ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

                      Mahānidānasuttaṃ
     [57]   Evamme   sutaṃ   .   ekaṃ  samayaṃ  bhagavā  kurūsu  viharati
kammāsadammaṃ   1-   nāma  kurūnaṃ  nigamo  .  athakho  āyasmā  ānando
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   āyasmā  ānando
bhagavantaṃ   etadavoca   acchariyaṃ   bhante   abbhūtaṃ   bhante   yāvagambhīro
cāyaṃ     bhante     paṭiccasamuppādo     gambhīrāvabhāso     ca    atha
ca   pana   me  uttānakuttānako  viya  khāyatīti  .  mā  hevaṃ  ānanda
avaca   mā   hevaṃ  ānanda  avaca  gambhīro  cāyaṃ  2-  paṭiccasamuppādo
gambhīrāvabhāso    ca    .    etassa   ānanda   dhammassa   ananubodhā
appaṭivedhā    evamayaṃ   pajā   tantākulakajātā   guṇagaṇṭhikajātā   3-
muñjapabbajabhūtā 4- apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.
     {57.1}   Atthi   idappaccayā   jarāmaraṇanti  iti  puṭṭhena  satā
ānanda  atthītissa  vacanīyaṃ  .  kiṃpaccayā  jarāmaraṇanti  iti  ce  vadeyya
jātipaccayā jarāmaraṇanti iccassa vacanīyaṃ.
     {57.2}  Atthi  idappaccayā  jātīti  iti  puṭṭhena  satā  ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  jātīti  iti ce vadeyya bhavapaccayā jātīti
iccassa vacanīyaṃ.
     {57.3} Atthi idappaccayā bhavoti iti puṭṭhena satā ānanda atthītissa
@Footnote: 1 kammāsadhammantipi pāṭho. 2 Ma. Yu. ānanda. 3 Ma. Yu. kulagaṇṭhikajātā.
@4 Sī. muñjababbajabhūtā.
Vacanīyaṃ   .   kiṃpaccayā   bhavoti   iti   ce   vadeyya  upādānapaccayā
bhavoti iccassa vacanīyaṃ.
     {57.4}  Atthi  idappaccayā  upādānanti iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  upādānanti iti ce vadeyya taṇhāpaccayā
upādānanti iccassa vacanīyaṃ.
     {57.5}  Atthi  idappaccayā  taṇhāti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  taṇhāti  iti  ce vadeyya vedanāpaccayā
taṇhāti iccassa vacanīyaṃ.
     {57.6}  Atthi  idappaccayā  vedanāti  iti  puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  vedanāti  iti  ce  vadeyya phassapaccayā
vedanāti iccassa vacanīyaṃ.
     {57.7}  Atthi  idappaccayā  phassoti  iti  puṭṭhena  satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  phassoti  iti  ce vadeyya nāmarūpapaccayā
phassoti iccassa vacanīyaṃ.
     {57.8}  Atthi  idappaccayā  nāmarūpanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  nāmarūpanti iti ce vadeyya viññāṇapaccayā
nāmarūpanti iccassa vacanīyaṃ.
     {57.9}  Atthi  idappaccayā  viññāṇanti  iti puṭṭhena satā ānanda
atthītissa  vacanīyaṃ  .  kiṃpaccayā  viññāṇanti iti ce vadeyya nāmarūpapaccayā
viññāṇanti iccassa vacanīyaṃ.
     {57.10}  Iti  kho  ānanda nāmarūpapaccayā viññāṇaṃ viññāṇapaccayā
nāmarūpaṃ   nāmarūpapaccayā   phasso   phassapaccayā  vedanā  vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
Jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [58]   Jātipaccayā   jarāmaraṇanti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   jātipaccayā
jarāmaraṇaṃ   .   jāti   ca   1-  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā   sabbaṃ   kassaci   kimhici   seyyathīdaṃ   devānaṃ  vā  devattāya
gandhabbānaṃ   vā   gandhabbattāya   yakkhānaṃ  vā  yakkhattāya  bhūtānaṃ  vā
bhūtattāya     manussānaṃ     vā     manussattāya     catuppadānaṃ    vā
catuppadattāya   pakkhīnaṃ   vā  pakkhittāya  siriṃsapānaṃ  vā  siriṃsapattāya .
Tesaṃ  tesañca  2-  hi  ānanda  sattānaṃ  tathattāya  jāti  nābhavissa .
Sabbaso    jātiyā    asati   jātinirodhā   api   nu   kho   jarāmaraṇaṃ
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ    esa    samudayo    esa    paccayo    jarāmaraṇassa    yadidaṃ
jāti.
