ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [90]   Bhummaṭṭhaṃ  thalaṭṭhaṃ  ākāsaṭṭhaṃ  vehāsaṭṭhaṃ  udakaṭṭhaṃ  nāvaṭṭhaṃ
yānaṭṭhaṃ   bhāraṭṭhaṃ   ārāmaṭṭhaṃ   vihāraṭṭhaṃ   khettaṭṭhaṃ  vatthuṭṭhaṃ  gāmaṭṭhaṃ
araññaṭṭhaṃ    udakaṃ    dantapoṇaṃ    vanappati   haraṇakaṃ   upanidhi   suṅkaghātaṃ
pāṇo    apadaṃ    dvipadaṃ    catuppadaṃ   bahuppadaṃ   ocarako   oṇirakkho
saṃvidhāvahāro saṅketakammaṃ nimittakammanti.
     [91]  Bhummaṭṭhaṃ  nāma  bhaṇḍaṃ  bhūmiyaṃ  nikkhittaṃ  hoti 1- paṭicchannaṃ.
Bhummaṭṭhaṃ    bhaṇḍaṃ   avaharissāmīti   theyyacitto   dutiyaṃ   vā   pariyesati
kuddālaṃ   vā  piṭakaṃ  vā  pariyesati  gacchati  vā  āpatti  dukkaṭassa .
Tattha   jātakaṃ   kaṭṭhaṃ   vā   lataṃ   vā  chindati  āpatti  dukkaṭassa .
Paṃsuṃ   khaṇati  vā  viyūhati  2-  vā  uddharati  vā  āpatti  dukkaṭassa .
Kumbhiṃ    āmasati    āpatti    dukkaṭassa    .    phandāpeti   āpatti
thullaccayassa   .   ṭhānā   cāveti   āpatti  pārājikassa  .  attano
bhājanaṃ   pavesetvā   pañcamāsakaṃ   vā  atirekapañcamāsakaṃ  vā  agghanakaṃ
theyyacitto   āmasati   āpatti   dukkaṭassa   .   phandāpeti   āpatti
thullaccayassa   .   attano   bhājanagataṃ   vā  karoti  muṭṭhiṃ  vā  chindati
āpatti  pārājikassa  .  suttārūḷhaṃ  bhaṇḍaṃ  3-  pāmaṅgaṃ  vā kaṇṭhasuttakaṃ
@Footnote: 1 ito paraṃ yuropiyamarammapotthakesu nikhātantipi atthi. 2 Yu. vyūhati
@Ma. Rā. byūhati. 3 ito paraṃ yuropiyapotthake vāsaddo dissati.

--------------------------------------------------------------------------------------------- page88.

1- kaṭisuttakaṃ vā sāṭakaṃ vā veṭhanaṃ vā theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . koṭiyaṃ gahetvā uccāreti āpatti thullaccayassa . ghaṃsanto niharati āpatti thullaccayassa . antamaso kesaggamattampi kumbhīmukhā moceti āpatti pārājikassa . sappiṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto ekena payogena pivati āpatti pārājikassa . tattheva bhindati vā chaḍḍeti vā jhāpeti vā aparibhogaṃ vā karoti āpatti dukkaṭassa. [92] Thalaṭṭhaṃ nāma bhaṇḍaṃ thale nikkhittaṃ hoti . thalaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [93] Ākāsaṭṭhaṃ nāma bhaṇḍaṃ ākāsagataṃ hoti moro vā kapiñjaro vā tittiro vā vaṭṭako vā sāṭakaṃ vā veṭhanaṃ vā hiraññaṃ vā suvaṇṇaṃ vā chijjamānaṃ patati . ākāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti @Footnote: 1 ito paraṃ tattha ca marammapotthake ca kaṇṇasuttakaṃ vāti pāṭho @atthi.

--------------------------------------------------------------------------------------------- page89.

Dukkaṭassa . gamanaṃ upacchindati āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [94] Vehāsaṭṭhaṃ nāma bhaṇḍaṃ vehāsagataṃ hoti mañce vā pīṭhe vā cīvaravaṃse vā cīvararajjuyā vā bhittikhīle vā nāgadante vā rukkhe vā laggitaṃ hoti antamaso pattādhārakepi . vehāsaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [95] Udakaṭṭhaṃ nāma bhaṇḍaṃ udake nikkhittaṃ hoti . udakaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . nimujjati vā ummujjati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā bhisaṃ vā macchaṃ vā kacchapaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [96] Nāvā nāma yāya tarati . nāvaṭṭhaṃ nāma bhaṇḍaṃ nāvāya nikkhittaṃ hoti . nāvaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto

--------------------------------------------------------------------------------------------- page90.

Dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . nāvaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . bandhanaṃ moceti āpatti dukkaṭassa . bandhanaṃ mocetvā āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . uddhaṃ vā adho vā tiriyaṃ vā antamaso kesaggamattampi saṅkāmeti āpatti pārājikassa. [97] Yānaṃ nāma vayhaṃ ratho sakaṭaṃ sandamānikā . yānaṭṭhaṃ nāma bhaṇḍaṃ yāne nikkhittaṃ hoti . yānaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . Āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . yānaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [98] Bhāro nāma sīsabhāro khandhabhāro kaṭibhāro olambako. Sīse bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . khandhaṃ oropeti āpatti pārājikassa .

--------------------------------------------------------------------------------------------- page91.

Khandhe bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . kaṭiṃ oropeti āpatti pārājikassa . Kaṭiyā bhāraṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . hatthena gaṇhāti āpatti pārājikassa . Hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipati āpatti pārājikassa . Theyyacitto bhūmito gaṇhāti āpatti pārājikassa. [99] Ārāmo nāma pupphārāmo phalārāmo . ārāmaṭṭhaṃ nāma bhaṇḍaṃ ārāme catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . ārāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . Āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Ārāmaṃ abhiyuñjati āpatti dukkaṭassa . sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa.

--------------------------------------------------------------------------------------------- page92.

[100] Vihāraṭṭhaṃ nāma bhaṇḍaṃ vihāre catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . vihāraṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . vihāraṃ abhiyuñjati āpatti dukkaṭassa . sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa. Dhammaṃ caranto parajati āpatti thullaccayassa. [101] Khettaṃ nāma yattha pubbaṇṇaṃ vā aparaṇṇaṃ vā jāyati . khettaṭṭhaṃ nāma bhaṇḍaṃ khette catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . khettaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ pubbaṇṇaṃ vā aparaṇṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . khettaṃ abhiyuñjati āpatti dukkaṭassa . Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko

--------------------------------------------------------------------------------------------- page93.

Na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati āpatti thullaccayassa . khīlaṃ vā rajjuṃ vā vatiṃ vā mariyādaṃ vā saṅkāmeti āpatti dukkaṭassa . ekaṃ payogaṃ anāgate āpatti thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa. [102] Vatthu nāma ārāmavatthu vihāravatthu. Vatthuṭṭhaṃ nāma bhaṇḍaṃ vatthusmiṃ catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . vatthuṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . vatthuṃ abhiyuñjati āpatti dukkaṭassa . Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ bhavissatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati āpatti thullaccayassa . khīlaṃ vā rajjuṃ vā vatiṃ vā pākāraṃ vā saṅkāmeti āpatti dukkaṭassa . ekaṃ payogaṃ anāgate āpatti thullaccayassa. Tasmiṃ payoge āgate āpatti pārājikassa. [103] Gāmaṭṭhaṃ nāma bhaṇḍaṃ gāme catūhi ṭhānehi nikkhittaṃ

--------------------------------------------------------------------------------------------- page94.

Hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . gāmaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [104] Araññaṃ nāma yaṃ manussānaṃ pariggahitaṃ hoti etaṃ 1- araññaṃ . araññaṭṭhaṃ nāma bhaṇḍaṃ araññe catūhi ṭhānehi nikkhittaṃ hoti bhummaṭṭhaṃ thalaṭṭhaṃ ākāsaṭṭhaṃ vehāsaṭṭhaṃ . araññaṭṭhaṃ bhaṇḍaṃ avaharissāmīti theyyacitto dutiyaṃ vā pariyesati gacchati vā āpatti dukkaṭassa . āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . tattha jātakaṃ kaṭṭhaṃ vā lataṃ vā tiṇaṃ vā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [105] Udakaṃ nāma bhājanagataṃ vā hoti pokkharaṇiyaṃ 2- taḷāke vā . theyyacitto āmasati 3- āpatti dukkaṭassa . Phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti @Footnote: 1 Yu. Ma. taṃ. 2 Yu. Ma. pokkharaṇiyā. 3 Yu. Ma. taṃ theyyacitto āmasati.

--------------------------------------------------------------------------------------------- page95.

