ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page252.

Mahāgovindasuttaṃ [209] Evamme sutaṃ . ekaṃ samayaṃ bhagavatā rājagahe viharati gijjhakūṭe pabbate . athakho pañcasikho gandhabbaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ gijjhakūṭaṃ pabbataṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho pañcasikho gandhabbaputto bhagavantaṃ etadavoca yaṃ [1]- me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ ārocemetaṃ 2- [3]- bhagavatoti. Ārocehi me tvaṃ pañcasikhāti bhagavā avoca. {209.1} Purimāni bhante divasāni purimatarāni tadahuposathe paṇṇarase pavāraṇāya puṇṇamāya rattiyā kevalakappā ca devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā nisinnā honti puratthimāya disāya dhataraṭṭho mahārājā pacchābhimukho nisinno hoti devehi 4- purakkhatvā dakkhiṇāya disāya virūḷhako mahārājā uttarābhimukho nisinno hoti devehi purakkhatvā pacchimāya disāya virūpakkho mahārājā puratthābhimukho nisinno hoti devehi purakkhatvā uttarāya disāya vessavaṇona mahārājā dakkhiṇābhimukho nisinno hoti devehi purakkhatvā yadā [5]- bhante kevalakappā ca @Footnote: 1 Ma. kho. 2 Ma. ārocemi taṃ 3 Yu. bhante. 4 Ma. Yu. deve. ito paraṃ īdisameva. @5 Ma. pana.

--------------------------------------------------------------------------------------------- page253.

Devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā mahatī ca dibbaparisā samantato nisinnā honti cattāro ca mahārājāno catuddisā nisinnā honti idaṃ nesaṃ hoti āsanasmiṃ atha pacchā amhākaṃ āsanaṃ hoti ye te bhante devā bhagavati brahmacariyaṃ caritvā adhunūpapannā tāvatiṃsakāyaṃ 1- te aññe deve atirocanti vaṇṇena ceva yasasā ca tena sudaṃ bhante devā tāvatiṃsā attamanā honti pamuditā pītisomanassajātā dibbā vata bho kāyā paripūrenti hāyanti asurakāyāti athakho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi [210] Modanti vata bho devā tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammataṃ. Nave va deve passantā vaṇṇavante yasassino sugatasmiṃ brahmacariyaṃ caritvāna idhāgate. Te aññe atirocanti vaṇṇena yasasāyunā sāvakā bhūripaññassa visesūpagatā idha. Idaṃ disvāna nandanti tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammatanti. [211] Tena sudaṃ bhante devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā dibbā vata bho @Footnote: 1 Yu. tāvatiṃsakāyā.

--------------------------------------------------------------------------------------------- page254.

Kāyā paripūrenti hāyanti asurakāyāti. {211.1} Atha bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā deve tāvatiṃse āmantesi iccheyyātha no tumhe mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti. Icchāma mayaṃ mārisā tassa bhagavato aṭṭha yathābhucce vaṇṇe sotunti. Atha 1- bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāvañceso 2- bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya 3- atthāya hitāya sukhāya devamanussānaṃ . evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya 4- atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.2} Svākkhāto kho pana tassa 5- bhagavato dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi . evaṃ opanayikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.3} Idaṃ kusalanti kho pana tena bhagavatā supaññattaṃ idaṃ akusalanti supaññattaṃ . idaṃ sāvajjaṃ . idaṃ anavajjaṃ . idaṃ sevitabbaṃ . idaṃ na sevitabbaṃ . idaṃ hīnaṃ . idaṃ paṇītaṃ idaṃ kaṇhasukkasappaṭibhāganti supaññattaṃ . evaṃ kusalākusalasā- vajjānavajjasevitabbāsevitabbahīnappaṇītakaṇhasukkasappaṭibhāgānaṃ @Footnote: 1 Ma. athakho. 2 Ma. yāvañca so. Yu. yāvacassa so. 3-4 Yu. ... kampakāya. @5 Ma. tena bhagavatā.

