ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [255]   Tīhākārehi   paṭhamañca   jhānaṃ  dutiyañca  jhānaṃ  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa  dutiyassa  ca  jhānassa
lābhimhi   vasimhi   paṭhamañca   jhānaṃ   dutiyañca   jhānaṃ   sacchikataṃ   mayāti
sampajānamusā   bhaṇantassa   āpatti   pārājikassa   .pe.   tīhākārehi
paṭhamañca   jhānaṃ   tatiyañca   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno
paṭhamassa   ca   jhānassa   tatiyassa  ca  jhānassa  lābhimhi  vasimhi  paṭhamañca
jhānaṃ    tatiyañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā   bhaṇantassa
āpatti   pārājikassa   .pe.   tīhākārehi   paṭhamañca  jhānaṃ  catutthañca
jhānaṃ    samāpajjiṃ    samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
catutthassa   ca   jhānassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  catutthañca
jhānaṃ   sacchikataṃ   mayāti   sampajānamusā  bhaṇantassa  āpatti  pārājikassa
.pe.
     [256]    Tīhākārehi    paṭhamañca    jhānaṃ   suññatañca   vimokkhaṃ
paṭhamañca    jhānaṃ   animittañca   vimokkhaṃ   paṭhamañca   jhānaṃ   appaṇihitañca
vimokkhaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa
appaṇihitassa    ca    vimokkhassa    lābhimhi    vasimhi   paṭhamañca   jhānaṃ
Appaṇihito   ca   vimokkho   sacchikato   mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [257]   Tīhākārehi   paṭhamañca  jhānaṃ  suññatañca  samādhiṃ  paṭhamañca
jhānaṃ   animittañca  samādhiṃ  paṭhamañca  jhānaṃ  appaṇihitañca  samādhiṃ  samāpajjiṃ
samāpajjāmi    samāpanno    paṭhamassa   ca   jhānassa   appaṇihitassa   ca
samādhissa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ   appaṇihito   ca  samādhi
sacchikato mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [258]    Tīhākārehi    paṭhamañca   jhānaṃ   suññatañca   samāpattiṃ
paṭhamañca   jhānaṃ   animittañca   samāpattiṃ   paṭhamañca   jhānaṃ   appaṇihitañca
samāpattiṃ     samāpajjiṃ     samāpajjāmi    samāpanno    paṭhamassa    ca
jhānassa    appaṇihitāya   ca   samāpattiyā   lābhimhi   vasimhi   paṭhamañca
jhānaṃ    appaṇihitā   ca   samāpatti   sacchikatā   mayāti   sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [259]  Tīhākārehi  paṭhamañca  jhānaṃ  tisso  ca  vijjā  samāpajjiṃ
samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa   tissannañca  vijjānaṃ
lābhimhi    vasimhi    paṭhamañca   jhānaṃ   tisso   ca   vijjā   sacchikatā
mayāti sampajānamusā bhaṇantassa āpatti pārājikassa .pe.
     [260]   Tīhākārehi   paṭhamañca  jhānaṃ  cattāro  ca  satipaṭṭhāne
paṭhamañca   jhānaṃ   cattāro   ca  sammappadhāne  paṭhamañca  jhānaṃ  cattāro
ca    iddhipāde    samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca
Jhānassa    catunnañca   iddhipādānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ
cattāro   ca   iddhipādā   sacchikatā   mayāti  sampajānamusā  bhaṇantassa
āpatti pārājikassa .pe.
     [261]   Tīhākārehi   paṭhamañca   jhānaṃ   pañca   ca   indriyāni
paṭhamañca   jhānaṃ   pañca   ca   balāni  samāpajjiṃ  samāpajjāmi  samāpanno
paṭhamassa    ca    jhānassa    pañcannañca    balānaṃ    lābhimhi    vasimhi
paṭhamañca   jhānaṃ   pañca   ca   balāni   sacchikatāni  mayāti  sampajānamusā
bhaṇantassa āpatti pārājikassa .pe.
     [262]   Tīhākārehi   paṭhamañca   jhānaṃ   satta   ca   bojjhaṅge
samāpajjiṃ     samāpajjāmi     samāpanno     paṭhamassa    ca    jhānassa
sattannañca   bojjhaṅgānaṃ   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  satta  ca
bojjhaṅgā    sacchikatā    mayāti    sampajānamusā   bhaṇantassa   āpatti
pārājikassa .pe.
