ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

     [503]  Saññācikā  1-  nāma  sayaṃ  yācitvā  purisaṃpi purisatthakaraṃpi
goṇaṃpi   sakaṭaṃpi   vāsiṃpi   pharasuṃpi   kuṭhāriṃpi  kuddālaṃpi  nikhādanaṃpi  .pe.
Tiṇaṃpi  mattikaṃpi  .  kuṭī  2-  nāma  ullittā  vā  hoti  avalittā  vā
ullittāvalittā   vā  .  kārayamānenāti  karonto  vā  kārāpento
vā   .   assāmikanti   na   añño   koci  sāmiko  hoti  itthī  vā
puriso   vā   gahaṭṭho   vā  pabbajito  vā  .  attuddesanti  attano
atthāya   .   pamāṇikā   kāretabbā   tatridaṃ  pamāṇaṃ  dīghaso  dvādasa
vidatthiyo   sugatavidatthiyāti   bāhirimena   mānena  .  tiriyaṃ  sattantarāti
abbhantarimena mānena.
     [504]   Bhikkhū   abhinetabbā  vatthudesanāyāti  tena  kuṭīkārakena
bhikkhunā   kuṭīvatthuṃ   sodhetvā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    vuḍḍhānaṃ    bhikkhūnaṃ   pāde   vanditvā   ukkuṭikaṃ   nisīditvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   ahaṃ   bhante   saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  sohaṃ  bhante saṅghaṃ kuṭīvatthuolokanaṃ
yācāmīti   .   dutiyampi   yācitabbā   3-   tatiyampi   yācitabbā  .
@Footnote: 1 Yu. saṃyācikāya. 2 Yu. kuṭiṃ. 3 dutiyampi yācitabbāti bhikkhū
@sandhāya bahuvacanaṃ vuttanti tabbaṇṇanā.
Sace   sabbo   saṅgho   ussahati  kuṭīvatthuṃ  oloketuṃ  sabbena  saṅghena
oloketabbaṃ  .  no  ce  sabbo  saṅgho  ussahati  kuṭīvatthuṃ  oloketuṃ
ye    tattha   honti   bhikkhū   byattā   paṭibalā   sārambhaṃ   anārambhaṃ
saparikkamanaṃ    aparikkamanaṃ   jānituṃ   te   yācitvā   sammannitabbā  .
Evañca   pana   bhikkhave   sammannitabbā   byattena   bhikkhunā  paṭibalena
saṅgho ñāpetabbo
     {504.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so saṅghaṃ kuṭīvatthuolokanaṃ yācati.
Yadi   saṅghassa   pattakallaṃ   saṅgho   itthannāmañca   itthannāmañca  bhikkhū
sammanneyya itthannāmassa bhikkhuno kuṭīvatthuṃ oloketuṃ. Esā ñatti.
     {504.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so saṅghaṃ kuṭīvatthuolokanaṃ yācati.
Saṅgho   itthannāmañca   itthannāmañca   bhikkhū   sammannati   itthannāmassa
bhikkhuno   kuṭīvatthuṃ  oloketuṃ  .  yassāyasmato  khamati  itthannāmassa  ca
itthannāmassa   ca   bhikkhūnaṃ   sammati   itthannāmassa   bhikkhuno   kuṭīvatthuṃ
oloketuṃ so tuṇhassa yassa nakkhamati so bhāseyya.
     {504.3}  Sammatā  saṅghena  itthannāmo  ca  itthannāmo ca bhikkhū
itthannāmassa   bhikkhuno   kuṭīvatthuṃ  oloketuṃ  .  khamati  saṅghassa  tasmā
tuṇhī. Evametaṃ dhārayāmīti.
     [505]  Tehi  sammatehi  bhikkhūhi tattha gantvā kuṭīvatthuṃ oloketabbaṃ
sārambhaṃ   anārambhaṃ  saparikkamanaṃ  aparikkamanaṃ  jānitabbaṃ  .  sace  sārambhaṃ
Hoti   aparikkamanaṃ   māyidha   karīti  vattabbo  .  sace  anārambhaṃ  hoti
saparikkamanaṃ   saṅghassa   ārocetabbaṃ   anārambhaṃ  saparikkamananti  .  tena
kuṭīkārakena   bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā    evamassa    vacanīyo   ahaṃ   bhante   saññācikāya   kuṭiṃ
kattukāmo   assāmikaṃ   attuddesaṃ   sohaṃ   bhante  saṅghaṃ  kuṭīvatthudesanaṃ
yācāmīti   .   dutiyampi   yācitabbā  tatiyampi  yācitabbā  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {505.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so  saṅghaṃ  kuṭīvatthudesanaṃ yācati.
