ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page313.

[453] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā chandavāsinī bhogavāsinī paṭavāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [454] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca . dhanakkītā ca paṭavāsinī ca . dhanakkītā ca odapattakinī ca. Dhanakkītā ca obhatacumbaṭā ca . dhanakkītā ca dāsī ca bhariyā ca . dhanakkītā ca kammakārī ca bhariyā ca . dhanakkītā ca dhajāhaṭā ca . dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ niṭṭhitaṃ. [455] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca

--------------------------------------------------------------------------------------------- page314.

.pe. Chandavāsinī ca muhuttikā ca . chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ. [456] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca . Muhuttikā ca chandavāsinī ca .pe. muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. [457] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ chamūlakaṃ sattamūlakaṃ aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ. Idaṃ dasamūlakaṃ. [458] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ māturakkhitaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. [459] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ piturakkhitaṃ brūhi . mātāpiturakkhitaṃ brūhi . bhāturakkhitaṃ brūhi .

--------------------------------------------------------------------------------------------- page315.

Bhaginīrakkhitaṃ brūhi . ñātirakkhitaṃ brūhi . gottarakkhitaṃ brūhi . Dhammarakkhitaṃ brūhi . sārakkhaṃ brūhi . saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā chandavāsinī bhogavāsinī paṭivāsinī odapattakinī obhatacumbaṭā dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā muhuttikāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Nikkhepapadāni. [460] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa . puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca bhogavāsinī ca dhanakkītā ca paṭavāsinī ca dhanakkītā ca odapattakinī ca dhanakkītā ca obhatacumbaṭā ca dhanakkītā ca dāsī ca bhariyā ca dhanakkītā ca kammakārī ca bhariyā ca dhanakkītā ca dhajāhaṭā ca dhanakkītā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Khaṇḍacakkaṃ.

--------------------------------------------------------------------------------------------- page316.

[461] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā chandavāsinī ca bhogavāsinī ca chandavāsinī ca paṭavāsinī ca .pe. chandavāsinī ca muhuttikā ca chandavāsinī ca dhanakkītā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Baddhacakkaṃ. Mūlaṃ saṅkhittaṃ. [462] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā muhuttikā ca dhanakkītā ca .pe. muhuttikā ca dhajāhaṭā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa. Ekamūlakaṃ niṭṭhitaṃ. [463] Dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ chamūlakaṃ sattamūlakaṃ aṭṭhamūlakaṃ navamūlakaṃ evameva kātabbaṃ. Idaṃ dasamūlakaṃ. [464] Puriso bhikkhuṃ pahiṇati gaccha bhante itthannāmaṃ saparidaṇḍaṃ brūhi hohi kira itthannāmassa bhariyā dhanakkītā ca chandavāsinī ca bhogavāsinī ca paṭavāsinī ca odapattakinī ca obhatacumbaṭā ca dāsī ca bhariyā ca kammakārī ca bhariyā ca dhajāhaṭā ca muhuttikā cāti paṭiggaṇhāti vīmaṃsati paccāharati āpatti saṅghādisesassa.


             The Pali Tipitaka in Roman Character Volume 1 page 313-316. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6194&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6194&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=453&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=44              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]