     [263]   Tīhākārehi   paṭhamañca   jhānaṃ  ariyañca  aṭṭhaṅgikaṃ  maggaṃ
samāpajjiṃ   samāpajjāmi   samāpanno   paṭhamassa   ca   jhānassa   ariyassa
ca   aṭṭhaṅgikassa   maggassa   lābhimhi   vasimhi   paṭhamañca   jhānaṃ  ariyo
ca   aṭṭhaṅgiko   maggo   sacchikato   mayāti   sampajānamusā   bhaṇantassa
āpatti pārājikassa .pe.
     [264]   Tīhākārehi   paṭhamañca   jhānaṃ  sotāpattiphalañca  paṭhamañca
jhānaṃ    sakadāgāmiphalañca    paṭhamañca    jhānaṃ   anāgāmiphalañca   paṭhamañca
Jhānaṃ   arahattaphalañca   1-   samāpajjiṃ  samāpajjāmi  samāpanno  paṭhamassa
ca   jhānassa   arahattaphalassa   2-   ca  lābhimhi  vasimhi  paṭhamañca  jhānaṃ
arahattaphalañca    sacchikataṃ    mayāti   sampajānamusā   bhaṇantassa   āpatti
pārājikassa .pe.
     [265]   Tīhākārehi   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi
samāpanno   rāgo   ca   me  catto  .pe.  paṭhamañca  jhānaṃ  samāpajjiṃ
.pe.   doso   ca   me   catto   .pe.   paṭhamañca  jhānaṃ  samāpajjiṃ
.pe.   moho   ca   me   catto  vanto  mutto  pahīno  paṭinissaṭṭho
ukkheṭito     samukkheṭitoti     sampajānamusā     bhaṇantassa    āpatti
pārājikassa .pe.
     [266]   Tīhākārehi   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi
samāpanno   rāgā   ca   me   cittaṃ   vinīvaraṇaṃ  dosā  ca  me  cittaṃ
vinīvaraṇaṃ   mohā   ca   me   cittaṃ  vinīvaraṇanti  sampajānamusā  bhaṇantassa
āpatti    pārājikassa    pubbe    vassa    hoti    musā   bhaṇissanti
bhaṇantassa    hoti    musā    bhaṇāmīti   bhaṇitassa   hoti   musā   mayā
bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
                     Khaṇḍacakkaṃ niṭṭhitaṃ.
@Footnote: 1-2 yaṃ idha arahattaphalanti ca arahattaphalassāti ca dissati taṃ
@yuropiyamarammapotthakesu arahattanti ca arahattassāti ca dissatīti
@sabbattha ñātabbaṃ.
     [267]   Tīhākārehi   dutiyañca   jhānaṃ  tatiyañca  jhānaṃ  samāpajjiṃ
samāpajjāmi   samāpanno   dutiyassa   ca   jhānassa  tatiyassa  ca  jhānassa
lābhimhi   vasimhi   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   sacchikataṃ   mayāti
sampajānamusā   bhaṇantassa   āpatti   pārājikassa   .pe.   tīhākārehi
dutiyañca   jhānaṃ   catutthañca   jhānaṃ   samāpajjiṃ   samāpajjāmi  samāpanno
dutiyassa    ca    jhānassa   catutthassa   ca   jhānassa   lābhimhi   vasimhi
dutiyañca    jhānaṃ    catutthañca   jhānaṃ   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa    āpatti    pārājikassa    .pe.    tīhākārehi   dutiyañca
jhānaṃ    suññatañca    vimokkhaṃ    dutiyañca   jhānaṃ   animittañca   vimokkhaṃ
dutiyañca    jhānaṃ    appaṇihitañca   vimokkhaṃ   dutiyañca   jhānaṃ   suññatañca
samādhiṃ   dutiyañca   jhānaṃ  animittañca  samādhiṃ  dutiyañca  jhānaṃ  appaṇihitañca
samādhiṃ    dutiyañca    jhānaṃ    suññatañca    samāpattiṃ    dutiyañca   jhānaṃ
animittañca   samāpattiṃ   dutiyañca   jhānaṃ   *-   appaṇihitañca   samāpattiṃ