--------------------------------------------------------------------------------------------- page255.

Dhammānaṃ paññapetāraṃ 1- imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.4} Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca . Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca . evaṃ nibbānagāminiyā paṭipadāya paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.5} Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipadānaṃ khīṇāsavānañca vusitavataṃ tena 2- bhagavā apanujja ekārāmataṃ anuyutto viharati . evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.6} Abhinipphanno 3- kho pana tassa bhagavato lābho abhinipphanno siloko yāva maññe khattiyā sampiyāyamānarūpā viharanti vigatamado kho pana so bhagavā āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāraṃ āhāriyamānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.7} Yathāvādī kho pana so bhagavā tathākārī yathākārī tathāvādī iti yathāvādī tathākārī @Footnote: 1 Ma. Yu. paññāpetāraṃ. ito paraṃ īdisameva. 2 Yu. te. @3 Ma. `abhinipphanno kho pana- tena bhagavatāti pāṭhantare @`laddhasahāyo kho pana- tena bhagavatāti ime pāṭhā atthi. @Yu. abhinippanno. evamuparipi.

--------------------------------------------------------------------------------------------- page256.

Yathākārī tathāvādī . evaṃ dhammānudhammapaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {211.8} Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ . evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatāti . ime kho bhante sakko devānamindo devānaṃ tāvatiṃsānaṃ bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. [212] Tena sudaṃ bhante devā tāvatiṃsā bhiyyoso mattāya attamanā honti pamuditā pītisomanassajātā bhagavato aṭṭha yathābhucce vaṇṇe sutvā . tatra [1]- bhante ekacce devā evamāhaṃsu aho vata mārisā cattāro sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti . ekacce devā evamāhaṃsu tiṭṭhanti mārisā cattāro sammāsambuddhā aho vata mārisā tayo sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti . ekacce devā evamāhaṃsu tiṭṭhantu mārisā @Footnote: 1 Yu. kho.

--------------------------------------------------------------------------------------------- page257.

Tayo sammāsambuddhā aho vata mārisā dve sammāsambuddhā loke uppajjeyyuṃ dhammañca deseyyuṃ yathariva bhagavā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. {212.1} Evaṃ vutte bhante sakko devānamindo deve tāvatiṃse etadavoca aṭṭhānaṃ kho panetaṃ mārisā anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjati aho vata mārisā so ca bhagavā appābādho appātaṅko ciraṃ dīghamaddhānaṃ tiṭṭheyya tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. {212.2} Athakho bhante yenatthena devā tāvatiṃsā sudhammāyaṃ sabhāyaṃ sannisinnā honti sannipatitā taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti paccanusiṭṭhavacanāpi taṃ cattāro mahārājāno tasmiṃ atthe honti sakesu sakesu āsanesu ṭhitā avipakkantā. [213] Te vuttavākyā rājāno paṭiggayhānusāsaniṃ vippasannamanā santā aṭṭhaṃsu samhi āsaneti. [214] Athakho bhante uttarāya disāya uḷāro āloko sañjāyati 1- obhāso pāturahosi atikkammeva devānaṃ devānubhāvaṃ. Atha 2- bhante sakko devānamindo deve tāvatiṃse āmantesi yathā kho mārisā nimittā dissanti [3]- āloko sañjāyati obhāso @Footnote: 1 Ma. Yu. sañjāyi. 2 Ma. athakho. 3 Ma. uḷāro.

--------------------------------------------------------------------------------------------- page258.

