![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[327] Ārogyatthañca nīlañca ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca nīlañca pītakañca ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca bhesajjatthañca nīlañca pītakañca lohitakañca ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca nīlañca pītakañca lohitakañca odātañca ceteti upakkamati muccati āpatti saṅghādisesassa . Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa. {327.1} Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca ceteti upakkamati Muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca vījatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa . ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca vījatthañca vīmaṃsatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa. {327.2} Ārogyatthañca sukhatthañca bhesajjatthañca dānatthañca puññatthañca yaññatthañca saggatthañca vījatthañca vīmaṃsatthañca davatthañca nīlañca pītakañca lohitakañca odātañca takkavaṇṇañca dakavaṇṇañca telavaṇṇañca khīravaṇṇañca dadhivaṇṇañca sappivaṇṇañca ceteti upakkamati muccati āpatti saṅghādisesassa. Ubhatobaddhamissakacakkaṃ 1- niṭṭhitaṃ. [328] Nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati odātaṃ muccati āpatti saṅghādisesassa . nīlaṃ @Footnote: 1 Yu. Ma. missakacakkaṃ. Mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati āpatti saṅghādisesassa . nīlaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa. Khaṇḍacakkaṃ niṭṭhitaṃ. [329] Pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati āpatti saṅghādisesassa . pītakaṃ mocessāmīti ceteti upakkamati odātaṃ muccati .pe. takkavaṇṇaṃ muccati . dakavaṇṇaṃ muccati . Telavaṇṇaṃ muccati . khīravaṇṇaṃ muccati . dadhivaṇṇaṃ muccati . Sappivaṇṇaṃ muccati. Nīlaṃ muccati āpatti saṅghādisesassa. Baddhacakkaṃ niṭṭhitaṃ. [330] Lohitakaṃ mocessāmīti ceteti upakkamati odātaṃ muccati āpatti saṅghādisesassa . lohitakaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati .pe. dakavaṇṇaṃ muccati . telavaṇṇaṃ muccati . Khīravaṇṇaṃ muccati . dadhivaṇṇaṃ muccati . sappivaṇṇaṃ muccati . nīlaṃ muccati . pītakaṃ muccati āpatti saṅghādisesassa. Odātaṃ mocessāmīti Ceteti upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa .pe. lohitakaṃ muccati āpatti saṅghādisesassa . (evaṃ cakkāni veditabbāni .) sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati āpatti saṅghādisesassa . sappivaṇṇaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati .pe. lohitakaṃ muccati . odātaṃ muccati . takkavaṇṇaṃ muccati . dakavaṇṇaṃ muccati . telavaṇṇaṃ muccati. Khīravaṇṇaṃ muccati. Dadhivaṇṇaṃ muccati āpatti saṅghādisesassa. Kucchicakkaṃ niṭṭhitaṃ. [331] Pītakaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati āpatti saṅghādisesassa . lohitakaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . odātaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . takkavaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . Dakavaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . telavaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . khīravaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . dadhivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati . sappivaṇṇaṃ mocessāmīti ceteti upakkamati nīlaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa paṭhamaṃ gamanaṃ niṭṭhitaṃ. [332] Lohitakaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati āpatti saṅghādisesassa . odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ Khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ . nīlaṃ mocessāmīti ceteti upakkamati pītakaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa dutiyaṃ gamanaṃ niṭṭhitaṃ. [333] Odātaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati āpatti saṅghādisesassa . takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ nīlaṃ . pītakaṃ mocessāmīti ceteti upakkamati lohitakaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa tatiyaṃ gamanaṃ niṭṭhitaṃ. [334] Takkavaṇṇaṃ mocessāmīti ceteti upakkamati odātaṃ muccati āpatti saṅghādisesassa . dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ nīlaṃ pītakaṃ . lohitakaṃ mocessāmīti ceteti upakkamati odātaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa catutthaṃ gamanaṃ niṭṭhitaṃ. [335] Dakavaṇṇaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa . telavaṇṇaṃ khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ nīlaṃ pītakaṃ lohitakaṃ . odātaṃ mocessāmīti ceteti upakkamati takkavaṇṇaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa pañcamaṃ gamanaṃ niṭṭhitaṃ. [336] Telavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati āpatti saṅghādisesassa . khīravaṇṇaṃ dadhivaṇṇaṃ sappivaṇṇaṃ Nīlaṃ pītakaṃ lohitakaṃ odātaṃ . takkavaṇṇaṃ mocessāmīti ceteti upakkamati dakavaṇṇaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa chaṭṭhaṃ gamanaṃ niṭṭhitaṃ. [337] Khīravaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa . dadhivaṇṇaṃ sappivaṇṇaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ . dakavaṇṇaṃ mocessāmīti ceteti upakkamati telavaṇṇaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa sattamaṃ gamanaṃ niṭṭhitaṃ. [338] Dadhivaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati āpatti saṅghādisesassa . sappivaṇṇaṃ nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ . telavaṇṇaṃ mocessāmīti ceteti upakkamati khīravaṇṇaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa aṭṭhamaṃ gamanaṃ niṭṭhitaṃ. [339] Sappivaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati āpatti saṅghādisesassa . nīlaṃ pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ dakavaṇṇaṃ telavaṇṇaṃ . khīravaṇṇaṃ mocessāmīti ceteti upakkamati dadhivaṇṇaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa navamaṃ gamanaṃ niṭṭhitaṃ. [340] Nīlaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa . pītakaṃ lohitakaṃ odātaṃ takkavaṇṇaṃ Dakavaṇṇaṃ telavaṇṇaṃ khīravaṇṇaṃ . dadhivaṇṇaṃ mocessāmīti ceteti upakkamati sappivaṇṇaṃ muccati āpatti saṅghādisesassa. Piṭṭhicakkassa dasamaṃ gamanaṃ niṭṭhitaṃ. Piṭṭhicakkaṃ niṭṭhitaṃ 1-. [343] *- ceteti upakkamati muccati āpatti saṅghādisesassa. Ceteti upakkamati na muccati āpatti thullaccayassa . ceteti na upakkamati muccati anāpatti . ceteti na upakkamati na muccati anāpatti . na ceteti upakkamati muccati anāpatti . na ceteti upakkamati na muccati anāpatti . na ceteti na upakkamati muccati anāpatti. Na ceteti na upakkamati na muccati anāpatti.The Pali Tipitaka in Roman Character Volume 1 page 235-241. https://84000.org/tipitaka/read/roman_read.php?B=1&A=4639 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=4639 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=327&items=17 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=37 Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]