dutiyañca   jhānaṃ   tisso   ca   vijjā   dutiyañca   jhānaṃ   cattāro  ca
satipaṭṭhāne   dutiyañca   jhānaṃ   cattāro   ca   sammappadhāne   dutiyañca
jhānaṃ   cattāro   ca   iddhipāde  dutiyañca  jhānaṃ  pañca  ca  indriyāni
dutiyañca    jhānaṃ    satta   ca   bojjhaṅge   dutiyañca   jhānaṃ   ariyañca
aṭṭhaṅgikaṃ    maggaṃ   dutiyañca   jhānaṃ   sotāpattiphalañca   dutiyañca   jhānaṃ
sakadāgāmiphalañca    dutiyañca    jhānaṃ    anāgāmiphalañca   dutiyañca   jhānaṃ
arahattaphalañca   samāpajjiṃ   .pe.   dutiyañca   jhānaṃ   samāpajjiṃ   rāgo
@Footnote:* mīkār—kṛ´์ khagœ ñānaṃ peḌna jhānaṃ
Ca   me   catto   .pe.   doso  ca  me  catto  .pe.  moho  ca
me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito  samukkheṭito
.pe.   dutiyañca   jhānaṃ   samāpajjiṃ   rāgā   ca   me  cittaṃ  vinīvaraṇaṃ
dutiyañca   jhānaṃ   samāpajjiṃ   dosā   ca   me  cittaṃ  vinīvaraṇaṃ  dutiyañca
jhānaṃ   samāpajjiṃ   mohā   ca   me   cittaṃ   vinīvaraṇanti  sampajānamusā
bhaṇantassa    āpatti    pārājikassa    .pe.    tīhākārehi   dutiyañca
jhānaṃ   paṭhamañca   jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   dutiyassa
ca    jhānassa    paṭhamassa    ca   jhānassa   lābhimhi   vasimhi   dutiyañca
jhānaṃ    paṭhamañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā   bhaṇantassa
āpatti pārājikassa .pe.
                              Baddhacakkaṃ niṭṭhitaṃ.
        Evaṃ ekekaṃ mūlaṃ kātūna baddhacakkaṃ parivattakaṃ kattabbaṃ.
                                Idaṃ saṅkhittaṃ 1-.
     [268]   Tīhākārehi   mohā   ca  me  cittaṃ  vinīvaraṇaṃ  paṭhamañca
jhānaṃ   samāpajjiṃ   samāpajjāmi   samāpanno   mohā   ca   me   cittaṃ
vinīvaraṇaṃ   paṭhamassa   ca   jhānassa   lābhimhi   vasimhi   mohā   ca  me
cittaṃ    vinīvaraṇaṃ    paṭhamañca    jhānaṃ   sacchikataṃ   mayāti   sampajānamusā
bhaṇantassa    āpatti   pārājikassa   .pe.   tīhākārehi   mohā   ca
me    cittaṃ    vinīvaraṇaṃ   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca
@Footnote: 1 idaṃ pāṭhadvayaṃ yuropiyapotthakeyeva na dissati.
Jhānaṃ     suññatañca    vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca
vimokkhaṃ     suññatañca    samādhiṃ    animittañca    samādhiṃ    appaṇihitañca
samādhiṃ    suññatañca    samāpattiṃ    animittañca   samāpattiṃ   appaṇihitañca
samāpattiṃ   tisso   ca   vijjā   cattāro   ca  satipaṭṭhāne  cattāro
ca   sammappadhāne   cattāro   ca   iddhipāde   pañca   ca  indriyāni
pañca   ca   balāni   satta   ca   bojjhaṅge   ariyañca  aṭṭhaṅgikaṃ  maggaṃ
sotāpattiphalañca     sakadāgāmiphalañca     anāgāmiphalañca    arahattaphalañca
samāpajjiṃ  .pe.  rāgo  ca  me catto .pe. Doso ca me catto .pe.
Moho   ca  me  catto  vanto  mutto  pahīno  paṭinissaṭṭho  ukkheṭito
samukkheṭito  rāgā  ca  me  cittaṃ  vinīvaraṇaṃ  dosā  ca me cittaṃ vinīvaraṇaṃ
mohā   ca   me   cittaṃ   vinīvaraṇanti  sampajānamusā  bhaṇantassa  āpatti
pārājikassa .pe.