Pātubhavati brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ pātubhāvāya yadidaṃ āloko sañjāyati obhāso pātubhavatīti. [215] Yathā nimittā dissanti brahmā pātubhavissati brahmuno hetaṃ pubbanimittaṃ 1- obhāso vipulo mahāti. [216] Atha 2- bhante devā tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā va naṃ gamissāmāti . cattāropi mahārājāno yathāsakesu āsanesu nisīdiṃsu obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā va naṃ gamissāmāti . idaṃ sutvā devā tāvatiṃsā ekaggā samāpajjiṃsu obhāsametaṃ ñassāma yaṃ vipāko bhavissati sacchikatvā va naṃ gamissāmāti. {216.1} Yadā bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati oḷārikaṃ attabhāvaṃ abhinimminitvā pātubhavati . yo kho pana bhante brahmuno pakativaṇṇo anabhisambhavanīyo so devānaṃ tāvatiṃsānaṃ cakkhupathasmiṃ . yadā bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve ativirocati vaṇṇena ceva yasasā ca . seyyathāpi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ ativirocati 3- evameva kho bhante yadā brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati so aññe deve ativirocati vaṇṇena ceva yasasā ca . yadā bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ pātubhavati na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti @Footnote: 1 Ma. Yu. nimittaṃ. 2 Ma. athakho. 3 Ma. Yu. atirocati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page259.

Vā āsanena vā nimanteti . sabbe va tuṇhībhūtā pañjalikā pallaṅke nisīdanti yassadāni devassa icchissati brahmā sanaṅkumāro tassa devassa pallaṅke nisīdissatīti . yassa kho pana bhante devassa brahmā sanaṅkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ uḷāraṃ so labhati devo somanassapaṭilābhaṃ. {216.2} Seyyathāpi bhante rājā khattiyo muddhāvasitto adhunāvasitto 1- rajjena uḷāraṃ so labhati vedapaṭilābhaṃ uḷāraṃ so labhati somanassapaṭilābhaṃ evameva kho bhante yassa devassa brahmā sanaṅkumāro pallaṅke nisīdati uḷāraṃ so labhati devo vedapaṭilābhaṃ uḷāraṃ so labhati devo somanassapaṭilābhaṃ . atha bhante brahmā sanaṅkumāro devānaṃ tāvatiṃsānaṃ sampasādaṃ viditvā antarahito imāhi gāthāhi anumodi [217] Modanti vata bho devā tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammataṃ. Nave va deve passantā vaṇṇavante yasassino sugatasmiṃ brahmacariyaṃ caritvāna idhāgate. Te aññe atirocanti vaṇṇena yasasāyunā sāvakā bhūripaññassa visesūpagatā idha. Idaṃ disvāna nandanti tāvatiṃsā sahindakā tathāgataṃ namassantā dhammassa ca sudhammatanti. [218] Idamatthaṃ bhante brahmā sanaṅkumāro abhāsittha. Idamatthaṃ @Footnote: 1 Ma. Yu. adhunābhisitto.

--------------------------------------------------------------------------------------------- page260.

Bhante brahmuno sanaṅkumārassa bhāsato aṭṭhaṅgasamannāgato saro hoti vissaṭṭho ca viññeyyo ca mañjū ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca . yathāparisaṃ kho pana bhante brahmā sanaṅkumāro sarena viññāpeti na cassa bahiddhā parisāya ghoso niccharati . yassa kho pana bhante evaṃ aṭṭhaṅgasamannāgato saro hoti so vuccati brahmassaroti . athakho bhante devā tāvatiṃsā brahmānaṃ sanaṅkumāraṃ etadavocuṃ sādhu mahābrahme etadeva mayaṃ saṅkhāya modāma atthi ca sakkena devānamindena tassa bhagavato aṭṭha yathābhuccā vaṇṇā bhāsitā te ca mayaṃ saṅkhāya modāmāti. {218.1} Athakho bhante brahmā sanaṅkumāro sakkaṃ devānamindaṃ etadavoca sādhu devānaminda mayaṃpi tassa bhagavato aṭṭha yathābhucce vaṇṇe suṇeyyāmāti . evaṃ mahābrahmeti kho bhante sakko devānamindo brahmuno sanaṅkumārasseva 1- paṭissutvā 2- bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi taṃ kiṃ maññati 3- bhavaṃ mahābrahmā yāvañceso bhagavā bahujanahitāya paṭipanno bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ . evaṃ bahujanahitāya paṭipannaṃ bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {218.2} Svākkhāto kho pana tassa bhagavato @Footnote: 1 brahmāsanaṅkumārassevāti pāṭhena bhavitabbaṃ. 2 Ma. Yu. ayaṃ pāṭho natthi. @3 Ma. maññasi.

