ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                                Pancamasanghadisesam
     [423]  Tena  samayena  buddho  bhagava  savatthiyam  viharati jetavane
anathapindikassa   arame   .   tena   kho   pana   samayena  ayasma
udayi   savatthiyam   kulupako   hoti   bahukani  kulani  upasankamati  yattha
passati   kumarakam   va   apajapatikam   kumarikam   va  apatikam  kumarakassa
matapitunam    santike    kumarikaya    vannam   bhanati   amukassa   kulassa
kumarika   abhirupa   dassaniya   pasadika  pandita  byatta  medhavini
dakkha analasa channa sa kumarika imassa kumarakassati.
     {423.1} Te evam vadenti 1- ete kho bhante amhe na jananti ke va
ime  kassa  vati  sace  bhante  ayyo  dapeyya  aneyyama  2- mayam
tam   kumarikam   imassa  kumarakassati  .  kumarikaya  matapitunam  santike
kumarakassa    vannam    bhanati    amukassa    kulassa   kumarako   abhirupo
dassaniyo   pasadiko   pandito   byatto   medhavi   dakkho   analaso
channo  so  kumarako  imissa  kumarikayati  3-  .  te evam vadenti
ete  kho  bhante  amhe  na  jananti  ke  va  ime kassa vati kasmim
viya  kumarikaya  vatthum  sace  bhante  ayyo  yacapeyya dajjeyyama mayam
imam  kumarikam  tassa  kumarakassati  .  eteneva  upayena  avahanipi
@Footnote: 1 Yu. Ma. vadanti. 2 Yu. Ma. anema. 3 Yu. Ma. channayam
@kumarika tassa kumarakassati.
Karapeti vivahanipi karapeti vareyyanipi vattapeti.
     [424]   Tena   kho   pana   samayena  annatarissa  puranaganakiya
dhita   abhirupa   hoti   dassaniya   pasadika   .   tirogamaka   ca
ajivakasavaka    agantva   tam   ganakim   etadavocum   dehayye   imam
kumarikam   amhakam   kumarakassati   .   sa   evamaha   aham  khvayya
tumhe  na  janami  ke  va  ime  kassa  vati  ayanca  me ekadhitika
tirogamo  ca  gantabbo  naham  dassamiti  .  manussa te ajivakasavake
etadavocum   kissa   tumhe   ayya   agatatthati  .  idha  mayam  ayya
amukam   nama  ganakim  dhitaram  yacimha  amhakam  kumarakassa  sa  evamaha
aham   khvayya  tumhe  na  janami  ke  va  ime  kassa  vati  ayanca
me   ekadhitika   tirogamo   ca  gantabbo  naham  dassamiti  .  kissa
tumhe    ayya   tam   ganakim   dhitaram   yacittha   nanu   ayyo   udayi
vattabbo ayyo udayi dapessatiti.
     {424.1} Athakho te ajivakasavaka yenayasma udayi tenupasankamimsu
upasankamitva  ayasmantam  udayim  etadavocum  idha  mayam  bhante amukam nama
ganakim  dhitaram  yacimha  amhakam  kumarakassa  sa  evamaha  aham  khvayya
tumhe  na janami ke va ime kassa vati ayanca me ekadhitika tirogamo
ca  gantabbo  naham  dassamiti  sadhu  bhante  ayyo tam ganakim dhitaram dapetu
amhakam   kumarakassati   .  athakho  ayasma  udayi  yena  sa  ganaki
tenupasankami   upasankamitva   tam   ganakim  etadavoca  kissa  imesam  dhitaram
Na  desiti  .  aham  khvayya  ime  na  janami  ke  va ime kassa vati
ayanca   me   ekadhitika  tirogamo  ca  gantabbo  naham  dassamiti .
Dehi   imesam   aham  ime  janamiti  .  sace  bhante  ayyo  janati
dassamiti  .  athakho  sa  ganakim  tesam  ajivakasavakanam  dhitaram  adasi.
Athakho  te  ajivakasavaka  tam  kumarikam  netva  masamyeva sunisabhogena
bhunjimsu tato aparena dasibhogena bhunjanti.
