ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [279]   Tīhākārehi   yo  te  vihāre  vasi  so  bhikkhu  paṭhamaṃ
jhānaṃ   samāpajji   samāpajjati   samāpanno  so  bhikkhu  paṭhamassa  jhānassa
lābhī   vasī   tena   bhikkhunā   paṭhamaṃ   jhānaṃ   sacchikatanti  sampajānamusā
bhaṇantassa   paṭivijānantassa   āpatti   thullaccayassa   na   paṭivijānantassa
āpatti     dukkaṭassa    pubbe    vassa    hoti    musā    bhaṇissanti
bhaṇantassa     hoti     musā     bhaṇāmīti    bhaṇitassa    hoti    musā
mayā bhaṇitanti.
     {279.1}  Catūhākārehi  pañcahākārehi chahākārehi sattahākārehi
yo   te   vihāre  vasi  so  bhikkhu  paṭhamaṃ  jhānaṃ  samāpajji  samāpajjati
samāpanno    so    bhikkhu    paṭhamassa    jhānassa   lābhī   vasī   tena
bhikkhunā     paṭhamaṃ     jhānaṃ    sacchikatanti    sampajānamusā    bhaṇantassa
@Footnote: 1 ito paraṃ Yu. potthake vattuvisārakassa sabbamūlakantipi atthi.

--------------------------------------------------------------------------------------------- page198.

Paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. {279.2} Tīhākārehi yo te vihāre vasi so bhikkhu dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ suññataṃ vimokkhaṃ animittaṃ vimokkhaṃ appaṇihitaṃ vimokkhaṃ suññataṃ samādhiṃ animittaṃ samādhiṃ appaṇihitaṃ samādhiṃ suññataṃ samāpattiṃ animittaṃ samāpattiṃ appaṇihitaṃ samāpattiṃ tisso vijjā cattāro satipaṭṭhāne cattāro sammappadhāne cattāro iddhipāde pañcindriyāni pañca balāni satta bojjhaṅge ariyaṃ aṭṭhaṅgikaṃ maggaṃ sotāpattiphalaṃ sakadāgāmiphalaṃ anāgāmiphalaṃ arahattaphalaṃ samāpajji samāpajjati samāpanno so bhikkhu arahattaphalassa lābhī vasī tena bhikkhunā arahattaphalaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa .pe. tīhākārehi yo te vihāre vasi tassa bhikkhuno rāgo catto .pe. doso catto .pe. moho catto vanto mutto pahīno paṭinissaṭṭho ukkheṭito samukkheṭitoti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa .pe. tīhākārehi yo te vihāre vasi tassa bhikkhuno rāgā cittaṃ vinīvaraṇaṃ dosā cittaṃ vinīvaraṇaṃ mohā cittaṃ vinīvaraṇanti

--------------------------------------------------------------------------------------------- page199.

Sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. {279.3} Tīhākārehi yo te vihāre vasi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ 1-. @Footnote: 1 ito paraṃ tesu tesu potthakesu nānattaṃ hoti. tattha amhākaṃ @potthake tāva paṇṇarasapi gamanāni evaṃ kātabbānīti paññāyati. @Yu. Ma. potthakesu peyyālapaṇṇarasagamanāni evameva vitthāretabbānīti. @rāmaññapotthake pana na kiñci dissati. taṃ yuttaṃ. kasmā. @tabbaṇṇanāyaṃ yo te vihāre vasīti vārena saddhiṃ peyyālapaṇṇarasakassa @dassitattā. idaṃ pana rāmaññapotthakaṃ anuvattitvā sodhitanti veditabbaṃ.

--------------------------------------------------------------------------------------------- page200.

[280] Tīhākārehi yo te cīvaraṃ paribhuñji yo te piṇḍapātaṃ paribhuñji yo te senāsanaṃ paribhuñji yo te gilānapaccayabhesajjaparikkhāraṃ paribhuñji yena te vihāro paribhutto yena te cīvaraṃ paribhuttaṃ yena te piṇḍapāto paribhutto yena te senāsanaṃ paribhuttaṃ yena te gilānapaccayabhesajjaparikkhāro paribhutto yaṃ tvaṃ āgamma vihāraṃ adāsi cīvaraṃ adāsi piṇḍapātaṃ adāsi senāsanaṃ adāsi gilānapaccayabhesajjaparikkhāraṃ adāsi so bhikkhu suññāgāre paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ samāpajji samāpajjati samāpanno so bhikkhu suññāgāre catutthassa jhānassa lābhī vasī tena bhikkhunā suññāgāre catutthaṃ jhānaṃ sacchikatanti sampajānamusā bhaṇantassa paṭivijānantassa āpatti thullaccayassa na paṭivijānantassa āpatti dukkaṭassa pubbe vassa hoti musā bhaṇissanti bhaṇantassa hoti musā bhaṇāmīti bhaṇitassa hoti musā mayā bhaṇitanti vinidhāya diṭṭhiṃ vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ. Peyyālapaṇṇarasakaṃ niṭṭhitaṃ. Paccayapaṭisaṃyuttavārakathā 1- niṭṭhitā.


             The Pali Tipitaka in Roman Character Volume 1 page 197-200. https://84000.org/tipitaka/read/roman_read.php?B=1&A=3872&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=3872&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=279&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=31              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]