Yadi  saṅghassa  pattakallaṃ  saṅgho  itthannāmassa bhikkhuno kuṭīvatthuṃ deseyya.
Esā ñatti.
     {505.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya
kuṭiṃ  kattukāmo  assāmikaṃ  attuddesaṃ  so  saṅghaṃ  kuṭīvatthudesanaṃ yācati.
Saṅgho   itthannāmassa   bhikkhuno   kuṭīvatthuṃ   deseti   .  yassāyasmato
khamati    itthannāmassa   bhikkhuno   kuṭīvatthussa   desanā   so   tuṇhassa
yassa nakkhamati so bhāseyya.
     {505.3}  Desitaṃ  saṅghena  itthannāmassa  bhikkhuno kuṭīvatthuṃ. Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [506]  Sārambhaṃ  nāma  kipillikānaṃ  vā  āsayo  hoti  upacikānaṃ
vā   āsayo  hoti  undurānaṃ  vā  āsayo  hoti  ahīnaṃ  vā  āsayo
hoti   vicchikānaṃ   vā   āsayo   hoti   satapadīnaṃ  vā  āsayo  hoti
Hatthīnaṃ   vā   āsayo   hoti   assānaṃ   vā   āsayo  hoti  sīhānaṃ
vā   āsayo  hoti  byagghānaṃ  vā  āsayo  hoti  dīpīnaṃ  vā  āsayo
hoti  acchānaṃ  vā  āsayo  hoti  taracchānaṃ  vā  āsayo  hoti  yesaṃ
kesañci   tiracchānagatānaṃ   vā   pāṇānaṃ   āsayo  hoti  pubbaṇṇanissitaṃ
vā   hoti   aparaṇṇanissitaṃ   vā   hoti   abbhāghātanissitaṃ   vā  hoti
āghātananissitaṃ  vā  hoti  susānanissitaṃ  vā  hoti uyyānanissitaṃ vā hoti
rājavatthunissitaṃ   vā  hoti  hatthisālānissitaṃ  vā  hoti  assasālānissitaṃ
vā   hoti   bandhanāgāranissitaṃ   vā  hoti  pānāgāranissitaṃ  vā  hoti
sūnanissitaṃ   vā   hoti  racchānissitaṃ  vā  hoti  caccaranissitaṃ  vā  hoti
sabhānissitaṃ vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma.
     [507]  Aparikkamanaṃ  nāma  na  sakkā  hoti  yathāyuttena  sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma.
     [508]   Anārambhaṃ  nāma  na  kipillikānaṃ  vā  āsayo  hoti  na
upacikānaṃ   vā   āsayo   hoti  na  undurānaṃ  vā  āsayo  hoti  na
ahīnaṃ   vā   āsayo   hoti   na   vicchikānaṃ   vā  āsayo  hoti  na
satapadīnaṃ   vā   āsayo   hoti   .pe.   na   saṃsaraṇanissitaṃ  vā  hoti
etaṃ anārambhaṃ nāma.
     [509]   Saparikkamanaṃ   nāma   sakkā  hoti  yathāyuttena  sakaṭena
anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma.
     [510]   Saññācikā   nāma   sayaṃ  yācitvā  purisaṃpi  purisatthakaraṃpi
.pe.   Nikhādanaṃpi   .  kuṭī  nāma  ullittā  vā  hoti  avalittā  vā
ullittāvalittā   vā  .  kāreyyāti  karoti  vā  kārāpeti  vā .
Bhikkhū   vā   anabhineyya   vatthudesanāya   pamāṇaṃ   vā  atikkāmeyyāti
ñattidutiyena   kammena   kuṭīvatthuṃ   na   desāpetvā   āyāmato   vā
vitthārato   vā   antamaso  kesaggamattampi  atikkāmetvā  karoti  vā
kārāpeti   vā  payoge  1-  dukkaṭaṃ  .  ekapiṇḍaṃ  anāgate  āpatti
thullaccayassa   .   tasmiṃ   piṇḍe   āgate  āpatti  saṅghādisesassa .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [511]   Bhikkhu   kuṭiṃ   karoti  adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ   dukkaṭānaṃ   .   bhikkhu   kuṭiṃ  karoti
adesitavatthukaṃ  sārambhaṃ  saparikkamanaṃ  āpatti  saṅghādisesena  dukkaṭassa .