     [425]   Athakho   sa  kumarika  matuya  santike  dutam  pahesi
aham   hi  duggata  dukkhita  na  sukham  labhami  masamyeva  mam  sunisabhogena
bhunjimsu   tato   aparena   dasibhogena   bhunjanti  agacchatu  me  mata
mam   1-   nessatuti   .  athakho  sa  ganaki  yena  te  ajivakasavaka
tenupasankami   upasankamitva  te  ajivakasavake  etadavoca  ma  ayya
imam    kumarikam   dasibhogena   bhunjittha   sunisabhogena   imam   kumarikam
bhunjathati   .   te  evamahamsu  natthamhakam  taya  saddhim  aharupaharo
samanena    saddhim   amhakam   aharupaharo   gaccha   tvam   na   mayantam
janamati   .   athakho   sa  ganaki  tehi  ajivakasavakehi  apasadita
punadeva   savatthim  paccaganchi  .  dutiyampi  kho  sa  kumarika  matuya
santike   dutam   pahesi   aham   hi   duggata  dukkhita  na  sukham  labhami
masamyeva    mam   sunisabhogena   bhunjimsu   tato   aparena   dasibhogena
bhunjanti   agacchatu   me   mata  mam  nessatuti  .  athakho  sa  ganaki
@Footnote: 1 Yu. Ma. potthakesu ayam patho na hoti.
Yenayasma   udayi   tenupasankami   upasankamitva   ayasmantam   udayim
etadavoca   sa   kira   bhante   kumarika   duggata  dukkhita  na  sukham
labhati   masamyeva   nam  sunisabhogena  bhunjimsu  tato  aparena  dasibhogena
bhunjanti   vadeyyatha   bhante   ma   ayya  imam  kumarikam  dasibhogena
bhunjittha sunisabhogena imam kumarikam bhunjathati.
     {425.1} Athakho ayasma udayi yena te ajivakasavaka tenupasankami
upasankamitva  te  ajivakasavake  etadavoca  ma  ayya  imam  kumarikam
dasibhogena   bhunjittha   sunisabhogena   imam  kumarikam  bhunjathati  .  te
evamahamsu   natthamhakam   taya   saddhim   aharupaharo   ganakiya  saddhim
amhakam    aharupaharo    samanena    bhavitabbam   abyavatena   samano
assa sussamano gaccha tvam na mayantam janamati.
     {425.2}  Athakho  ayasma udayi tehi ajivakasavakehi apasadito
punadeva  savatthim  paccaganchi . Tatiyampi kho sa kumarika matuya santike
dutam  pahesi aham hi duggata dukkhita na sukham labhami masamyeva mam sunisabhogena
bhunjimsu   tato  aparena  dasibhogena  bhunjanti  agacchatu  me  mata  mam
nessatuti  .  dutiyampi  kho  sa  ganaki  yenayasma  udayi  tenupasankami
upasankamitva  ayasmantam  udayim  etadavoca  sa  kira  bhante  kumarika
duggata    dukkhita    na   sukham   labhati   masamyeva   nam   sunisabhogena
bhunjimsu     tato     aparena     dasibhogena    bhunjanti    vadeyyatha
bhante   ma   ayya  imam  kumarikam  dasibhogena  bhunjittha  sunisabhogena
Imam   kumarikam   bhunjathati   .   pathamam   caham   tehi   ajivakasavakehi
apasadito gaccha tvam naham gamissamiti.
     [426]   Athakho   sa   ganaki   ujjhayati  khiyati  vipaceti  evam
duggato   hotu   ayyo   udayi   evam  dukkhito  hotu  ayyo  udayi
evam   ma   sukham   labhatu  ayyo  udayi  yatha  me  kumarika  duggata
dukkhita   na   sukham   labhati   papikaya   sassuya   papakena   sassurena
papakena   samikenati   .   sapi   kho   kumarika   ujjhayati  khiyati
vipaceti   evam   duggato   hotu  ayyo  udayi  evam  dukkhito  hotu
ayyo   udayi   evam  ma  sukham  labhatu  ayyo  udayi  yathaham  duggata
dukkhita   na   sukham   labhami   papikaya   sassuya   papakena  sassurena
papakena samikenati.
     {426.1}  Annapi  itthiyo  asantuttha  sassuhi  va sassurehi va
samikehi va ta evam oyacanti evam duggato hotu ayyo udayi evam dukkhito
hotu  ayyo  udayi  evam  ma  sukham labhatu ayyo udayi yatha mayam duggata
dukkhita  na  sukham  labhama  papikahi  sassuhi  papakehi  sassurehi papakehi
samikehiti  .  ya  pana  ta  itthiyo  santuttha sassuhi va sassurehi va
samikehi  va  ta  evam  ayacanti  evam  sukhito  hotu  ayyo udayi
evam  sajjito  hotu  ayyo  udayi  evam  sukhamedhatu  ayyo udayi yatha
mayam   sukhita  sajjita  sukhamedhama  bhaddakahi  sassuhi  bhaddakehi  sassurehi
bhaddakehi samikehiti.
