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ
moghapurisa    ananulomikaṃ    appaṭirūpaṃ    assāmaṇakaṃ    akappiyaṃ   akaraṇīyaṃ
kathaṃ  hi  nāma  tvaṃ moghapurisa rañño dārūni adinnaṃ ādiyissasi netaṃ moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  athakhvetaṃ
moghapurisa    appasannānañceva    appasādāya   pasannānañca   ekaccānaṃ
aññathattāyāti   .  tena  kho  pana  samayena  aññataro  purāṇavohāriko
@Footnote: 1 yebhuyyena khiyyantānanti paṭhanti. 2 Yu. ādiyīti.
Mahāmatto  bhikkhūsu  pabbajito  bhagavato  avidūre  nisinno  hoti . Athakho
bhagavā  taṃ  bhikkhuṃ  etadavoca  kittakena nu kho bhikkhu rājā māgadho seniyo
bimbisāro  coraṃ  gahetvā  hanati  vā  bandhati  vā  pabbājeti  vāti.
Pādena  vā  bhagavā  pādārahena vā atirekapādena vāti. Tena kho pana
samayena  rājagahe  pañcamāsako  pādo  hoti . Athakho bhagavā āyasmantaṃ
dhaniyaṃ   kumbhakāraputtaṃ   anekapariyāyena   vigarahitvā   dubbharatāya  .pe.
Viriyārambhassa   vaṇṇaṃ   bhāsitvā   bhikkhūnaṃ   tadanucchavikaṃ  tadanulomikaṃ  dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  .pe.  evañca  pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
     {83.2}  yo  pana  bhikkhu  adinnaṃ theyyasaṅkhātaṃ ādiyeyya yathārūpe
adinnādāne   rājāno   coraṃ  gahetvā  haneyyuṃ  vā  bandheyyuṃ  vā
pabbājeyyuṃ   vā   corosi  bālosi  mūḷhosi  thenosīti  tathārūpaṃ  bhikkhu
adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāsoti.
     {83.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 1 page 76-83. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1459              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1459              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=79&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7185              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7185              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]