     {58.1}  Bhavapaccayā  jātīti  iti  kho  panetaṃ  vuttaṃ . Tadānanda
imināpetaṃ    pariyāyena    veditabbaṃ    yathā   bhavapaccayā   jāti  .
Bhavo   ca   3-   hi   ānanda   nābhavissa   sabbena   sabbaṃ   sabbathā
sabbaṃ   kassaci  kimhici  seyyathīdaṃ  kāmabhavo  vā  rūpabhavo  vā  arūpabhavo
vā   .    sabbaso   bhave   asati   bhavanirodhā   api   nu  kho  jāti
paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
@Footnote:1-2-3 Yu. va. ito paraṃ īdisameva.
Hetu   etaṃ   nidānaṃ   esa   samudayo   esa  paccayo  jātiyā  yadidaṃ
bhavo.
     {58.2}   Upādānapaccayā   bhavoti   iti  kho  panetaṃ  vuttaṃ .
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   upādānapaccayā
bhavo   .   upādānañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   kāmupādānaṃ  vā  diṭṭhupādānaṃ  vā
sīlabbatupādānaṃ   vā   attavādupādānaṃ   vā   .   sabbaso  upādāne
asati   upādānanirodhā   api   nu   kho   bhavo  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo bhavassa yadidaṃ upādānaṃ.
     {58.3}   Taṇhāpaccayā  upādānanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena   veditabbaṃ   yathā   taṇhāpaccayā
upādānaṃ  .  taṇhā  ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā
sabbaṃ   kassaci   kimhici   seyyathīdaṃ   rūpataṇhā   saddataṇhā   gandhataṇhā
rasataṇhā   phoṭṭhabbataṇhā   dhammataṇhā   .   sabbaso   taṇhāya   asati
taṇhānirodhā  api  nu  kho  upādānaṃ  paññāyethāti. No hetaṃ bhante.
Tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo
upādānassa yadidaṃ taṇhā.
     {58.4}  Vedanāpaccayā  taṇhāti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vedanāpaccayā   taṇhā .
Vedanā   ca   hi   ānanda   nābhavissa   sabbena  sabbaṃ  sabbathā  sabbaṃ
Kassaci    kimhici   seyyathīdaṃ   cakkhusamphassajā   vedanā   sotasamphassajā
vedanā     ghānasamphassajā     vedanā     jivhāsamphassajā    vedanā
kāyasamphassajā   vedanā  manosamphassajā  vedanā  .  sabbaso  vedanāya
asati   vedanānirodhā   api   nu   kho   taṇhā  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo taṇhāya yadidaṃ vedanā.
     [59]   Iti   kho  panetaṃ  ānanda  vedanaṃ  paṭicca  taṇhā  taṇhaṃ
paṭicca   pariyesanā   pariyesanaṃ   paṭicca  lābho  lābhaṃ  paṭicca  vinicchayo
vinicchayaṃ   paṭicca   chandarāgo   chandarāgaṃ  paṭicca  ajjhosānaṃ  ajjhosānaṃ
paṭicca   pariggaho   pariggahaṃ  paṭicca  macchariyaṃ  macchariyaṃ  paṭicca  ārakkho
ārakkhaṃ     1-     paṭicca     ārakkhādhikaraṇaṃ    daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā  sambhavantīti  iti  2-  kho  panetaṃ  vuttaṃ  .  tadānanda imināpetaṃ
pariyāyena    veditabbaṃ    yathā   ārakkhādhikaraṇaṃ   daṇḍādānasatthādāna-
kalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā    aneke    pāpakā    akusalā
dhammā sambhavanti 3-.
     {59.1}  Ārakkho  ca  hi  ānanda nābhavissa sabbena sabbaṃ sabbathā
sabbaṃ  kassaci  kimhici  .  sabbaso ārakkhe asati ārakkhanirodhā api nu kho
daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā
aneke   pāpakā   akusalā   dhammā   sambhaveyyunti   .    no  hetaṃ
bhante    .     tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ
@Footnote: 1 Ma. Yu. ārakkhaṃ paṭiccāti pāṭhadvayaṃ natthi. 2 Ma. Yu. iti kho panetaṃ
@vuttaṃ .pe. veditabbaṃ yathāti ime pāṭhā natthi. 3 Ma. Yu. sambhavantīti
@ito kho panetaṃ veditabbaṃ yathā.
Esa     samudayo    esa    paccayo    daṇḍādānasatthādānakalahaviggaha-
vivādatuvaṃtuvaṃpesuññamusāvādānaṃ     anekesaṃ     pāpakānaṃ     akusalānaṃ
dhammānaṃ sambhavāya yadidaṃ ārakkho.
