![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[121] Bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ maññamāno taṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ maññamāno aññaṃ avaharati mūlaṭṭhassa anāpatti avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so aññaṃ maññamāno taṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so aññaṃ maññamāno aññaṃ avaharati mūlaṭṭhassa anāpatti . avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo Itthannāmaṃ bhaṇḍaṃ avaharatūti āpatti dukkaṭassa . so itarassa āroceti āpatti dukkaṭassa . avahārako paṭiggaṇhāti mūlaṭṭhassa āpatti thullaccayassa . so taṃ bhaṇḍaṃ avaharati āpatti sabbesaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmassa pāvada itthannāmo itthannāmassa pāvadatu itthannāmo itthannāmaṃ bhaṇḍaṃ avaharatūti āpatti dukkaṭassa . so aññaṃ āṇāpeti āpatti dukkaṭassa . avahārako paṭiggaṇhāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti āṇāpakassa ca avahārakassa ca āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa. {121.1} So gantvā puna pacchāgacchati nāhaṃ sakkomi taṃ bhaṇḍaṃ avaharitunti . so puna āṇāpeti yadā sakkosi tadā taṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī na sāveti mā avaharīti so taṃ bhaṇḍaṃ avaharati āpatti ubhinnaṃ pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . So taṃ āṇāpetvā vippaṭisārī sāveti mā avaharīti so āṇatto ahaṃ tayāti taṃ bhaṇḍaṃ avaharati mūlaṭṭhassa anāpatti . Avahārakassa āpatti pārājikassa . bhikkhu bhikkhuṃ āṇāpeti itthannāmaṃ bhaṇḍaṃ avaharāti āpatti dukkaṭassa . so taṃ āṇāpetvā vippaṭisārī sāveti mā avaharīti sādhūti oramati ubhinnaṃ anāpatti.The Pali Tipitaka in Roman Character Volume 1 page 99-101. https://84000.org/tipitaka/read/roman_read.php?B=1&A=1910 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=1910 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=121&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=18 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=121 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=1&A=9442 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=1&A=9442 Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]