Bhikkhu    kuṭiṃ   karoti   adesitavatthukaṃ   anārambhaṃ   aparikkamanaṃ   āpatti
saṅghādisesena    dukkaṭassa    .   bhikkhu   kuṭiṃ   karoti   adesitavatthukaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {511.1}  Bhikkhu  kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ  dukkaṭānaṃ  .  bhikkhu  kuṭiṃ  karoti  desitavatthukaṃ  sārambhaṃ saparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ
anāpatti.
@Footnote: 1 Yu. Ma. potthakesu idha. āmeṇḍitaṃ kataṃ.
     [512]   Bhikkhu   kuṭiṃ  karoti  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ   dukkaṭānaṃ   .   bhikkhu   kuṭiṃ  karoti
pamāṇātikkantaṃ     sārambhaṃ     saparikkamanaṃ    āpatti    saṅghādisesena
dukkaṭassa   .   bhikkhu  kuṭiṃ  karoti  pamāṇātikkantaṃ  anārambhaṃ  aparikkamanaṃ
āpatti  saṅghādisesena  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti  pamāṇātikkantaṃ
anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {512.1}  Bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  sārambhaṃ aparikkamanaṃ āpatti
dvinnaṃ   dukkaṭānaṃ   .  bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  sārambhaṃ  saparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  anārambhaṃ  aparikkamanaṃ
āpatti  dukkaṭassa  .  bhikkhu  kuṭiṃ  karoti  pamāṇikaṃ  anārambhaṃ  saparikkamanaṃ
anāpatti.
     [513]  Bhikkhu  kuṭiṃ  karoti  adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ
aparikkamanaṃ   āpatti   dvinnaṃ  saṅghādisesena  dvinnaṃ  dukkaṭānaṃ  1- .
Bhikkhu   kuṭiṃ   karoti   adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ  saparikkamanaṃ
āpatti   dvinnaṃ   saṅghādisesena   dukkaṭassa   .   bhikkhu   kuṭiṃ  karoti
adesitavatthukaṃ   pamāṇātikkantaṃ   anārambhaṃ   aparikkamanaṃ   āpatti  dvinnaṃ
saṅghādisesena  dukkaṭassa  .  bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ
anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ.
@Footnote: 1 āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānanti ādīsu ca
@dvīhi saṅghādisesehi saddhiṃ dvinnaṃ dukkaṭānantiādinā nayena attho
@veditabboti tabbaṇṇanā.
     [514]   Bhikkhu   kuṭiṃ   karoti   desitavatthukaṃ   pamāṇikaṃ   sārambhaṃ
aparikkamanaṃ    āpatti    dvinnaṃ   dukkaṭānaṃ   .   bhikkhu   kuṭiṃ   karoti
desitavatthukaṃ   pamāṇikaṃ   sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa  .
Bhikkhu    kuṭiṃ    karoti   desitavatthukaṃ   pamāṇikaṃ   anārambhaṃ   aparikkamanaṃ
āpatti   dukkaṭassa   .   bhikkhu   kuṭiṃ   karoti   desitavatthukaṃ   pamāṇikaṃ
anārambhaṃ saparikkamanaṃ anāpatti.
     [515]   Bhikkhu   samādisati   kuṭiṃ   me  karothāti  .  tassa  kuṭiṃ
karonti   adesitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   āpatti  saṅghādisesena
dvinnaṃ   dukkaṭānaṃ   .pe.  sārambhaṃ  saparikkamanaṃ  āpatti  saṅghādisesena
dukkaṭassa    .pe.    anārambhaṃ   aparikkamanaṃ   āpatti   saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {515.1}  Bhikkhu  samādisati  kuṭiṃ  me karothāti. Tassa kuṭiṃ karonti
desitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   āpatti   dvinnaṃ  dukkaṭānaṃ  .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa  .pe.  anārambhaṃ  aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     {515.2}  Bhikkhu  samādisati  kuṭiṃ  me karothāti. Tassa kuṭiṃ karonti
pamāṇātikkantaṃ   sārambhaṃ   aparikkamanaṃ   āpatti   saṅghādisesena  dvinnaṃ
dukkaṭānaṃ    .pe.    sārambhaṃ    saparikkamanaṃ   āpatti   saṅghādisesena
dukkaṭassa    .pe.    anārambhaṃ   aparikkamanaṃ   āpatti   saṅghādisesena
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {515.3}  Bhikkhu  samādisati  kuṭiṃ  me karothāti. Tassa kuṭiṃ karonti
pamāṇikaṃ    sārambhaṃ   aparikkamanaṃ   āpatti   dvinnaṃ   dukkaṭānaṃ   .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa  .pe.  anārambhaṃ  aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     {515.4}  Bhikkhu  samādisati  kuṭiṃ  me karothāti. Tassa kuṭiṃ karonti
adesitavatthukaṃ   pamāṇātikkantaṃ   sārambhaṃ   aparikkamanaṃ   āpatti   dvinnaṃ
saṅghādisesena   dvinnaṃ   dukkaṭānaṃ  .pe.  sārambhaṃ  saparikkamanaṃ  āpatti
dvinnaṃ    saṅghādisesena    dukkaṭassa    .pe.   anārambhaṃ   aparikkamanaṃ
āpatti    dvinnaṃ    saṅghādisesena    dukkaṭassa    .pe.    anārambhaṃ
saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ.
