ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

Ime kho panāyasmanto terasa saṅghādisesā dhammā uddesaṃ āgacchanti.
                                Paṭhamasaṅghādisesaṃ
     [301]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
seyyasako  anabhirato  brahmacariyaṃ  carati  .  so  tena  kiso  hoti lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto     dhamanisanthatagatto    .    addasā
kho   āyasmā   udāyi   āyasmantaṃ   seyyasakaṃ   kisaṃ   lūkhaṃ   dubbaṇṇaṃ
uppaṇḍuppaṇḍukajātaṃ       dhamanisanthatagattaṃ       disvāna      āyasmantaṃ
seyyasakaṃ  etadavoca  kissa  tvaṃ  āvuso  seyyasaka  kiso lūkho dubbaṇṇo
uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    kacci    no   tvaṃ   āvuso
seyyasaka   anabhirato   brahmacariyaṃ   carasīti  .  evamāvusoti  .  tenahi
tvaṃ   āvuso   seyyasaka   yāvadatthaṃ   bhuñja   yāvadatthaṃ  supa  yāvadatthaṃ
nahāya   yāvadatthaṃ   bhuñjitvā   yāvadatthaṃ  supitvā  yāvadatthaṃ  nahāyitvā
yadā   te  anabhirati  uppajjati  rāgo  cittaṃ  anuddhaṃseti  tadā  hatthena
upakkamitvā   asuciṃ   mocehīti  .  kinnu  kho  āvuso  kappati  evarūpaṃ
kātunti. Āmāvuso ahaṃpi evarūpaṃ 1- karomīti.
     {301.1}  Athakho  āyasmā seyyasako yāvadatthaṃ bhuñji yāvadatthaṃ supi
yāvadatthaṃ  nahāyi  yāvadatthaṃ bhuñjitvā yāvadatthaṃ supitvā yāvadatthaṃ nahāyitvā
yadā anabhirati uppajjati rāgo cittaṃ anuddhaṃseti tadā hatthena upakkamitvā asuciṃ
@Footnote: 1 Yu. Ma. evaṃ.
Moceti  1-  .  athakho  āyasmā  seyyasako  aparena  samayena vaṇṇavā
ahosi    pīnindriyo   pasannamukhavaṇṇo   vippasannacchavivaṇṇo   .   athakho
āyasmato    seyyasakassa    sahāyakā    bhikkhū   āyasmantaṃ   seyyasakaṃ
etadavocuṃ   pubbe   kho   tvaṃ  āvuso  seyyasaka  kiso  ahosi  lūkho
dubbaṇṇo     uppaṇḍuppaṇḍukajāto    dhamanisanthatagatto    sodāni    tvaṃ
etarahi    vaṇṇavā    pīnindriyo    pasannamukhavaṇṇo   vippasannacchavivaṇṇo
kinnu   kho  tvaṃ  āvuso  seyyasaka  bhesajjaṃ  karosīti  .  na  kho  ahaṃ
āvuso    bhesajjaṃ   karomi   apicāhaṃ   yāvadatthaṃ   bhuñjāmi   yāvadatthaṃ
supāmi   yāvadatthaṃ   nahāyāmi   yāvadatthaṃ   bhuñjitvā  yāvadatthaṃ  supitvā
yāvadatthaṃ   nahāyitvā   yadā   me   anabhirati   uppajjati  rāgo  cittaṃ
anuddhaṃseti   tadā   hatthena   upakkamitvā  asuciṃ  mocemīti  .  kiṃ  pana
tvaṃ   āvuso  seyyasaka  yeneva  hatthena  saddhādeyyaṃ  bhuñjasi  teneva
hatthena   upakkamitvā   asuciṃ  mocesīti  .  evamāvusoti  .  ye  te
bhikkhū   appicchā   .pe.   te  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma āyasmā seyyasako hatthena upakkamitvā asuciṃ mocessatīti.
