ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

page357.

Sattamasaṅghādisesaṃ [523] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca vihāravatthuṃ bhante jānāhi ayyassa vihāraṃ kārāpessāmīti . athakho āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā channo cetiyarukkhaṃ chedāpessati gāmapūjitaṃ .pe. raṭṭhapūjitanti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. saccaṃ kira tvaṃ channa cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ .pe. raṭṭhapūjitanti . saccaṃ bhagavāti . Vigarahi buddho bhagavā .pe. kathaṃ hi nāma tvaṃ moghapurisa cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ jīvasaññino hi moghapurisa manussā rukkhasmiṃ netaṃ

--------------------------------------------------------------------------------------------- page358.

Moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {523.1} mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya tehi bhikkhūhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya saṅghādisesoti. [524] Mahallako nāma vihāro sassāmiko vuccati . vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā . Kārayamānenāti karonto vā kārāpento vā . sassāmikanti añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā. Attuddesanti attano atthāya. [525] Bhikkhū abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ vihāravatthuolokanaṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . Sace sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ sabbena saṅghena oloketabbaṃ . no ce sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ ye tattha honti bhikkhū byattā paṭibalā sārambhaṃ anārambhaṃ

--------------------------------------------------------------------------------------------- page359.

Saparikkamanaṃ aparikkamanaṃ jānituṃ te yācitvā sammannitabbā . Evañca pana bhikkhave sammannitabbā . byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {525.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ vihāravatthuolokanaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ . Esā ñatti. {525.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ vihāravatthuolokanaṃ yācati . saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ . yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ so tuṇhassa yassa nakkhamati so bhāseyya. {525.3} Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ . khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [526] Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthuṃ oloketabbaṃ . sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ māyidha karīti vattabbo . Sace anārambhaṃ hoti saparikkamanaṃ saṅghassa ārocetabbaṃ anārambhaṃ

--------------------------------------------------------------------------------------------- page360.

Saparikkamananti . tena vihārakārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ sohaṃ bhante saṅghaṃ vihāra- vatthudesanaṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo {526.1} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ vihāravatthudesanaṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseyya. Esā ñatti. {526.2} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so saṅghaṃ vihāravatthudesanaṃ yācati . saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno vihāravatthudesanā so tuṇhassa yassa nakkhamati so bhāseyya. {526.3} Desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthuṃ . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [527] Sārambhaṃ nāma kipillikānaṃ vā āsayo hoti upacikānaṃ vā āsayo hoti undurānaṃ vā āsayo hoti ahīnaṃ vā āsayo hoti vicchikānaṃ vā āsayo hoti satapadīnaṃ vā āsayo hoti hatthīnaṃ vā āsayo hoti assānaṃ vā āsayo hoti byagghānaṃ vā

--------------------------------------------------------------------------------------------- page361.

Āsayo hoti dīpīnaṃ vā āsayo hoti acchānaṃ vā āsayo hoti taracchānaṃ vā āsayo hoti yesaṃ kesañci tiracchānagatānaṃ vā pāṇānaṃ āsayo hoti pubbaṇṇanissitaṃ vā hoti aparaṇṇanissitaṃ vā hoti abbhāghātanissitaṃ vā hoti āghātananissitaṃ vā hoti susānanissitaṃ vā hoti uyyānanissitaṃ vā hoti rājavatthunissitaṃ vā hoti hatthisālānissitaṃ vā hoti assasālānissitaṃ vā hoti bandhanāgāranissitaṃ vā hoti pānāgāranissitaṃ vā hoti sūnanissitaṃ vā hoti racchānissitaṃ vā hoti caccaranissitaṃ vā hoti sabhānissitaṃ vā hoti saṃsaraṇanissitaṃ vā hoti etaṃ sārambhaṃ nāma. [528] Aparikkamanaṃ nāma na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ aparikkamanaṃ nāma. [529] Anārambhaṃ nāma na kipillikānaṃ vā āsayo hoti .pe. Na saṃsaraṇanissitaṃ vā hoti etaṃ anārambhaṃ nāma. [530] Saparikkamanaṃ nāma sakkā hoti yathāyuttena sakaṭena anuparigantuṃ samantā nisseṇiyā anuparigantuṃ etaṃ saparikkamanaṃ nāma. [531] Mahallako nāma vihāro sassāmiko vuccati. Vihāro nāma ullitto vā hoti avalitto vā ullittāvalitto vā. Kāreyyāti karoti vā kārāpeti vā . bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuṃ na desāpetvā karoti vā kārāpeti vā payoge dukkaṭaṃ . ekapiṇḍaṃ anāgate āpatti

--------------------------------------------------------------------------------------------- page362.