     {59.2} Macchariyaṃ paṭicca ārakkhoti iti kho panetaṃ vuttaṃ. Tadānanda 1-
imināpetaṃ   pariyāyena   veditabbaṃ  yathā  macchariyaṃ  paṭicca  ārakkho .
Macchariyañca  hi  ānanda  nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ  kassaci
kimhici  .   sabbaso  macchariye  asati  macchariyanirodhā api nu kho ārakkho
paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda eseva hetu etaṃ
nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.
     {59.3}  Pariggahaṃ paṭicca macchariyanti iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā  pariggahaṃ  paṭicca  macchariyaṃ .
Pariggaho   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ  sabbathā  sabbaṃ
kassaci   kimhici   .   sabbaso   pariggahe   asati   pariggahanirodhā  api
nu  kho  macchariyaṃ  paññāyethāti  .  no  hetaṃ  bhante . Tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo esa paccayo macchariyassa yadidaṃ
pariggaho.
     {59.4}  Ajjhosānaṃ  paṭicca  pariggahoti  iti  kho  panetaṃ vuttaṃ.
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā   ajjhosānaṃ
paṭicca   pariggaho   .   ajjhosānañca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   ajjhosāne
asati      ajjhosānanirodhā      api      nu      kho     pariggaho
@Footnote: 1 Po. tasmātihānanda.
Paññāyethāti   .   no   hetaṃ   bhante   .   tasmātihānanda  eseva
hetu    etaṃ   nidānaṃ   esa   samudayo   esa   paccayo   pariggahassa
yadidaṃ ajjhosānaṃ.
     {59.5}   Chandarāgaṃ   paṭicca   ajjhosānanti   iti   kho  panetaṃ
vuttaṃ   .   tadānanda  imināpetaṃ  pariyāyena  veditabbaṃ  yathā  chandarāgaṃ
paṭicca   ajjhosānaṃ   .  chandarāgo  ca  hi  ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici  .  sabbaso  chandarāge  asati
chandarāganirodhā   api   nu   kho   ajjhosānaṃ   paññāyethāti   .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo ajjhosānassa yadidaṃ chandarāgo.
     {59.6}  Vinicchayaṃ  paṭicca  chandarāgoti  iti  kho  panetaṃ  vuttaṃ.
Tadānanda   imināpetaṃ   pariyāyena   veditabbaṃ   yathā   vinicchayaṃ  paṭicca
chandarāgo   .   vinicchayo    ca  hi  ānanda  nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci    kimhici   .   sabbaso   vinicchaye   asati
vinicchayanirodhā   api   nu  kho  chandarāgo  paññāyethāti  .  no  hetaṃ
bhante   .  tasmātihānanda  eseva  hetu  etaṃ  didānaṃ  esa  samudayo
esa paccayo chandarāgassa yadidaṃ vinicchayo.
     {59.7}   Lābhaṃ   paṭicca  vinicchayoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda     imināpetaṃ     pariyāyena     veditabbaṃ    yathā    lābhaṃ
paṭicca   vinicchayo   .   lābho   ca   hi   ānanda  nābhavissa  sabbena
sabbaṃ   sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   lābhe  asati
lābhanirodhā    api    nu    kho   vinicchayo   paññāyethāti   .   no
Hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo vinicchayassa yadidaṃ lābho.
     {59.8}   Pariyesanaṃ  paṭicca  lābhoti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ    yathā    pariyesanaṃ
paṭicca   lābho   .   pariyesanā   ca   hi  ānanda  nābhavissa  sabbena
sabbaṃ    sabbathā   sabbaṃ   kassaci   kimhici   .   sabbaso   pariyesanāya
asati   pariyesanānirodhā   api   nu  kho  lābho  paññāyethāti  .  no
hetaṃ   bhante   .   tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ  esa
samudayo esa paccayo lābhassa yadidaṃ pariyesanā.
     {59.9}   Taṇhaṃ  paṭicca  pariyesanāti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   taṇhaṃ   paṭicca
pariyesanā   .   taṇhā   ca   hi   ānanda   nābhavissa  sabbena  sabbaṃ
sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   kāmataṇhā   bhavataṇhā
vibhavataṇhā   .   sabbaso   taṇhāya   asati  taṇhānirodhā  api  nu  kho
pariyesanā   paññāyethāti   .   no   hetaṃ  bhante  .  tasmātihānanda
eseva  hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  pariyesanāya
yadidaṃ taṇhā.
     [60]  Iti  kho  ānanda  ime  dve  dhammā  dvayena  vedanāya
ekasamosaraṇā bhavanti.
     {60.1}   Phassapaccayā   vedanāti   iti   kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ    pariyāyena    veditabbaṃ   yathā   phassapaccayā
vedanā   1-   .    phasso   ca   hi   ānanda   nābhavissa   sabbena
@Footnote: 1 Ma. vedanāti.