--------------------------------------------------------------------------------------------- page261.

Dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhi . evaṃ opanayikassa dhammassa desetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {218.3} Idaṃ kusalanti kho pana tena bhagavatā supaññattaṃ idaṃ akusalanti supaññattaṃ . idaṃ sāvajjaṃ . idaṃ anavajjaṃ. Idaṃ sevitabbaṃ. Idaṃ na sevitabbaṃ . idaṃ hīnaṃ . Idaṃ paṇītaṃ. Idaṃ kaṇhasukkasappaṭibhāganti supaññattaṃ . evaṃ kusalākusalasāvajjānavajjasevitabbāsevitabba- hīnappaṇītakaṇhasukkasappaṭibhāgānaṃ dhammānaṃ paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {218.4} Supaññattā kho pana tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca . Seyyathāpi nāma gaṅgodakaṃ yamunodakena saṃsandati sameti evameva supaññattā tena bhagavatā sāvakānaṃ nibbānagāminī paṭipadā saṃsandati nibbānañca paṭipadā ca . evaṃ nibbānagāminiyā paṭipadāya paññapetāraṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {218.5} Laddhasahāyo kho pana so bhagavā sekhānañceva paṭipadānaṃ khīṇāsavānañca vusitavataṃ tena 1- bhagavā apanujja ekārāmataṃ anuyutto viharati . evaṃ ekārāmataṃ anuyuttaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. @Footnote: 1 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page262.

{218.6} Abhinipphanno kho pana tassa bhagavato lābho abhinipphanno siloko yāva maññe khattiyā sampiyāyamānarūpā viharanti vigatamado kho pana so bhagavā āhāraṃ āhāreti. Evaṃ vigatamadaṃ āhāramāhāriyamānaṃ 1- imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {218.7} Yathāvādī kho pana so bhagavā tathākārī yathākārī tathāvādī iti yathāvādī tathākārī yathākārī tathāvādī . Evaṃ dhammānudhammapaṭipannaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatā. {218.8} Tiṇṇavicikiccho kho pana so bhagavā vigatakathaṃkatho pariyositasaṅkappo ajjhāsayaṃ ādibrahmacariyaṃ . evaṃ tiṇṇavicikicchaṃ vigatakathaṃkathaṃ pariyositasaṅkappaṃ ajjhāsayaṃ ādibrahmacariyaṃ imināpaṅgena samannāgataṃ satthāraṃ neva atītaṃse samanupassāma na panetarahi aññatra tena bhagavatāti . ime kho bhante sakko devānamindo brahmuno sanaṅkumārassa bhagavato aṭṭha yathābhucce vaṇṇe payirudāhāsi. [219] Tena sudaṃ bhante brahmā sanaṅkumāro attamano hoti pamudito pītisomanassajāto bhagavato aṭṭha yathābhucce vaṇṇe sutvā . atha bhante brahmā sanaṅkumāro oḷārikaṃ attabhāvaṃ abhinimminitvā kumāravaṇṇo 2- hutvā pañcasikho devānaṃ tāvatiṃsānaṃ @Footnote: 1 Ma. āhāraṃ āharayamānaṃ. 2 Sī. Ma. Yu. kumāravaṇṇī.

--------------------------------------------------------------------------------------------- page263.