                        Ekamūlakaṃ saṅkhittaṃ 1- niṭṭhitaṃ.
     [269]   Dumūlakampi   timūlakampi  catumūlakampi  pañcamūlakampi  chamūlakampi
sattamūlakampi    aṭṭhamūlakampi   navamūlakampi   dasamūlakampi   yathā   ekamūlakaṃ
vitthāritaṃ evameva vitthāretabbaṃ.
                                 Idaṃ sabbamūlakaṃ.
     [270]   Tīhākārehi   .pe.   sattahākārehi   paṭhamañca   jhānaṃ
dutiyañca    jhānaṃ    tatiyañca    jhānaṃ    catutthañca    jhānaṃ    suññatañca
@Footnote: 1 Yu. potthake na paññāyati.
Vimokkhaṃ    animittañca    vimokkhaṃ    appaṇihitañca    vimokkhaṃ   suññatañca
samādhiṃ     animittañca     samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca
samāpattiṃ    animittañca    samāpattiṃ    appaṇihitañca   samāpattiṃ   tisso
ca   vijjā   cattāro   ca   satipaṭṭhāne   cattāro  ca  sammappadhāne
cattāro   ca   iddhipāde   pañca   ca   indriyāni   pañca  ca  balāni
satta    ca   bojjhaṅge   ariyañca   aṭṭhaṅgikaṃ   maggaṃ   sotāpattiphalañca
sakadāgāmiphalañca       anāgāmiphalañca      arahattaphalañca      samāpajjiṃ
samāpajjāmi   samāpanno   .pe.   rāgo   ca   me   catto   .pe.
Doso  ca  me  catto  .pe.  moho  ca me catto vanto mutto pahīno
paṭinissaṭṭho   ukkheṭito   samukkheṭito   rāgā  ca  me  cittaṃ  vinīvaraṇaṃ
dosā   ca   me   cittaṃ   vinīvaraṇaṃ   mohā  ca  me  cittaṃ  vinīvaraṇanti
sampajānamusā    bhaṇantassa    āpatti    pārājikassa    pubbe    vassa
hoti   musā   bhaṇissanti   bhaṇantassa   hoti   musā   bhaṇāmīti   bhaṇitassa
hoti  musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ
vinidhāya bhāvaṃ.
                             Sabbamūlakaṃ niṭṭhitaṃ.
                         Suddhikavārakathā niṭṭhitā 1-.
@Footnote: 1 idaṃ pāṭhadvayaṃ sabbapotthakesu na dissati.
     [271]   Tīhākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti  vattukāmo  dutiyaṃ
jhānaṃ     samāpajjinti     sampajānamusā     bhaṇantassa    paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
     {271.1}  .pe.  tīhākārehi  paṭhamaṃ  jhānaṃ samāpajjinti vattukāmo
tatiyaṃ    jhānaṃ   samāpajjinti   sampajānamusā   bhaṇantassa   paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.   tīhākārehi   paṭhamaṃ   jhānaṃ   samāpajjinti   vattukāmo   catutthaṃ
jhānaṃ     samāpajjinti     sampajānamusā     bhaṇantassa    paṭivijānantassa
āpatti pārājikassa na paṭivijānantassa āpatti thullaccayassa
     {271.2}  .pe.  tīhākārehi  paṭhamaṃ  jhānaṃ samāpajjinti vattukāmo
suññataṃ   vimokkhaṃ   animittaṃ   vimokkhaṃ  appaṇihitaṃ  vimokkhaṃ  suññataṃ  samādhiṃ
animittaṃ   samādhiṃ  appaṇihitaṃ  samādhiṃ  suññataṃ  samāpattiṃ  animittaṃ  samāpattiṃ
appaṇihitaṃ   samāpattiṃ   tisso   vijjā  cattāro  satipaṭṭhāne  cattāro
sammappadhāne   cattāro   iddhipāde  pañcindriyāni  pañca  balāni  satta
bojjhaṅge    ariyaṃ    aṭṭhaṅgikaṃ    maggaṃ   sotāpattiphalaṃ   sakadāgāmiphalaṃ
anāgāmiphalaṃ     arahattaphalaṃ    samāpajjinti    sampajānamusā    bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa   .pe.   tīhākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti  vattukāmo
rāgo   me   catto   .pe.  doso  me  catto  .pe.  moho  me
catto   vanto   mutto   pahīno  paṭinissaṭṭho  ukkheṭito  samukkheṭitoti
Sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti    pārājikassa
na paṭivijānantassa āpatti thullaccayassa .pe.