Sabbaṃ    sabbathā    sabbaṃ    kassaci   kimhici   seyyathīdaṃ   cakkhusamphasso
sotasamphasso      ghānasamphasso      jivhāsamphasso      kāyasamphasso
manosamphasso   .   sabbaso   phasse   asati  phassanirodhā  api  nu  kho
vedanā   paññāyethāti   .   no   hetaṃ   bhante   .  tasmātihānanda
eseva   hetu   etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  vedanāya
yadidaṃ phasso.
     {60.2}  Nāmarūpapaccayā  phassoti  iti kho panetaṃ vuttaṃ. Tadānanda
imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā   phasso .
Yehi  ānanda  ākārehi  yehi  liṅgehi  yehi nimittehi yehi uddesehi
nāmakāyassa   paññatti   hoti   tesu   ākāresu  tesu  liṅgesu  tesu
nimittesu  tesu  uddesesu  asati  api  nu  kho rūpakāye adhivacanasamphasso
paññāyethāti  .  no  hetaṃ  bhante  .  yehi  ānanda  ākārehi yehi
liṅgehi   yehi   nimittehi  yehi  uddesehi  rūpakāyassa  paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api   nu   kho   nāmakāye  paṭighasamphasso  paññāyethāti  .  no  hetaṃ
bhante   .   yehi  ānanda  ākārehi  yehi  liṅgehi  yehi  nimittehi
yehi   uddesehi   nāmakāyassa   ca   rūpakāyassa   ca   paññatti  hoti
tesu  ākāresu  tesu  liṅgesu  tesu  nimittesu  tesu  uddesesu asati
api  nu  kho  adhivacanasamphasso  vā  paṭighasamphasso  vā  paññāyethāti .
No   hetaṃ  bhante  .  yehi  ānanda  ākārehi  yehi  liṅgehi  yehi
nimittehi    yehi    uddesehi    nāmarūpassa   paññatti   hoti   tesu
Ākāresu   tesu   liṅgesu   tesu   nimittesu  tesu  uddesesu  asati
api   nu   kho   phasso   paññāyethāti   .   no   hetaṃ   bhante .
Tasmātihānanda    eseva    hetu    etaṃ    nidānaṃ   esa   samudayo
esa paccayo phassassa yadidaṃ nāmarūpaṃ.
     {60.3}   Viññāṇapaccayā  nāmarūpanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   viññāṇapaccayā
nāmarūpaṃ   .   viññāṇañca   hi  ānanda  mātu  kucchismiṃ  na  okkamissatha
api  nu  kho  nāmarūpaṃ  mātu kucchismiṃ samucchijjissathāti. No hetaṃ bhante.
Viññāṇañca   hi   ānanda   mātu   kucchismiṃ   okkamitvā   vokkamissatha
api   nu   kho   nāmarūpaṃ   itthattāya  abhinibbattissathāti  .  no  hetaṃ
bhante   .   viññāṇañca   hi   ānanda  daharasseva  sato  vocchijjissatha
kumārakassa   vā   kumārikāya  vā  api  nu  kho  nāmarūpaṃ  vuḍḍhiṃ  viruḷhiṃ
vepullaṃ   āpajjissathāti   .   no   hetaṃ   bhante  .  tasmātihānanda
eseva   hetu  etaṃ  nidānaṃ  esa  samudayo  esa  paccayo  nāmarūpassa
yadidaṃ viññāṇaṃ.
     {60.4}   Nāmarūpapaccayā  viññāṇanti  iti  kho  panetaṃ  vuttaṃ .
Tadānanda    imināpetaṃ   pariyāyena   veditabbaṃ   yathā   nāmarūpapaccayā
viññāṇaṃ   .   viññāṇañca   hi   ānanda  nāmarūpe  patiṭṭhaṃ  na  labhiṃssatha
api   nu   kho   āyatiṃ  jātijarāmaraṇadukkhasamudayasambhavo  paññāyethāti .
No  hetaṃ  bhante  .  tasmātihānanda  eseva  hetu  etaṃ  nidānaṃ esa
samudayo  esa  paccayo  viññāṇassa  yadidaṃ  nāmarūpaṃ  .  ettāvatā  kho
@Footnote: 1 Yu. mātukucchiṃ. ito paraṃ īdisameva.
Ānanda  jāyetha  vā  jīyetha  vā mīyetha vā cavetha vā upapajjetha vā.
Ettāvatā   kho   adhivacanapatho   ettāvatā   niruttipatho  ettāvatā
paññattipatho   ettāvatā   paññāvacaraṃ   ettāvatā   vaṭṭaṃ  vattati .
Itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena. [1]-
     [61]  Kittāvatā  ca  ānanda attānaṃ paññapento paññapeti 2-.
Rūpiṃ   vā   hi   ānanda   parittaṃ  attānaṃ  paññapento  paññapeti  rūpī
me   paritto   attāti   .   rūpiṃ   vā  hi  ānanda  anantaṃ  attānaṃ
paññapento    paññapeti    rūpī   me   ananto   attāti   .   arūpiṃ
vā   hi   ānanda   parittaṃ   attānaṃ   paññapento   paññapeti   arūpī
me   paritto   attāti   .   arūpiṃ  vā  hi  ānanda  anantaṃ  attānaṃ
paññapento paññapeti arūpī me ananto attāti.
     {61.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ  3-  vā  so  rūpiṃ  parittaṃ  attānaṃ paññapento paññapeti atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ kho ānanda rūpiṃ parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.
     {61.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ  attānaṃ  paññapento
paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento paññapeti
tathābhāviṃ   4-   vā  so  rūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti
@Footnote: 1 Sī. Ma. aññamaññapaccayatā pavattati. 2 paññāpento paññāpetītipi pāṭho.
@3-4 Ma. Yu. tattha bhāviṃ. ito paraṃ īdisameva.
Atathaṃ   vā   pana   santaṃ   tathattāya  upakappessāmīti  iti  vā  panassa
hoti   .   evaṃ   santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi  anusetīti
iccālaṃ vacanāya.
     {61.3}  Tatrānanda  yo  so  arūpiṃ  parittaṃ  attānaṃ paññapento
paññapeti   etarahi   vā   so   arūpiṃ   parittaṃ   attānaṃ  paññapento
paññapeti   tathābhāviṃ   vā   so   arūpiṃ   parittaṃ  attānaṃ  paññapento
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   hoti   .   evaṃ   santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
anusetīti iccālaṃ vacanāya.
     {61.4}  Tatrānanda  yo  so  arūpiṃ  anantaṃ  attānaṃ paññapento
paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ paññapento paññapeti
tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  paññapento  paññapeti  atathaṃ
vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā panassa hoti. Evaṃ
santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi  anusetīti  iccālaṃ vacanāya.
Ettāvatā kho ānanda attānaṃ paññapento paññapetīti.
     [62]   Kittāvatā   ca   ānanda   attānaṃ  na  paññapento  na
paññapeti   .   rūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   rūpī   me  paritto  attāti  .  rūpiṃ  vā  hi  ānanda
anantaṃ   attānaṃ   na   paññapento   na   paññapeti  rūpī  me  ananto
attāti   .   arūpiṃ  vā  hi  ānanda  parittaṃ  attānaṃ  na  paññapento
na   paññapeti  arūpī  me  paritto  attāti  .  arūpiṃ  vā  hi  ānanda
@Footnote: 1 Ma. Yu. paññapeti.
Anantaṃ   attānaṃ   na   paññapento   na  paññapeti  arūpī  me  ananto
attāti.
     {62.1}  Tatrānanda  yo  so  rūpiṃ  parittaṃ attānaṃ na paññapento
na   paññapeti  etarahi  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na  paññapeti  tathābhāviṃ  vā  so  rūpiṃ  parittaṃ  attānaṃ  na  paññapento
na   paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti
vā  panassa  na  hoti  .  evaṃ  santaṃ  kho  ānanda rūpiṃ parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.2}  Tatrānanda  yo  so  rūpiṃ  anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  rūpiṃ  anantaṃ  attānaṃ  na paññapento na
paññapeti  tathābhāviṃ  vā  so  rūpiṃ  anantaṃ  attānaṃ  na  paññapento  na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na   hoti  .  evaṃ  santaṃ  kho  ānanda  rūpiṃ  anantattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.3}  Tatrānanda  yo  so  arūpiṃ parittaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  parittaṃ  attānaṃ na paññapento na
paññapeti  tathābhāviṃ  vā  so  arūpiṃ  parittaṃ  attānaṃ  na  paññapento na
paññapeti   atathaṃ   vā  pana  santaṃ  tathattāya  upakappessāmīti  iti  vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  parittattānudiṭṭhi
nānusetīti iccālaṃ vacanāya.
     {62.4}  Tatrānanda  yo  so  arūpiṃ anantaṃ attānaṃ na paññapento
na  paññapeti  etarahi  vā  so  arūpiṃ  anantaṃ  attānaṃ  na  paññapento
Na  paññapeti  tathābhāviṃ  vā  so  arūpiṃ  anantaṃ  attānaṃ  na paññapento
na  paññapeti  atathaṃ  vā  pana  santaṃ  tathattāya  upakappessāmīti  iti vā
panassa   na  hoti  .  evaṃ  santaṃ  kho  ānanda  arūpiṃ  anantattānudiṭṭhi
nānusetīti   iccālaṃ   vacanāya   .  ettāvatā  kho  ānanda  attānaṃ
na paññapento na paññapetīti.