     {515.5}  Bhikkhu  samādisati  kuṭiṃ  me karothāti. Tassa kuṭiṃ karonti
desitavatthukaṃ   pamāṇikaṃ   sārambhaṃ   aparikkamanaṃ  āpatti  dvinnaṃ  dukkaṭānaṃ
.pe.   sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa   .pe.   anārambhaṃ
aparikkamanaṃ    āpatti    dukkaṭassa    .pe.    anārambhaṃ    saparikkamanaṃ
anāpatti.
     [516]   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ  me  karothāti  na
ca   samādisati   desitavatthukā   ca   hotu   anārambhā  ca  saparikkamanā
cāti   .   tassa   kuṭiṃ   karonti   adesitavatthukaṃ   sārambhaṃ  aparikkamanaṃ
āpatti   saṅghādisesena   dvinnaṃ  dukkaṭānaṃ  .pe.  sārambhaṃ  saparikkamanaṃ
āpatti    saṅghādisesena    dukkaṭassa   .pe.   anārambhaṃ   aparikkamanaṃ
āpatti    saṅghādisesena    dukkaṭassa   .pe.   anārambhaṃ   saparikkamanaṃ
Āpatti saṅghādisesassa.
     {516.1}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me  karothāti  na ca
samādisati  desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā  cāti .
Tassa   kuṭiṃ   karonti  desitavatthukaṃ  sārambhaṃ  aparikkamanaṃ  āpatti  dvinnaṃ
dukkaṭānaṃ   .pe.   sārambhaṃ   saparikkamanaṃ   āpatti   dukkaṭassa   .pe.
Anārambhaṃ   aparikkamanaṃ   āpatti  dukkaṭassa  .pe.  anārambhaṃ  saparikkamanaṃ
anāpatti.
     {516.2} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati pamāṇikā
ca  hotu anārambhā ca saparikkamanā cāti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ
sārambhaṃ    aparikkamanaṃ    āpatti    saṅghādisesena   dvinnaṃ   dukkaṭānaṃ
.pe.    sārambhaṃ    saparikkamanaṃ    āpatti   saṅghādisesena   dukkaṭassa
.pe.    anārambhaṃ    aparikkamanaṃ   āpatti   saṅghādisesena   dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa.
     {516.3}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me  karothāti  na ca
samādisati   pamāṇikā  ca  hotu  anārambhā  ca  saparikkamanā cāti. Tassa
kuṭiṃ   karonti   pamāṇikaṃ  sārambhaṃ  aparikkamanaṃ  āpatti  dvinnaṃ  dukkaṭānaṃ
.pe.  sārambhaṃ  saparikkamanaṃ  āpatti  dukkaṭassa .pe. Anārambhaṃ aparikkamanaṃ
āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     {516.4} Bhikkhu samādisitvā pakkamati kuṭiṃ me karothāti na ca samādisati
desitavatthukā   ca   hotu   pamāṇikā   ca   anārambhā  ca  saparikkamanā
cāti   .   tassa   kuṭiṃ  karonti  adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ
Aparikkamanaṃ   āpatti   dvinnaṃ   saṅghādisesena  dvinnaṃ  dukkaṭānaṃ  .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti  dvinnaṃ  saṅghādisesena  dukkaṭassa  .pe.
Anārambhaṃ    aparikkamanaṃ    āpatti   dvinnaṃ   saṅghādisesena   dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ āpatti dvinnaṃ saṅghādisesānaṃ.