     {271.3}  Tīhākārehi  paṭhamaṃ  jhānaṃ  samāpajjinti vattukāmo rāgā
me  cittaṃ  vinīvaraṇaṃ  dosā  me  cittaṃ vinīvaraṇaṃ mohā me cittaṃ vinīvaraṇanti
sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti    pārājikassa
na   paṭivijānantassa   āpatti   thullaccayassa   pubbe  vassa  hoti  musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
musā    mayā    bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya   khantiṃ   vinidhāya
ruciṃ vinidhāya bhāvaṃ.
        Vatthunissārakassa nikkhepapadassa khaṇḍacakkaṃ niṭṭhitaṃ 1-.
     [272]   Tīhākārehi  dutiyaṃ  jhānaṃ  samāpajjinti  vattukāmo  tatiyaṃ
jhānaṃ     samāpajjinti     sampajānamusā     bhaṇantassa    paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.   tīhākārehi   dutiyaṃ   jhānaṃ   samāpajjinti   vattukāmo   mohā
me    cittaṃ    vinīvaraṇanti    sampajānamusā   bhaṇantassa   paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.   tīhākārehi   dutiyaṃ  jhānaṃ  samāpajjinti  vattukāmo  paṭhamaṃ  jhānaṃ
samāpajjinti     sampajānamusā    bhaṇantassa    paṭivijānantassa    āpatti
@Footnote: 1 Yu. vattuvisārakassa ekamūlakassa khaṇḍacakkaṃ. Ma. vatthuvisārakassa
@khaṇḍacakkaṃ.
Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
               Vatthunissārakassa 1- ekamūlakaṃ 2- baddhacakkaṃ 3-.
                               Mūlaṃ 4- saṅkhittaṃ.
     [273]   Tīhākārehi   mohā  me  cittaṃ  vinīvaraṇanti  vattukāmo
paṭhamaṃ    jhānaṃ   samāpajjinti   sampajānamusā   bhaṇantassa   paṭivijānantassa
āpatti    pārājikassa    na    paṭivijānantassa   āpatti   thullaccayassa
.pe.  tīhākārehi  mohā  me  cittaṃ  vinīvaraṇanti  vattukāmo dosā me
cittaṃ   vinīvaraṇanti   sampajānamusā   bhaṇantassa   paṭivijānantassa   āpatti
pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
                Vatthunissārakassa ekamūlakaṃ saṅkhittaṃ niṭṭhitaṃ.
     [274]   Tīhākārehi  paṭhamañca  jhānaṃ  dutiyañca  jhānaṃ  samāpajjinti
vattukāmo    tatiyañca    jhānaṃ   samāpajjinti   sampajānamusā   bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    .pe.   tīhākārehi   paṭhamañca   jhānaṃ   dutiyañca   jhānaṃ
samāpajjinti   vattukāmo   mohā   me  cittaṃ  vinīvaraṇanti  sampajānamusā
@Footnote: 1 yamidha vatthunissārakassāti taṃ yuropiyapotthake vattuvisārakassāti
@marammapotthake vatthuvisārakassāti rāmaññapotthake vatthunissārakassāti
@dissatīti sabbattha ñātabbaṃ. 2 Yu. Ma. Rā.ekamūlakassa. 3-4 Yu.
@Ma. baddhacakkamūlaṃ saṅkhittaṃ.
Bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti thullaccayassa .pe.
                       Vatthunissārakassa dumūlakaṃ khaṇḍacakkaṃ.
     [275]   Tīhākārehi  dutiyañca  jhānaṃ  tatiyañca  jhānaṃ  samāpajjinti
vattukāmo    catutthaṃ    jhānaṃ    samāpajjinti   sampajānamusā   bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    .pe.   tīhākārehi   dutiyañca   jhānaṃ   tatiyañca   jhānaṃ
samāpajjinti   vattukāmo   mohā   me  cittaṃ  vinīvaraṇanti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti   thullaccayassa   .pe.   tīhākārehi   dutiyañca   jhānaṃ  tatiyañca
jhānaṃ   samāpajjinti   vattukāmo  paṭhamaṃ  jhānaṃ  samāpajjinti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti thullaccayassa .pe.