     [63]    Kittāvatā    ca    ānanda   attānaṃ   samanupassamāno
samanupassati   .   vedanaṃ   vā   hi   ānanda   attānaṃ  samanupassamāno
samanupassati   vedanā  me  attāti  na  heva  kho  me  vedanā  attā
appaṭisaṃvedano  me  attāti  [1]-  .  na  heva kho me vedanā attā
nopi   appaṭisaṃvedano   me  attā  attā  me  vedayati  vedanādhammo
hi   me   attāti   iti   vā   hi   ānanda  attānaṃ  samanupassamāno
samanupassati.
     {63.1}   Tatrānanda  yo  so  evamāha  vedanā  me  attāti
so   evamassa   vacanīyo   tisso   kho  imā  āvuso  vedanā  sukhā
vedanā   dukkhā   vedanā   adukkhamasukhā   vedanā   imāsaṃ   kho  tvaṃ
tissannaṃ   vedanānaṃ   katamaṃ   attato   samanupassasīti   .  yasmiṃ  ānanda
samaye  sukhaṃ  vedanaṃ  vedeti  neva  tasmiṃ  samaye  dukkhaṃ  vedanaṃ  vedeti
na  adukkhamasukhaṃ  vedanaṃ  vedeti  sukhaṃyeva  tasmiṃ  samaye  vedanaṃ vedeti.
Yasmiṃ   ānanda   samaye   dukkhaṃ   vedanaṃ   vedeti  neva  tasmiṃ  samaye
sukhaṃ   vedanaṃ   vedeti   na   adukkhamasukhaṃ   vedanaṃ   vedeti   dukkhaṃyeva
tasmiṃ   samaye   vedanaṃ   vedeti  .  yasmiṃ  ānanda  samaye  adukkhamasukhaṃ
@Footnote: 1 Ma. Yu. iti vā hi ānanda samanupassamāno samanupassati.
Vedanaṃ   vedeti   neva   tasmiṃ  samaye  sukhaṃ  vedanaṃ  vedeti  na  dukkhaṃ
vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.
     {63.2}   Sukhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā
paṭiccasamuppannā   khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .
Dukkhāpi   kho   ānanda   vedanā   aniccā   saṅkhatā  paṭiccasamuppannā
khayadhammā   vayadhammā   virāgadhammā   nirodhadhammā  .  adukkhamasukhāpi  kho
ānanda    vedanā    aniccā    saṅkhatā   paṭiccasamuppannā   khayadhammā
vayadhammā  virāgadhammā  nirodhadhammā  .  tassa  sukhaṃ  vedanaṃ  vedayamānassa
eso  me  attāti  hoti  tassāyeva  sukhāya  vedanāya  nirodhā byagā
me  attāti  hoti  .  dukkhaṃ  vedanaṃ  vedayamānassa  eso  me attāti
hoti   .  tassāyeva  dukkhāya  vedanāya  nirodhā  byagā  me  attāti
hoti   .  adukkhamasukhaṃ  vedanaṃ  vedayamānassa  eso  me  attāti  hoti
tassāyeva  adukkhamasukhāya  vedanāya  nirodhā  byagā  me attāti hoti.
Iti   so   diṭṭhe   va   dhamme  aniccaṃ  sukhadukkhavokiṇṇaṃ  uppādavayadhammaṃ
attānaṃ   samanupassamāno   samanupassati  yo  so  evamāha  vedanā  me
attāti  .  tasmātihānanda  etenapetaṃ  nakkhamati  vedanā  me  attāti
samanupassituṃ
     {63.3} tatrānanda yo so evamāha na heva kho me vedanā attā
appaṭisaṃvedano   me   attāti  so  evamassa  vacanīyo  yattha  panāvuso
sabbaso   vedayitaṃ   atthi   1-   api   nu   kho   tattha   asmīti  2-
@Footnote: 1 Ma. Yu. natthi. 2 Ma. ayamahamasmīti. ito paraṃ īdisameva.
Siyāti  .  no  hetaṃ  bhante  .  tasmātihānanda  etenapetaṃ nakkhamati na
heva kho me vedanā attā appaṭisaṃvedano me attāti samanupassituṃ.