     {516.5}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me  karothāti  na ca
samādisati  desitavatthukā  ca  hotu  pamāṇikā  ca anārambhā ca saparikkamanā
cāti    .    tassa   kuṭiṃ   karonti   desitavatthukaṃ   pamāṇikaṃ   sārambhaṃ
aparikkamanaṃ   āpatti   dvinnaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ  saparikkamanaṃ
āpatti   dukkaṭassa   .pe.   anārambhaṃ   aparikkamanaṃ  āpatti  dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     [517]  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me  karothāti samādisati
ca  desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā  cāti  .  tassa
kuṭiṃ   karonti   adesitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   .   so  suṇāti
kuṭī   kira   me   kayirati   adesitavatthukā   sārambhā  aparikkamanāti .
Tena  bhikkhunā  sāmaṃ  vā  gantabbaṃ  dūto  vā  pāhetabbo desitavatthukā
ca    hotu    anārambhā    ca   saparikkamanā   cāti   .   no   ce
sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
     {517.1}  Bhikkhu  samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca
desitavatthukā   ca   hotu   anārambhā  ca  saparikkamanā  cāti  .  tassa
kuṭiṃ   karonti   adesitavatthukaṃ   sārambhaṃ   saparikkamanaṃ   .   so  suṇāti
Kuṭī   kira   me   kayirati   adesitavatthukā   sārambhā  saparikkamanāti .
Tena  bhikkhunā  sāmaṃ  vā  gantabbaṃ  dūto  vā  pāhetabbo desitavatthukā
ca   hotu   anārambhā   cāti   .   no   ce   sāmaṃ  vā  gaccheyya
dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
     {517.2}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ me karothāti samādisati
ca  desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā cāti. Tassa kuṭiṃ
karonti  adesitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti kuṭī kira me kayirati
adesitavatthukā   anārambhā  aparikkamanāti  .  tena  bhikkhunā  sāmaṃ  vā
gantabbaṃ   dūto   vā  pāhetabbo  desitavatthukā  ca  hotu  saparikkamanā
cāti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
     {517.3}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ me karothāti samādisati
ca  desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā cāti. Tassa kuṭiṃ
karonti  adesitavatthukaṃ  anārambhaṃ  saparikkamanaṃ  .  so  suṇāti kuṭī kira me
kayirati  adesitavatthukā  anārambhā  saparikkamanāti  .  tena  bhikkhunā sāmaṃ
vā  gantabbaṃ  dūto  vā  pāhetabbo desitavatthukā hotūti. No ce sāmaṃ
vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
     {517.4}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ me karothāti samādisati
ca  desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā cāti. Tassa kuṭiṃ
karonti  desitavatthukaṃ  sārambhaṃ  aparikkamanaṃ. So suṇāti kuṭī kira me kayirati
Desitavatthukā   sārambhā   aparikkamanāti   .  tena  bhikkhunā  sāmaṃ  vā
gantabbaṃ   dūto   vā   pāhetabbo   anārambhā  ca  hotu  saparikkamanā
cāti   .  no  ce  sāmaṃ  vā  gaccheyya  dūtaṃ  vā  pahiṇeyya  āpatti
dukkaṭassa.
     {517.5}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ me karothāti samādisati
ca  desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā cāti. Tassa kuṭiṃ
karonti  desitavatthukaṃ  sārambhaṃ  saparikkamanaṃ  .  so  suṇāti  kuṭī  kira me
kayirati   desitavatthukā  sārambhā  saparikkamanāti  .  tena  bhikkhunā  sāmaṃ
vā  gantabbaṃ  dūto  vā  pāhetabbo  anārambhā  hotūti. No ce sāmaṃ
vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
     {517.6}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ me karothāti samādisati
ca  desitavatthukā  ca  hotu  anārambhā  ca saparikkamanā cāti .  tassa kuṭiṃ
karonti  desitavatthukaṃ  anārambhaṃ  aparikkamanaṃ  .  so  suṇāti  kuṭī kira me
kayirati  desitavatthukā  anārambhā  aparikkamanāti  .  tena  bhikkhunā  sāmaṃ
vā  gantabbaṃ  dūto  vā  pāhetabbo  saparikkamanā hotūti. No ce sāmaṃ
vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.
     {517.7}  Bhikkhu  samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca
desitavatthukā  ca  hotu  anārambhā  ca  saparikkamanā  cāti  .  tassa kuṭiṃ
karonti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti.