                      Vatthunissārakassa dumūlakaṃ baddhacakkaṃ.
     [276]  Tīhākārehi  dosā ca me cittaṃ vinīvaraṇaṃ mohā ca me cittaṃ
vinīvaraṇanti    vattukāmo    paṭhamaṃ    jhānaṃ   samāpajjinti   sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   pārājikassa   na   paṭivijānantassa
āpatti   thullaccayassa   .pe.   tīhākārehi   dosā   ca   me  cittaṃ
vinīvaraṇaṃ  mohā  ca  me  cittaṃ  vinīvaraṇanti  vattukāmo  rāgā  me cittaṃ
vinīvaraṇanti     sampajānamusā     bhaṇantassa    paṭivijānantassa    āpatti
Pārājikassa na paṭivijānantassa āpatti thullaccayassa .pe.
           Vatthunissārakassa dumūlakaṃ saṅkhittaṃ niṭṭhitaṃ 1-.
     [277]   Timūlakaṃpi   catumūlakaṃpi   pañcamūlakaṃpi   chamūlakaṃpi   sattamūlakaṃpi
aṭṭhamūlakaṃpi    navamūlakaṃpi    dasamūlakaṃpi    kātabbaṃ    yathā   nikkhittapadānaṃ
ekekamūlakaṃpi   kathetabbaṃ   .   yathā   ekamūlakaṃ   vitthāritaṃ   evameva
vitthāretabbaṃ.
                                  Idaṃ sabbamūlakaṃ.
     [278]   Tīhākārehi   .pe.   sattahākārehi   paṭhamañca   jhānaṃ
dutiyañca   jhānaṃ   tatiyañca   jhānaṃ   catutthañca   jhānaṃ  suññatañca  vimokkhaṃ
animittañca    vimokkhaṃ    appaṇihitañca    vimokkhaṃ    suññatañca    samādhiṃ
animittañca    samādhiṃ    appaṇihitañca    samādhiṃ    suññatañca    samāpattiṃ
animittañca    samāpattiṃ   appaṇihitañca   samāpattiṃ   tisso   ca   vijjā
cattāro   ca   satipaṭṭhāne   cattāro  ca  sammappadhāne  cattāro  ca
iddhipāde  pañca  ca  indriyāni  pañca  ca  balāni  satta  ca  bojjhaṅge
ariyañca     aṭṭhaṅgikaṃ     maggaṃ     sotāpattiphalañca    sakadāgāmiphalañca
anāgāmiphalañca     arahattaphalañca     samāpajjiṃ     rāgo    ca    me
catto   .pe.   doso   ca   me   catto   .pe.   moho  ca  me
@Footnote: 1 Yu. Ma. potthakesu dumūlakaṃ na vibhajitaṃ. ekamūlakato paṭṭhāya
@dumūlakampi timūlakampi .pe. dasamūlakampi evameva kātabbaṃ.
@idaṃ sabbamūlakanti ettakameva tattha likhitaṃ.
Catto   vanto   mutto   pahīno   paṭinissaṭṭho  ukkheṭito  samukkheṭito
rāgā   ca   me   cittaṃ   vinīvaraṇaṃ   dosā  ca  me  cittaṃ  vinīvaraṇanti
vattukāmo   mohā   ca  me  cittaṃ  vinīvaraṇanti  sampajānamusā  bhaṇantassa
paṭivijānantassa    āpatti   pārājikassa   na   paṭivijānantassa   āpatti
thullaccayassa    pubbe    vassa    hoti    musā   bhaṇissanti   bhaṇantassa
hoti    musā    bhaṇāmīti    bhaṇitassa    hoti   musā   mayā   bhaṇitanti
vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-.
                    Vatthunissārakassa cakkapeyyālaṃ niṭṭhitaṃ.
                          Vattukāmavārakathā niṭṭhitā.



             The Pali Tipitaka in Roman Character Volume 1 page 184-197. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3609              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3609              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=255&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=30              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]