     {63.4} Tatrānanda yo so evamāha na heva kho me vedanā attā
nopi  appaṭisaṃvedano  [1]-  attā  attā  me  vedayati  vedanādhammo
hi  me  attāti  .  so  evamassa vacanīyo vedanā ca hi āvuso sabbena
sabbaṃ   sabbathā   sabbaṃ  aparisesā  nirujjheyyuṃ  sabbaso  vedanāya  asati
vedanānirodhā  api  nu kho tattha ahamasmīti 2- siyāti. No hetaṃ bhante.
Tasmātihānanda  etenapetaṃ  nakkhamati  na  heva  kho  me  vedanā attā
nopi  appaṭisaṃvedano  [3]-  attā  attā  me  vedayati  vedanādhammo
hi me attāti samanupassituṃ.
     [64]  Yato  kho  ānanda  bhikkhu  neva  vedanaṃ attānaṃ samanupassati
nopi   appaṭisaṃvedanaṃ  attānaṃ  samanupassati  nopi  attā  [4]-  vedayati
vedanādhammo  hi  me  attāti  samanupassati . So evaṃ samanupassanto 5-
na   6-   kiñci  loke  upādiyati  anupādiyañca  na  paritassati  aparitassaṃ
paccattaññeva    parinibbāyati    khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāti   .  evaṃ  vimuttaṃ  7-  kho
ānanda   bhikkhuṃ  yo  evaṃ  vadeyya  hoti  tathāgato  parammaraṇā  itisā
diṭṭhīti    8-    tadakallaṃ    .    na    hoti   tathāgato   parammaraṇā
@Footnote:1-3-4 Ma. Yu. me. 2 Yu. ayamahamasmīti. 5 Ma. nasamanupassanto.
@Yu. asamanupassanto. 6 Ma. na ca. 7 Ma. Yu. vimuttacittaṃ.
@8 itissa diṭṭhītītipi pāṭho.
Itisā   diṭṭhīti   tadakallaṃ   .   hoti   ca   na   ca   hoti  tathāgato
parammaraṇā   itisā   diṭṭhīti   tadakallaṃ   .   neva  hoti  na  na  hoti
tathāgato   parammaraṇā   itisā  diṭṭhīti  tadakallaṃ  .  taṃ  kissa  hetu .
Yāvatānanda   adhivacanaṃ   yāvatā   adhivacanapatho  yāvatā  niruttipatho  1-
yāvatā     paññatti    yāvatā    paññattipatho    yāvatā    paññāpanaṃ
yāvatā    paññāvacaraṃ    yāvatā    vaṭṭaṃ    vattati    tāvatā   vaṭṭaṃ
vattati    tadabhiññā    vimutto    bhikkhu    tadabhiññā    vimuttaṃ    bhikkhuṃ
na jānāti na passati itisā diṭṭhīti tadakallaṃ.
     [65]   Satta   kho   imā   2-  ānanda  viññāṇaṭṭhitiyo  dve
āyatanāni   .   katamā   satta   .   santānanda  sattā  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca   vinipātikā   ayaṃ   paṭhamā   viññāṇaṭṭhiti   .   santānanda   sattā
nānattakāyā    ekattasaññino    seyyathāpi    devā    brahmakāyikā
paṭhamābhinibbattā  catuapāyikā  3-  sattā  ca  ayaṃ  dutiyā viññāṇaṭṭhiti.
Santānanda     sattā     ekattakāyā    nānattasaññino    seyyathāpi
devā   ābhassarā   ayaṃ   tatiyā   viññāṇaṭṭhiti  .  santānanda  sattā
ekattakāyā    ekattasaññino    seyyathāpi   devā   subhakiṇhā   ayaṃ
catutthā   viññāṇaṭṭhiti   .   santānanda   sattā   sabbaso   rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto     ākāsoti     ākāsānañcāyatanūpagā     ayaṃ     pañcamā
@Footnote: 1 Ma. Yu. nirutti. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. Yu.
@catuapāyikā sattāti ime dve pāṭhā natthi.
Viññāṇaṭṭhiti    .    santānanda   sattā   sabbaso   ākāsānañcāyatanaṃ
samatikkamma    anantaṃ    viññāṇanti   viññāṇañcāyatanūpagā   ayaṃ   chaṭṭhā
viññāṇaṭṭhiti    .    santānanda    sattā    sabbaso   viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanūpagā    ayaṃ    sattamā
viññāṇaṭṭhiti    .    asaññisattāyatanaṃ   1-   nevasaññānāsaññāyatanameva
dutiyaṃ.