     {301.2} Athakho te bhikkhū āyasmantaṃ seyyasakaṃ anekapariyāyena vigarahitvā
bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā etasmiṃ nidāne etasmiṃ
pakaraṇe   bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   seyyasakaṃ  paṭipucchi
saccaṃ  kira  tvaṃ  seyyasaka  hatthena  upakkamitvā  asuciṃ  mocesīti. Saccaṃ
@Footnote: 1 Yu. Ma. mocesi.
Bhagavāti   .   vigarahi   buddho  bhagavā  ananucchavikaṃ  moghapurisa  ananulomikaṃ
appaṭirūpaṃ   assāmaṇakaṃ   akappiyaṃ  akaraṇīyaṃ  kathaṃ  hi  nāma  tvaṃ  moghapurisa
hatthena  upakkamitvā  asuciṃ  mocessasi nanu mayā moghapurisa anekapariyāyena
virāgāya    dhammo    desito    no   sarāgāya   visaṃyogāya   dhammo
desito  no  saṃyogāya  anupādānāya  dhammo  desito  no saupādānāya
tattha   nāma  tvaṃ  moghapurisa  mayā  virāgāya  dhamme  desite  sarāgāya
cetessasi  visaṃyogāya  dhamme  desite  saṃyogāya cetessasi anupādānāya
dhamme    desite   saupādānāya   cetessasi   nanu   mayā   moghapurisa
anekapariyāyena  rāgavirāgāya  dhammo  desito madanimmadanāya pipāsavinayāya
ālayasamugghātāya       vaṭṭūpacchedāya      taṇhakkhayāya      virāgāya
nirodhāya  nibbānāya  dhammo  desito  nanu mayā moghapurisa anekapariyāyena
kāmānaṃ     pahānaṃ     akkhātaṃ    kāmasaññānaṃ    pariññā    akkhātā
kāmapipāsānaṃ   paṭivinayo   akkhāto  kāmavitakkānaṃ  samugghāto  akkhāto
kāmapariḷāhānaṃ   vūpasamo   akkhāto   netaṃ  moghapurisa  appasannānaṃ  vā
pasādāya  pasannānaṃ  vā bhiyyobhāvāya athakhvetaṃ moghapurisa appasannānañceva
appasādāya   pasannānañca  ekaccānaṃ  aññathattāyāti  .  athakho  bhagavā
āyasmantaṃ  seyyasakaṃ  anekapariyāyena  vigarahitvā  dubbharatāya dupposatāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {301.3} sañcetanikā sukkavisaṭṭhi saṅghādisesoti.
     {301.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [302]  Tena  kho  pana  samayena  bhikkhū paṇītāni bhojanāni bhiñjitvā
muṭṭhassatī    asampajānā    niddaṃ   okkamanti   .   tesaṃ   muṭṭhassatīnaṃ
asampajānānaṃ    niddaṃ   okkamantānaṃ   supinantena   asuci   muccati  .
Tesaṃ    kukkuccaṃ   ahosi   bhagavatā   sikkhāpadaṃ   paññattaṃ   sañcetanikā
sukkavisaṭṭhi   saṅghādisesoti   amhākañca   supinantena  asuci  muccati  1-
atthi   cettha  cetanā  upalabbhati  2-  kacci  nu  kho  mayaṃ  saṅghādisesaṃ
āpattiṃ   āpannāti   .   bhagavato  etamatthaṃ  ārocesuṃ  .  atthesā
bhikkhave  cetanā  sā  ca  kho  abbohārikāti  .  athakho bhagavā etasmiṃ
nidāne   etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi  .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {302.1} sañcetanikā sukkavisaṭṭhi aññatra supinantā saṅghādisesoti.
     [303]  Sañcetanikāti  jānanto  sañjānanto  cecca  abhivitaritvā
vītikkamo   .   sukkanti   dasa   sukkāni   nīlaṃ  pītakaṃ  lohitakaṃ  odātaṃ
takkavaṇṇaṃ    dakavaṇṇaṃ    telavaṇṇaṃ    khīravaṇṇaṃ   dadhivaṇṇaṃ   sappivaṇṇaṃ  .
