ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 1 : PALI ROMAN Vinaya Pitaka Vol 1 : Vinaya. Mahāvi (1)

                                  Dvādasamasaṅghādisesaṃ
     [609]  Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena  kho  pana  samayena  āyasmā  channo  anācāraṃ  ācarati  .  bhikkhū
evamāhaṃsu  mā  āvuso  channa  evarūpaṃ  akāsi netaṃ kappatīti. So evaṃ
vadesi  kiṃ  nu  kho  nāma  tumhe  āvuso maṃ vattabbaṃ maññatha ahaṃ kho nāma
tumhe   vadeyyaṃ  amhākaṃ  buddho  amhākaṃ  dhammo  amhākaṃ  ayyaputtena
dhammo  abhisamito  seyyathāpi  nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ 1-
ekato   ussādeyya   2-   seyyathāpi   vā   pana  nadī  pabbateyyā
saṅkhasevālapaṇakaṃ   ekato   ussādeyya   evameva  tumhe  nānānāmā
nānāgottā  nānājaccā  nānākulā  pabbajitā  ekato  ussāditā 3-
kiṃ  nu  kho  nāma  tumhe  āvuso  maṃ  vattabbaṃ  maññatha  ahaṃ  kho  nāma
tumhe   vadeyyaṃ  amhākaṃ  buddho  amhākaṃ  dhammo  amhākaṃ  ayyaputtena
dhammo   abhisamitoti   .   ye  te  bhikkhū  appicchā  santuṭṭhā  lajjino
kukkuccakā   sikkhākāmā   te   ujjhāyanti   khīyanti   vipācenti   kathaṃ
hi   nāma   āyasmā   channo   bhikkhūhi   sahadhammikaṃ  vuccamāno  attānaṃ
avacanīyaṃ    karissatīti    .   athakho   te   bhikkhū   bhagavato   etamatthaṃ
ārocesuṃ   .   athakho   bhagavā   etasmiṃ   nidāne  etasmiṃ  pakaraṇe
@Footnote: 1 Yu. Ma. tiṇakaṭṭhapaṇṇakasaṭaṃ. 2 ussāreyya. 3 Yu. Ma. ussāritā.
Bhikkhusaṅghaṃ   sannipātāpetvā   āyasmantaṃ   channaṃ   paṭipucchi   saccaṃ  kira
tvaṃ   channa  bhikkhūhi  sahadhammikaṃ  vuccamāno  attānaṃ  avacanīyaṃ  karosīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  ananucchavikaṃ  moghapurisa  .pe.
Akaraṇīyaṃ   kathaṃ   hi   nāma  tvaṃ  moghapurisa  bhikkhūhi  sahadhammikaṃ  vuccamāno
attānaṃ   avacanīyaṃ  karissasi  netaṃ  moghapurisa  appasannānaṃ  vā  pasādāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {609.1}  bhikkhu  paneva  dubbacajātiko  hoti  uddesapariyāpannesu
sikkhāpadesu   bhikkhūhi   sahadhammikaṃ   vuccamāno   attānaṃ  avacanīyaṃ  karoti
mā   maṃ   āyasmanto   kiñci   avacuttha   kalyāṇaṃ   vā   pāpakaṃ  vā
ahampāyasmante    na   kiñci   vakkhāmi   kalyāṇaṃ   vā   pāpakaṃ   vā
viramathāyasmanto   mama   vacanāyāti   .   so   bhikkhu  bhikkhūhi  evamassa
vacanīyo   mā  āyasmā  attānaṃ  avacanīyaṃ  akāsi  vacanīyameva  āyasmā
attānaṃ    karotu    āyasmāpi    bhikkhū   vadetu   sahadhammena   bhikkhūpi
āyasmantaṃ   vakkhanti   sahadhammena   evaṃ   saṃvaḍḍhā   hi  tassa  bhagavato
parisā     yadidaṃ     aññamaññavacanena     aññamaññavuṭṭhāpanenāti    .
Evañca   so   bhikkhu   bhikkhūhi   vuccamāno   tatheva   paggaṇheyya  so
bhikkhu    bhikkhūhi    yāvatatiyaṃ    samanubhāsitabbo    tassa    paṭinissaggāya
yāvatatiyañce     samanubhāsiyamāno     taṃ     paṭinissajjeyya    iccetaṃ
kusalaṃ no ce paṭinissajjeyya saṅghādisesoti.
     [610]   Bhikkhu   paneva   dubbacajātiko   hotīti   dubbaco  hoti
Dovacassakaraṇehi    dhammehi    samannāgato    akkhamo   appadakkhiṇaggāhī
anusāsaniṃ   .  uddesapariyāpannesu  sikkhāpadesūti  pātimokkhapariyāpannesu
sikkhāpadesu   .   bhikkhūhīti   aññehi   bhikkhūhi   .  sahadhammikaṃ  nāma  yaṃ
bhagavatā  paññattaṃ  sikkhāpadaṃ  etaṃ  sahadhammikaṃ  nāma  .  tena  vuccamāno
attānaṃ  avacanīyaṃ  karoti  mā  maṃ  āyasmanto  kiñci avacuttha kalyāṇaṃ vā
pāpakaṃ  vā  ahampāyasmante  na  kiñci  vakkhāmi  kalyāṇaṃ  vā pāpakaṃ vā
viramathāyasmanto mama vacanāyāti.
     [611]   So  bhikkhūti  yo  so  dubbacajātiko  bhikkhu  .  bhikkhūhīti
aññehi   bhikkhūhi   .   ye  passanti  ye  suṇanti  tehi  vattabbo  mā
āyasmā   attānaṃ   avacanīyaṃ   akāsi   vacanīyameva   āyasmā  attānaṃ
karotu    āyasmāpi   bhikkhū   vadetu   sahadhammena   bhikkhūpi   āyasmantaṃ