     {65.1}   Tatrānanda   yāyaṃ   paṭhamā  viññāṇaṭṭhiti  nānattakāyā
nānattasaññino   seyyathāpi   manussā   ekacce   ca  devā  ekacce
ca  vinipātikā  yo  nu  kho  ānanda  tañca  pajānāti  tassā  ca samudayaṃ
pajānāti  tassā  ca  atthaṅgamaṃ   pajānāti  tassā  ca  assādaṃ pajānāti
tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ pajānāti kallaṃ nu tena
tadabhinanditunti   .  no  hetaṃ  bhante  .pe.  tatrānanda  yāyaṃ  sattamā
viññāṇaṭṭhiti      sabbaso     viññāṇañcāyatanaṃ     samatikkamma     natthi
kiñcīti   ākiñcaññāyatanūpagā   yo   nu   kho  ānanda  tañca  pajānāti
tassā  ca  samudayaṃ  pajānāti  tassā  ca  atthaṅgamaṃ  pajānāti  tassā  ca
assādaṃ   pajānāti   tassā  ca  ādīnavaṃ  pajānāti  tassā  ca  nissaraṇaṃ
pajānāti   kallaṃ   nu   tena   tadabhinanditunti  .  no  hetaṃ  bhante .
Tatrānanda   yamidaṃ   asaññisattāyatanaṃ   yo   nu   kho   ānanda   tañca
pajānāti    tassā    ca   samudayaṃ   pajānāti   tassā   ca   atthaṅgamaṃ
@Footnote: 1 asaññasattāyatananti vā pāṭho.
Pajānāti    tassā    ca   assādaṃ   pajānāti   tassā   ca   ādīnavaṃ
pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena tadabhinanditunti.
No    hetaṃ   bhante   .   tatrānanda   yamidaṃ   nevasaññānāsaññāyatanaṃ
yo   nu   kho   ānanda  tañca  pajānāti  tassā  ca  samudayaṃ  pajānāti
tassā   ca   atthaṅgamaṃ  pajānāti  tassā  ca  assādaṃ  pajānāti  tassā
ca   ādīnavaṃ   pajānāti  tassā  ca  nissaraṇaṃ  pajānāti  kallaṃ  nu  tena
tadabhinanditunti   .   no   hetaṃ   bhante  .  yato  kho  ānanda  bhikkhu
imāsañca    sattannaṃ    viññāṇaṭṭhitīnaṃ    imesañca   dvinnaṃ   āyatanānaṃ
samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ   viditvā   anupādā   vimutto   hoti  ayaṃ  vuccatānanda  bhikkhu
paññāvimutto.
     [66]  Aṭṭha  kho  ime  ānanda  vimokkhā  .  katame  aṭṭha .
Rūpī   rūpāni   passati   ayaṃ   paṭhamo   vimokkho   .   ajjhattaṃarūpasaññī
bahiddhārūpāni    passati    ayaṃ    dutiyo    vimokkho    .   subhanteva
adhimutto   hoti   ayaṃ   tatiyo   vimokkho   .   sabbaso   rūpasaññānaṃ
samatikkamma    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja   viharati   ayaṃ
catuttho    vimokkho    .    sabbaso   ākāsānañcāyatanaṃ   samatikkamma
anantaṃ    viññāṇanti    viññāṇañcāyatanaṃ    upasampajja    viharati    ayaṃ
pañcamo    vimokkho    .    sabbaso    viññāṇañcāyatanaṃ    samatikkamma
Natthi    kiñcīti    ākiñcaññāyatanaṃ   upasampajja   viharati   ayaṃ   chaṭṭho
vimokkho       .      sabbaso      ākiñcaññāyatanaṃ      samatikkamma
nevasaññānāsaññāyatanaṃ      upasampajja     viharati     ayaṃ     sattamo
vimokkho     .     sabbaso     nevasaññānāsaññāyatanaṃ     samatikkamma
saññāvedayitaṃ   nirodhaṃ   upasampajja   viharati  ayaṃ  aṭṭhamo  vimokkho .
Ime kho ānanda aṭṭha vimokkhā.
     {66.1}  Yato  kho  ānanda  bhikkhu  ime aṭṭha vimokkhe anulomaṃpi
samāpajjati     paṭilomaṃpi    samāpajjati    anulomapaṭilomaṃpi    samāpajjati
yatthicchakaṃ   yadicchakaṃ   yāvaticchakaṃ   samāpajjatipi   vuṭṭhātipi   āsavānañca
khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭhe  va  dhamme  sayaṃ abhiññā
sacchikatvā  upasampajja  viharati  ayaṃ  vuccatānanda bhikkhu ubhatobhāgavimutto.
Imāya    ca    ānanda   ubhatobhāgavimuttiyā   aññā   ubhatobhāgavimutti
uttaritarā  vā  paṇītatarā  vā  natthīti  .  idamavoca  bhagavā. Attamano
āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
                 Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 10 page 65-84. https://84000.org/tipitaka/read/roman_read.php?B=10&A=1340              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=1340              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=57&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=57              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=2001              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=2001              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]