     [427]   Assosum   kho   bhikkhu   ekaccanam  itthinam  oyacantinam
ekaccanam  itthinam  ayacantinam  .  ye  te  bhikkhu  appiccha  santuttha
.pe.   te   ujjhayanti   khiyanti  vipacenti  katham  hi  nama  ayasma
udayi   sancarittam   samapajjissatiti   .   athakho   te   bhikkhu  bhagavato
etamattham   arocesum   .   athakho   bhagava  etasmim  nidane  etasmim
pakarane    bhikkhusangham   sannipatapetva   ayasmantam   udayim   patipucchi
saccam   kira   tvam  udayi  sancarittam  samapajjasiti  .  saccam  bhagavati .
Vigarahi   buddho   bhagava   ananucchavikam   moghapurisa   ananulomikam  appatirupam
assamanakam    akappiyam    akaraniyam    katham   hi   nama   tvam   moghapurisa
sancarittam   samapajjissasi   netam   moghapurisa  appasannanam  va  pasadaya
.pe. Evanca pana bhikkhave imam sikkhapadam uddiseyyatha
     {427.1}  yo pana bhikkhu sancarittam samapajjeyya itthiya va purisamatim
purisassa va itthimatim jayattane va jarattane va sanghadisesoti.
     {427.2} Evancidam bhagavata bhikkhunam sikkhapadam pannattam hoti.
     [428] Tena kho pana samayena sambahula dhutta uyyane paricarenta
annatarissa   vesiya   santike   dutam   pahesum   agacchatu   uyyane
paricaressamati  .  sa  evamaha  aham  khvayya  tumhe na janami ke
va    ime    kassa    vati    ahancamhi    bahubhanda   bahuparikkhara
bahinagaranca    gantabbam    naham   gamissamiti   .   athakho   so   duto
tesam   dhuttanam   etamattham   arocesi   .   evam   vutte  annataro
Puriso  te  dhutte  etadavoca  kissa  tumhe  ayya  tam  vesim  yacittha
nanu   ayyo  udayi  vattabbo  ayyo  udayi  uyyojessatiti  .  evam
vutte   annataro   upasako   tam  purisam  etadavoca  ma  ayyo  evam
avaca   na   kappati   samananam   sakyaputtiyanam   evarupam   katum  nayyo
udayi   evarupam   karissatiti   .   evam  vutte  karissati  na  karissatiti
abbhutam  akamsu  .  athakho  te  dhutta  yenayasma  udayi  tenupasankamimsu
upasankamitva    ayasmantam    udayim   etadavocum   idha   mayam   bhante
uyyane  paricarenta  amukaya  nama  vesiya  santike  dutam  pahinimha
agacchatu   uyyane   paricaressamati   sa   evamaha  aham  khvayya
tumhe   na   janami  ke  va  ime  kassa  vati  ahancamhi  bahubhanda
bahuparikkhara     bahinagaranca    gantabbam    naham    gamissamiti    sadhu
bhante ayyo tam vesim uyyojetuti.
     {428.1}  Athakho  ayasma  udayi  yena  sa  vesi tenupasankami
upasankamitva  tam  vesim  etadavoca  kissa  imesam na gacchasiti. Aham khvayya
ime  na  janami ke va ime kassa vati ahancamhi bahubhanda bahuparikkhara
bahinagaranca  gantabbam  naham  gamissamiti. Gaccha imesam aham ime janamiti.