     [518]  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me  karothāti samādisati
Ca   pamāṇikā   ca   hotu  anārambhā  ca  saparikkamanā  cāti  .  tassa
kuṭiṃ   karonti   pamāṇātikkantaṃ   sārambhaṃ   aparikkamanaṃ   .  so  suṇāti
kuṭī   kira   me   kayirati   pamāṇātikkantā  sārambhā  aparikkamanāti .
Tena  bhikkhunā  sāmaṃ  vā  gantabbaṃ  dūto  vā  pāhetabbo  pamāṇikā ca
hotu   anārambhā   ca   saparikkamanā  cāti  .pe.  pamāṇikā  ca  hotu
anārambhā  cāti  .pe.  pamāṇikā  ca  hotu  saparikkamanā  cāti  .pe.
Pamāṇikā  hotūti  .  no  ce  sāmaṃ  vā  gaccheyya  dūtaṃ  vā pahiṇeyya
āpatti dukkaṭassa.
     {518.1}   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ   me  karothāti
samādisati    ca   pamāṇikā   ca   hotu   anārambhā   ca   saparikkamanā
cāti   .   tassa   kuṭiṃ  karonti  pamāṇikaṃ  sārambhaṃ  aparikkamanaṃ  .  so
suṇāti   kuṭī   kira   me  kayirati  pamāṇikā  sārambhā  aparikkamanāti .
Tena   bhikkhunā  sāmaṃ  vā  gantabbaṃ  dūto  vā  pāhetabbo  anārambhā
ca   hotu   saparikkamanā   cāti   .pe.   anārambhā   hotūti   .pe.
Saparikkamanā hotūti .pe. Anāpatti.
     {518.2}  Bhikkhu  samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca
desitavatthukā  ca  hotu  pamāṇikā  ca  anārambhā  ca saparikkamanā cāti.
Tassa  kuṭiṃ  karonti  adesitavatthukaṃ  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ.
So   suṇāti   kuṭī   kira   me  kayirati  adesitavatthukā  pamāṇātikkantā
sārambhā   aparikkamanāti   .  tena  bhikkhunā  sāmaṃ  vā  gantabbaṃ  dūto
vā   pāhetabbo   desitavatthukā   ca   hotu  pamāṇikā  ca  anārambhā
Ca   saparikkamanā   cāti   .pe.   desitavatthukā   ca   hotu  pamāṇikā
ca   anārambhā   cāti   .pe.   desitavatthukā  ca  hotu  pamāṇikā  ca
saparikkamanā    cāti    .pe.    desitavatthukā   ca   hotu   pamāṇikā
cāti   .  no  ce  sāmaṃ  vā  gaccheyya  dūtaṃ  vā  pahiṇeyya  āpatti
dukkaṭassa.
     {518.3}   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ   me  karothāti
samādisati   ca   desitavatthukā   ca   hotu  pamāṇikā  ca  anārambhā  ca
saparikkamanā   cāti   .   tassa   kuṭiṃ   karonti   desitavatthukaṃ  pamāṇikaṃ
sārambhaṃ  aparikkamanaṃ  .  so  suṇāti  kuṭī  kira  me  kayirati desitavatthukā
pamāṇikā   sārambhā   aparikkamanāti   .   tena   bhikkhunā   sāmaṃ  vā
gantabbaṃ   dūto   vā   pāhetabbo   anārambhā  ca  hotu  saparikkamanā
cāti    .pe.    anārambhā    hotūti   .pe.   saparikkamanā   hotūti
.pe. Anāpatti.
     [519]  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me  karothāti samādisati
ca   desitavatthukā   ca   hotu   anārambhā   ca  saparikkamanā  cāti .
Tassa    kuṭiṃ   karonti   adesitavatthukaṃ   sārambhaṃ   aparikkamanaṃ   āpatti
kārukānaṃ    tiṇṇaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ   saparikkamanaṃ   āpatti
kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.   anārambhaṃ   aparikkamanaṃ  āpatti
kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.   anārambhaṃ   saparikkamanaṃ  āpatti
kārukānaṃ dukkaṭassa.
     {519.1}   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ   me  karothāti
samādisati     ca     desitavatthukā     ca    hoti    anārambhā    ca
Saparikkamanā   cāti   .   tassa   kuṭiṃ   karonti   desitavatthukaṃ  sārambhaṃ
aparikkamanaṃ   āpatti   kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ
saparikkamanaṃ     āpatti    kārukānaṃ    dukkaṭassa    .pe.    anārambhaṃ
aparikkamanaṃ     āpatti    kārukānaṃ    dukkaṭassa    .pe.    anārambhaṃ
saparikkamanaṃ anāpatti.