Pārājikassa . attano bhājanaṃ pavesetvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . attano bhājanagataṃ karoti āpatti pārājikassa . mariyādaṃ chindati āpatti dukkaṭassa . mariyādaṃ chinditvā pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti pārājikassa . atirekamāsakaṃ vā ūnapañcamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti thullaccayassa. Māsakaṃ vā ūnamāsakaṃ vā agghanakaṃ udakaṃ nikkhāmeti āpatti dukkaṭassa. [106] Dantapoṇaṃ nāma chinnaṃ vā acchinnaṃ vā . pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [107] Vanappati nāma yo manussānaṃ pariggahito hoti rukkho paribhogo . theyyacitto chindati pahāre pahāre āpatti dukkaṭassa. Ekaṃ pahāraṃ anāgate āpatti thullaccayassa . tasmiṃ pahāre āgate āpatti pārājikassa. [108] Haraṇakaṃ nāma aññassa haraṇakaṃ bhaṇḍaṃ . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . sahabhaṇḍahārakaṃ

--------------------------------------------------------------------------------------------- page96.

Nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa . patitaṃ bhaṇḍaṃ gahessāmīti pātāpeti āpatti dukkaṭassa . patitaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [109] Upanidhi nāma upanikkhittaṃ bhaṇḍaṃ . dehi me bhaṇḍanti vuccamāno nāhaṃ gaṇhāmīti bhaṇati āpatti dukkaṭassa . Sāmikassa vimatiṃ uppādeti āpatti thullaccayassa . sāmiko na mayhaṃ dassatīti dhuraṃ nikkhipati āpatti pārājikassa . dhammaṃ caranto sāmikaṃ parājeti āpatti pārājikassa . dhammaṃ caranto parajati āpatti thullaccayassa. [110] Suṅkaghātaṃ nāma raññā ṭhapitaṃ hoti pabbatakhaṇḍe vā nadītitthe vā gāmadvāre vā atra paviṭṭhassa suṅkaṃ gaṇhantūti. Tatra pavisitvā rājagghaṃ bhaṇḍaṃ pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . paṭhamaṃ pādaṃ suṅkaghātaṃ atikkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ atikkāmeti āpatti pārājikassa . antosuṅkaghāte ṭhito bahisuṅkaghātaṃ pāteti āpatti pārājikassa. Suṅkaṃ pariharati āpatti dukkaṭassa.

--------------------------------------------------------------------------------------------- page97.

[111] Pāṇo nāma manussapāṇo vuccati . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. [112] Apadaṃ nāma ahi macchā. Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa. Ṭhānā cāveti āpatti pārājikassa. [113] Dvipadaṃ nāma manussā pakkhajātā . Theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . dutiyaṃ pādaṃ saṅkāmeti āpatti pārājikassa. [114] Catuppadaṃ nāma hatthī assā oṭṭhā goṇā gadrabhā pasukā . theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa . Padasā nessāmīti paṭhamaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . Dutiyaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . tatiyaṃ pādaṃ saṅkāmeti āpatti thullaccayassa . catutthaṃ pādaṃ saṅkāmeti

--------------------------------------------------------------------------------------------- page98.

Āpatti pārājikassa. [115] Bahuppadaṃ nāma vicchikā satapadī uccāliṅgapāṇakā . Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . Ṭhānā cāveti āpatti pārājikassa . padasā nessāmīti saṅkāmeti pade pade āpatti thullaccayassa . pacchimaṃ pādaṃ saṅkāmeti āpatti pārājikassa. [116] Ocarako nāma bhaṇḍaṃ ocaritvā ācikkhati itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa. [117] Oṇirakkho nāma āhaṭaṃ bhaṇḍaṃ gopento . Pañcamāsakaṃ vā atirekapañcamāsakaṃ vā agghanakaṃ theyyacitto āmasati āpatti dukkaṭassa . phandāpeti āpatti thullaccayassa . ṭhānā cāveti āpatti pārājikassa. [118] Saṃvidhāvahāro nāma sambahulā saṃvidahitvā eko bhaṇḍaṃ avaharati āpatti sabbesaṃ pārājikassa. [119] Saṅketakammaṃ nāma saṅketaṃ karoti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . tena saṅketena taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . taṃ saṅketaṃ pure vā

--------------------------------------------------------------------------------------------- page99.

Pacchā vā taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa. [120] Nimittakammaṃ nāma nimittaṃ karoti akkhiṃ vā nikkhanissāmi bhamukaṃ vā ukkhipissāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . tena nimittena taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . taṃ nimittaṃ pure vā pacchā vā taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa.


             The Pali Tipitaka in Roman Character Volume 1 page 87-99. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1672&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1672&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=90&items=31              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=90              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=7842              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=7842              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]