Sace   bhante   ayyo  janati  gamissamiti  .  athakho  te  dhutta  tam
vesim   adaya   uyyanam   agamamsu  .  athakho  so  upasako  ujjhayati
khiyati   vipaceti   katham   hi   nama   ayyo   udayi  tamkhanikam  sancarittam
samapajjissatiti   .  assosum  kho  bhikkhu  tassa  upasakassa  ujjhayantassa
Khiyantassa   vipacentassa   .   ye   te  bhikkhu  appiccha  .pe.  te
ujjhayanti   khiyanti   vipacenti   katham   hi   nama   ayasma   udayi
tamkhanikam   sancarittam   samapajjissatiti   .   athakho   te   bhikkhu  bhagavato
etamattham   arocesum   .   athakho   bhagava  etasmim  nidane  etasmim
pakarane    bhikkhusangham   sannipatapetva   ayasmantam   udayim   patipucchi
saccam   kira   tvam  udayi  tamkhanikam  sancarittam  samapajjasiti  1-  .  saccam
bhagavati   .   vigarahi   buddho  bhagava  ananucchavikam  moghapurisa  ananulomikam
.pe.   katham   hi  nama  tvam  moghapurisa  tamkhanikam  sancarittam  samapajjissasi
netam   moghapurisa   appasannanam   va   pasadaya   .pe.  evanca  pana
bhikkhave imam sikkhapadam uddiseyyatha
     {428.2}  yo  pana  bhikkhu  sancarittam  samapajjeyya  itthiya  va
purisamatim  purisassa  va  itthimatim  jayattane  va  jarattane va antamaso
tamkhanikayapi sanghadisesoti.
     [429]   Yo   panati  yo  yadiso  .pe.  bhikkhuti  .pe.  ayam
imasmim   atthe   adhippeto   bhikkhuti   .   sancarittam   samapajjeyyati
itthiya   va   pahito   purisassa  santike  gacchati  purisena  va  pahito
itthiya   santike   gacchati   .   itthiya   va   purisamatinti   purisassa
matim   itthiya   va   aroceti  .  purisassa  va  itthimatinti  itthiya
matim  purisassa  va  aroceti  .  jayattane  vati  jaya  bhavissasi .
Jarattane   vati   jari  bhavissasi  .  antamaso  tamkhanikayapiti  muhuttika
@Footnote: 1 Yu. Ma. samapajjiti.
Bhavissasi. Sanghadisesoti .pe. Tenapi vuccati sanghadisesoti.
     [430]   Dasa   itthiyo  maturakkhita  piturakkhita  matapiturakkhita
bhaturakkhita    bhaginirakkhita    natirakkhita   gottarakkhita   dhammarakkhita
sarakkha saparidanda.
     [431]  Dasa  bhariyayo  dhanakkita  chandavasini  bhogavasini patavasini
odapattakini   obhatacumbata   dasi  ca  bhariya  ca  kammakari  ca  bhariya
ca dhajahata muhuttika.
     [432]   Maturakkhita   nama   mata   rakkhati  gopeti  issariyam
kareti   vasam   vatteti   .   piturakkhita  nama  pita  rakkhati  gopeti
issariyam   kareti  vasam  vatteti  .  matapiturakkhita  nama  matapitaro
rakkhanti    gopenti    issariyam    karenti    vasam    vattenti   .
Bhaturakkhita   nama   bhata   rakkhati   gopeti   issariyam  kareti  vasam
vatteti   .   bhaginirakkhita   nama   bhagini   rakkhati   gopeti   issariyam
kareti   vasam   vatteti   .   natirakkhita   nama   nataka   rakkhanti
gopenti   issariyam   karenti   vasam  vattenti  .  gottarakkhita  nama
sagotta  rakkhanti  gopenti issariyam karenti vasam vattenti. Dhammarakkhita
nama    sahadhammika    rakkhanti    gopenti   issariyam   karenti   vasam
vattenti  .  sarakkha  nama  gabbhepi  pariggahita  hoti  mayham  esati
antamaso   malagulaparikkhittapi   .   saparidanda   nama  kenaci  dando
thapito hoti yo itthannamam itthim gacchati ettako dandoti.
     [433]  Dhanakkita  nama  dhanena  kinitva  vaseti  .  chandavasini
nama   piyo   piyam   vaseti   .   bhogavasini   nama   bhogam   datva
vaseti   .   patavasini   nama   patam  datva  vaseti  .  odapattakini
nama   udakapattam   amasitva   vaseti  .  obhatacumbata  nama  cumbatam
oropetva  vaseti  .  dasi  nama  dasi  ceva  hoti  bhariya  ca.
Kammakari   nama  kammakari  ceva  hoti  bhariya  ca  .  dhajahata  nama
karamaranita vuccati. Muhuttika nama tamkhanika vuccati.



             The Pali Tipitaka in Roman Character Volume 1 page 295-304. https://84000.org/tipitaka/read/roman_read.php?B=1&A=5835&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=5835&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=423&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=42              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=421              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]