     {519.2}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ me karothāti samādisati
ca  pamāṇikā  ca  hotu  anārambhā  ca  saparikkamanā  cāti  .  tassa kuṭiṃ
karonti    pamāṇātikkantaṃ    sārambhaṃ   aparikkamanaṃ   āpatti   kārukānaṃ
tiṇṇaṃ   dukkaṭānaṃ  .pe.  sārambhaṃ  saparikkamanaṃ  āpatti  kārukānaṃ  dvinnaṃ
dukkaṭānaṃ   .pe.   anārambhaṃ   aparikkamanaṃ   āpatti   kārukānaṃ  dvinnaṃ
dukkaṭānaṃ .pe. Anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa.
     {519.3}  Bhikkhu  samādisitvā pakkamati kuṭiṃ me karothāti samādisati ca
pamāṇikā  ca  hotu  anārambhā  ca  saparikkamanā cāti. Tassa kuṭiṃ karonti
pamāṇikaṃ  sārambhaṃ  aparikkamanaṃ  āpatti  kārukānaṃ  dvinnaṃ  dukkaṭānaṃ .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti   kārukānaṃ   dukkaṭassa  .pe.  anārambhaṃ
aparikkamanaṃ     āpatti    kārukānaṃ    dukkaṭassa    .pe.    anārambhaṃ
saparikkamanaṃ anāpatti.
     {519.4}   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ   me  karothāti
samādisati   ca   desitavatthukā   ca   hotu  pamāṇikā  ca  anārambhā  ca
saparikkamanā    cāti    .    tassa    kuṭiṃ    karonti    adesitavatthukaṃ
pamāṇātikkantaṃ      sārambhaṃ      aparikkamanaṃ     āpatti     kārukānaṃ
Catunnaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ   saparikkamanaṃ   āpatti   kārukānaṃ
tiṇṇaṃ   dukkaṭānaṃ   .pe.   anārambhaṃ   aparikkamanaṃ   āpatti   kārukānaṃ
tiṇṇaṃ   dukkaṭānaṃ   .pe.   anārambhaṃ   saparikkamanaṃ   āpatti   kārukānaṃ
dvinnaṃ dukkaṭānaṃ.
     {519.5}   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ   me  karothāti
samādisati   ca   desitavatthukā   ca   hotu  pamāṇikā  ca  anārambhā  ca
saparikkamanā   cāti   .   tassa   kuṭiṃ   karonti   desitavatthukaṃ  pamāṇikaṃ
sārambhaṃ   aparikkamanaṃ   āpatti   kārukānaṃ   dvinnaṃ   dukkaṭānaṃ   .pe.
Sārambhaṃ   saparikkamanaṃ   āpatti   kārukānaṃ   dukkaṭassa  .pe.  anārambhaṃ
aparikkamanaṃ   āpatti   kārukānaṃ  dukkaṭassa  .pe.  anārambhaṃ  saparikkamanaṃ
anāpatti.
     [520]   Bhikkhu   samādisitvā   pakkamati   kuṭiṃ  me  karothāti .
Tassa   kuṭiṃ   karonti   adesitavatthukaṃ  sārambhaṃ  aparikkamanaṃ  .  so  ce
vippakate   āgacchati   .   tena   bhikkhunā   sā   kuṭī   aññassa  vā
dātabbā   bhinditvā   vā   puna  kātabbā  .  no  ce  aññassa  vā
dadeyya   bhinditvā  vā  puna  kāreyya  āpatti  saṅghādisesena  dvinnaṃ
dukkaṭānaṃ.
     {520.1}   Bhikkhu   samādisitvā  pakkamati  kuṭiṃ  me  karothāti .
Tassa   kuṭiṃ   karonti   adesitavatthukaṃ  sārambhaṃ  saparikkamanaṃ  .  so  ce
vippakate   āgacchati   .   tena   bhikkhunā   sā   kuṭī   aññassa  vā
dātabbā   bhinditvā   vā   puna  kātabbā  .  no  ce  aññassa  vā
dadeyya  bhinditvā  vā  puna  kāreyya  āpatti  saṅghādisesena dukkaṭassa
.pe.   Anārambhaṃ   aparikkamanaṃ  ...  āpatti  saṅghādisesena  dukkaṭassa
.pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa.