vakkhanti   sahadhammena   evaṃ   saṃvaḍḍhā  hi  tassa  bhagavato  parisā  yadidaṃ
aññamaññavacanena    aññamaññavuṭṭhāpanenāti    .    dutiyampi    vattabbo
tatiyampi   vattabbo   .   sace   paṭinissajjati  iccetaṃ  kusalaṃ  no  ce
paṭinissajjati   āpatti   dukkaṭassa   .   sutvā   na   vadanti   āpatti
dukkaṭassa   .   so   bhikkhu   saṅghamajjhaṃpi   ākaḍḍhitvā   vattabbo  mā
āyasmā   attānaṃ   avacanīyaṃ   akāsi   vacanīyameva   āyasmā  attānaṃ
karotu    āyasmāpi   bhikkhū   vadetu   sahadhammena   bhikkhūpi   āyasmantaṃ
vakkhanti   sahadhammena   evaṃ   saṃvaḍḍhā  hi  tassa  bhagavato  parisā  yadidaṃ
Aññamaññavacanena    aññamaññavuṭṭhāpanenāti    .    dutiyampi    vattabbo
tatiyampi   vattabbo   .   sace   paṭinissajjati  iccetaṃ  kusalaṃ  no  ce
paṭinissajjati āpatti dukkaṭassa.
     [612]   So   bhikkhu   samanubhāsitabbo  .  evañca  pana  bhikkhave
samanubhāsitabbo. Byattena bhikkhunā baṭibalena saṅgho ñāpetabbo
     {612.1}  suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati.
Yadi   saṅghassa   pattakallaṃ  saṅgho  itthannāmaṃ  bhikkhuṃ  samanubhāseyya  tassa
vatthussa paṭinissaggāya. Esā ñatti.
     {612.2}  Suṇātu  me  bhante  saṅgho ayaṃ itthannāmo bhikkhu bhikkhūhi
sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati.
Saṅgho   itthannāmaṃ   bhikkhuṃ  samanubhāsati  tassa  vatthussa  paṭinissaggāya .
Yassāyasmato   khamati  itthannāmassa  bhikkhuno  samanubhāsanā  tassa  vatthussa
paṭinissaggāya so tuṇhassa yassa nakkhamati so bhāseyya.
     {612.3} Dutiyampi etamatthaṃ vadāmi .pe. Tatiyampi etamatthaṃ vadāmi.
Suṇātu   me   bhante  saṅgho  ayaṃ  itthannāmo  bhikkhu  bhikkhūhi  sahadhammikaṃ
vuccamāno  attānaṃ  avacanīyaṃ karoti. So taṃ vatthuṃ nappaṭinissajjati. Saṅgho
itthannāmaṃ  bhikkhuṃ  samanubhāsati  tassa  vatthussa paṭinissaggāya. Yasmāyasmato
khamati   itthannāmassa  bhikkhuno  samanubhāsanā  tassa  vatthussa  paṭinissaggāya
So tuṇhassa yassa nakkhamati so bhāseyya.
     {612.4}  Samanubhaṭṭho  saṅghena  itthannāmo  bhikkhu  tassa  vatthussa
paṭinissaggāya. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
     [613]    Ñattiyā    dukkaṭaṃ    dvīhi   kammavācāhi   thullaccayā
kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa
ñattiyā   dukkaṭaṃ   dvīhi   kammavācāhi   thullaccayā   paṭippassambhanti .
Saṅghādisesoti .pe. Tenapi vuccati saṅghādisesoti.
     [614]    Dhammakamme    dhammakammasaññī   nappaṭinissajjati   āpatti
saṅghādisesassa    .   dhammakamme   vematiko   nappaṭinissajjati   āpatti
saṅghādisesassa     .    dhammakamme    adhammakammasaññī    nappaṭinissajjati
āpatti    saṅghādisesassa    .   adhammakamme   dhammakammasaññī   āpatti
dukkaṭassa  .  adhammakamme  vematiko  āpatti  dukkaṭassa  .  adhammakamme
adhammakammasaññī āpatti dukkaṭassa.
     [615]   Anāpatti  asamanubhāsantassa  paṭinissajjantassa  ummattakassa
ādikammikassāti.
                                Dvādasamasaṅghādisesaṃ niṭṭhitaṃ.
                                               ----------



             The Pali Tipitaka in Roman Character Volume 1 page 410-414. https://84000.org/tipitaka/read/roman_read.php?B=1&A=8106              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=1&A=8106              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=1&item=609&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=1&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=1&i=607              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=2632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=2632              Contents of The Tipitaka Volume 1 https://84000.org/tipitaka/read/?index_1 https://84000.org/tipitaka/english/?index_1

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]