Visaṭṭhīti   ṭhānā  3-  cāvanā  vuccati  visaṭṭhīti  .  aññatra  supinantāti
ṭhapetvā   supinantaṃ   .   saṅghādisesoti  saṅgho  va  tassā  āpattiyā
parivāsaṃ   deti  mūlāya  paṭikassati  mānattaṃ  deti  abbheti  na  sambahulā
na  ekapuggalo  tena  vuccati  saṅghādisesoti . Tasseva āpattinikāyassa
nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.
@Footnote: 1 Yu. mucci. 2 Yu. Ma. labbhati. 3 Yu. Ma. ṭhānato.
     [304]  Ajjhattarūpe moceti bahiddhārūpe moceti ajjhattabahiddhārūpe
moceti   ākāse   kaṭiṃ   kampento   moceti  rāgūpatthambhe  moceti
vaccūpatthambhe    moceti    passāvūpatthambhe    moceti    vātūpatthambhe
moceti     uccāliṅgapāṇakadaṭṭhūpatthambhe     moceti     ārogyatthāya
moceti   sukhatthāya  moceti  bhesajjatthāya  moceti  dānatthāya  moceti
puññatthāya    moceti    yaññatthāya    moceti    saggatthāya   moceti
vījatthāya    moceti   vīmaṃsatthāya   moceti   davatthāya   moceti   nīlaṃ
moceti   pītakaṃ   moceti  lohitakaṃ  moceti  odātaṃ  moceti  takkavaṇṇaṃ
moceti    dakavaṇṇaṃ   moceti   telavaṇṇaṃ   moceti   khīravaṇṇaṃ   moceti
dadhivaṇṇaṃ moceti sappivaṇṇaṃ moceti.
     [305]   Ajjhattarūpeti   ajjhattaṃ  upādinnarūpe  .  bahiddhārūpeti
bahiddhā   upādinne   vā   anupādinne   vā  .  ajjhattabahiddhārūpeti
tadubhaye  .  ākāse  kaṭiṃ  kampentoti  ākāse  vāyamantassa aṅgajātaṃ
kammaniyaṃ   hoti  .  rāgūpatthambheti  rāgena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ
hoti  .  vaccūpatthambheti  vaccena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ  hoti .
Passāvūpatthambheti   passāvena   pīḷitassa   aṅgajātaṃ   kammaniyaṃ  hoti .
Vātūpatthambheti  vātena  pīḷitassa  aṅgajātaṃ  kammaniyaṃ  hoti. Uccāliṅga-
pāṇakadaṭṭhūpatthambheti     uccāliṅgapāṇakadaṭṭhena    pīḷitassa    aṅgajātaṃ
kammaniyaṃ  hoti  .  ārogyatthāyāti  arogo  bhavissāmīti . Sukhatthāyāti
sukhaṃ  vedanaṃ  uppādessāmīti  .  bhesajjatthāyāti  bhesajjaṃ  bhavissatīti .
Dānatthāyāti   dānaṃ   dassāmīti   .  puññatthāyāti  puññaṃ  bhavissatīti .
Yaññatthāyāti   yaññaṃ  yajissāmīti  .  saggatthāyāti  saggaṃ  gamissāmīti .
Vījatthāyāti   vījaṃ   bhavissatīti   .   vīmaṃsatthāyāti  vīmaṃsissāmi  1-  nīlaṃ
bhavissati   pītakaṃ   bhavissati   lohitakaṃ   bhavissati  odātaṃ  bhavissati  .pe.
Sappivaṇṇaṃ bhavissatīti. Davatthāyāti khiḍḍādhippāyo.



             The Pali Tipitaka in Roman Character Volume 1 page 221-226. https://84000.org/tipitaka/read/roman_read.php?B=1&A=4348              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=4348              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=301&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=301              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]