     {520.2}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me karothāti. Tassa
kuṭiṃ   karonti  desitavatthukaṃ  sārambhaṃ  aparikkamanaṃ  .  so  ce  vippakate
āgacchati  .  tena  bhikkhunā  sā  kuṭī  aññassa  vā  dātabbā bhinditvā
vā  puna  kātabbā  .  no  ce  aññassa  vā dadeyya bhinditvā vā puna
kāreyya   āpatti  dvinnaṃ  dukkaṭānaṃ  .pe.  sārambhaṃ  saparikkamanaṃ  ...
Āpatti    dukkaṭassa   .pe.   anārambhaṃ   aparikkamanaṃ   ...   āpatti
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     {520.3}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me karothāti. Tassa
kuṭiṃ  karonti  pamāṇātikkantaṃ  sārambhaṃ  aparikkamanaṃ  .  so  ce vippakate
āgacchati  .  tena  bhikkhunā  sā  kuṭī  aññassa  vā  dātabbā bhinditvā
vā  puna  kātabbā  .  no  ce  aññassa  vā  dadeyya  bhinditvā  vā
puna   kāreyya   āpatti   saṅghādisesena   dvinnaṃ   dukkaṭānaṃ   .pe.
Sārambhaṃ   saparikkamanaṃ   ...   āpatti  saṅghādisesena  dukkaṭassa  .pe.
Anārambhaṃ   aparikkamanaṃ   ...  āpatti  saṅghādisesena  dukkaṭassa  .pe.
Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa.
     {520.4}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me karothāti. Tassa
kuṭiṃ  karonti  pamāṇikaṃ  sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati.
Tena   bhikkhunā   sā  kuṭī  aññassa  vā  dātabbā  bhinditvā  vā  puna
Kātabbā   .   no   ce   aññassa  vā  dadeyya  bhinditvā  vā  puna
kāreyya   āpatti  dvinnaṃ  dukkaṭānaṃ  .pe.  sārambhaṃ  saparikkamanaṃ  ...
Āpatti    dukkaṭassa   .pe.   anārambhaṃ   aparikkamanaṃ   ...   āpatti
dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti.
     {520.5}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me karothāti. Tassa
kuṭiṃ   karonti   adesitavatthukaṃ   pamāṇātikkantaṃ   sārambhaṃ  aparikkamanaṃ .
So  ce  vippakate  āgacchati  .  tena  bhikkhunā  sā  kuṭī  aññassa vā
dātabbā   bhinditvā   vā   puna  kātabbā  .  no  ce  aññassa  vā
dadeyya   bhinditvā  vā  puna  kāreyya  āpatti  dvinnaṃ  saṅghādisesena
dvinnaṃ   dukkaṭānaṃ   .pe.   sārambhaṃ  saparikkamanaṃ  ...  āpatti  dvinnaṃ
saṅghādisesena   dukkaṭassa   .pe.  anārambhaṃ  aparikkamanaṃ  ...  āpatti
dvinnaṃ  saṅghādisesena  dukkaṭassa   .  anārambhaṃ  saparikkamanaṃ ... Āpatti
dvinnaṃ saṅghādisesānaṃ.
     {520.6}  Bhikkhu  samādisitvā  pakkamati  kuṭiṃ  me karothāti. Tassa
kuṭiṃ   karonti   desitavatthukaṃ  pamāṇikaṃ  sārambhaṃ  aparikkamanaṃ  .  so  ce
vippakate  āgacchati  .  tena  bhikkhunā  sā  kuṭī  aññassa  vā dātabbā
bhinditvā  vā  puna  kātabbā  .  no  ce aññassa vā dadeyya bhinditvā
vā  puna  kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ ...
Āpatti  dukkaṭassa  .  anārambhaṃ  aparikkamanaṃ  ...  āpatti  dukkaṭassa.
Anārambhaṃ saparikkamanaṃ anāpatti.
     [521]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
saṅghādisesassa   .   attanā   vippakataṃ   parehi  pariyosāpeti  āpatti
saṅghādisesassa   .   parehi   vippakataṃ   attanā  pariyosāpeti  āpatti
saṅghādisesassa   .   parehi   vippakataṃ   parehi   pariyosāpeti  āpatti
saṅghādisesassa.
     [522]   Anāpatti   leṇe   guhāya   tiṇakuṭikāya   aññassatthāya
vāsāgāraṃ      ṭhapetvā      sabbattha      anāpatti     ummattakassa
ādikammikassāti.
                        Chaṭṭhasaṅghādisesaṃ niṭṭhitaṃ.
                                  ---------------



             The Pali Tipitaka in Roman Character Volume 1 page 338-356. https://84000.org/tipitaka/read/roman_read.php?B=1&A=6691              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=6691              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=503&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=49              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]