Thullaccayassa . tasmiṃ piṇḍe āgate āpatti saṅghādisesassa . Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti. [532] Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ . bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa . Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa . bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {532.1} Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ . bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa . bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa . Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ anāpatti. [533] Bhikkhu samādisati vihāraṃ me karothāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {533.1} Bhikkhu samādisati vihāraṃ me karothāti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe.

--------------------------------------------------------------------------------------------- page363.

Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. [534] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti na ca samādisati desitavatthuko ca hotu anārambho ca saparikkamano cāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ āpatti saṅghādisesassa. {534.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti na ca samādisati desitavatthuko ca hotu anārambho ca saparikkamano cāti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti dvinnaṃ dukkaṭānaṃ .pe. Sārambhaṃ saparikkamanaṃ āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. [535] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti samādisati ca desitavatthuko ca hotu anārambho ca saparikkamano cāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ . So suṇāti vihāro kira me kayirati adesitavatthuko sārambho aparikkamanoti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo desitavatthuko ca hotu anārambho ca saparikkamano

--------------------------------------------------------------------------------------------- page364.

Cāti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa .pe. desitavatthuko ca hotu anārambho cāti .pe. Desitavatthuko ca hotu saparikkamano cāti .pe. desitavatthuko hotūti . no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa. {535.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti samādisati ca desitavatthuko ca hotu anārambho ca saparikkamano cāti . tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ . So suṇāti vihāro kira me kayirati desitavatthuko sārambho aparikkamanoti . tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo anārambho ca hotu saparikkamano cāti .pe. Anārambho hotūti .pe. Saparikkamano hotūti .pe. Anāpatti. [536] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti samādisati ca desitavatthuko ca hotu anārambho ca saparikkamano cāti . tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ āpatti kārukānaṃ tiṇṇaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. anārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa . bhikkhu samādisitvā pakkamati vihāraṃ me karothāti samādisati ca desitavatthuko ca hotu anārambho ca saparikkamano cāti . tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ

--------------------------------------------------------------------------------------------- page365.

Aparikkamanaṃ āpatti kārukānaṃ dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ āpatti kārukānaṃ dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ anāpatti. [537] Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti . Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti saṅghādisesena dukkaṭassa .pe. Anārambhaṃ saparikkamanaṃ ... Āpatti saṅghādisesassa. {537.1} Bhikkhu samādisitvā pakkamati vihāraṃ me karothāti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ . so ce vippakate āgacchati . tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo . no ce aññassa vā dadeyya bhinditvā vā puna kāreyya āpatti dvinnaṃ dukkaṭānaṃ .pe. sārambhaṃ saparikkamanaṃ ... āpatti dukkaṭassa .pe. anārambhaṃ aparikkamanaṃ ... āpatti dukkaṭassa .pe. anārambhaṃ saparikkamanaṃ anāpatti. [538] Attanā vippakataṃ attanā pariyosāpeti āpatti

--------------------------------------------------------------------------------------------- page366.

Saṅghādisesassa . attanā vippakataṃ parehi pariyosāpeti āpatti saṅghādisesassa . parehi vippakataṃ attanā pariyosāpeti āpatti saṅghādisesassa . parehi vippakataṃ parehi pariyosāpeti āpatti saṅghādisesassa. [539] Anāpatti leṇe guhāya tiṇakuṭikāya aññassatthāya vāsāgāraṃ ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Sattamasaṅghādisesaṃ niṭṭhitaṃ. -----------------


             The Pali Tipitaka in Roman Character Volume 1 page 357-366. https://84000.org/tipitaka/read/roman_read.php?B=1&A=7069&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=7069&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=523&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=521              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1586              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1586              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]