Pāturahosi . so vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīdi . seyyathāpi bhante balavā puriso supaccatthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya evameva kho bhante brahmā sanaṅkumāro vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā deve tāvatiṃse āmantesi {219.1} taṃ kiṃ maññanti bhonto devā tāvatiṃsā yāva dīgharattaṃ mahāpañño va 1- so bhagavā ahosi . bhūtapubbaṃ bho rājā disampati nāma ahosi . disampatissa rañño govindo nāma brāhmaṇo purohito ahosi . disampatissa rañño reṇu nāma kumāro putto ahosi . govindassa brāhmaṇassa jotipālo nāma māṇavo putto ahosi . iti reṇu ca rājaputto jotipālo ca māṇavo aññe ca cha khattiyā iccete aṭṭha sahāyā ahesuṃ. {219.2} Athakho bho ahorattānaṃ accayena govindo brāhmaṇo kālamakāsi . govinde brāhmaṇe kālakate rājā disampati paridevesi yasmiṃ vata bho mayaṃ samaye govinde brāhmaṇe sabbakiccāni sammavossajjitvā 2- pañcahi kāmaguṇehi samappitā samaṅgibhūtā paricārema tasmiṃ kho pana samaye govindo brāhmaṇo kālakatoti . Evaṃ vutte bho reṇu rājaputto rājānaṃ disampatiṃ etadavoca mā kho tvaṃ deva govinde brāhmaṇe kālakate atibāḷhaṃ paridevesi atthi deva govindassa brāhmaṇassa jotipālo nāma @Footnote: 1 Yu. ca. 2 Ma. sammā .... Yu. sama ....

--------------------------------------------------------------------------------------------- page264.

Māṇavo putto paṇḍitataro ceva pitarā alamatthadasataro ceva pitarā yepi 1- tassa pitā atthe anusāsi tepi jotipālasseva māṇavassa anusāsanīyāti. Evaṃ kumārāti. Evaṃ devāti. {219.3} Athakho bho rājā disampati aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yena jotipālo nāma māṇavo tenupasaṅkama upasaṅkamitvā jotipālaṃ māṇavaṃ evaṃ vadehi bhavamatthu bhavantaṃ jotipālaṃ māṇavaṃ rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati rājā disampati bhoto jotipālassa māṇavassa dassanakāmoti . evaṃ devāti kho bho so puriso disampatissa rañño paṭissutvā yena jotipālo māṇavo tenupasaṅkami upasaṅkamitvā jotipālaṃ māṇavaṃ etadavoca bhavamatthu bhavantaṃ jotipālaṃ māṇavaṃ rājā disampati bhavantaṃ jotipālaṃ māṇavaṃ āmantayati rājā disampati bhoto jotipālassa māṇavassa dassanakāmoti. {219.4} Evaṃ bhoti kho bho 2- jotipālo māṇavo tassa purisassa paṭissutvā yena rājā disampati tenupasaṅkami upasaṅkamitvā disampatinā raññā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho bho jotipālaṃ māṇavaṃ rājā disampati etadavoca anusāsatu no bhavaṃ jotipālo māṇavo mā no bhavaṃ jotipālo māṇavo anusāsanīyā paccabyāhāsi pettike taṃ ṭhānaṃ ṭhapessāmi @Footnote: 1 Ma. Yu. yepissa. 2 Ma. so.

--------------------------------------------------------------------------------------------- page265.

Govindiye abhisiñcissāmīti . evaṃ bhoti kho [1]- jotipālo māṇavo disampatissa rañño paccassosi . athakho bho rājā disampati jotipālaṃ māṇavaṃ govindiye abhisiñci [2]- pettike ṭhāne ṭhapesi. Abhisitto jotipālo māṇavo govindiye pettike ṭhāne ṭhapito yepissa pitā atthe anusāsi tepi atthe anusāsati yepissa pitā atthe nānusāsi tepi atthe nānusāsati 3- yepissa pitā kammante abhisambhosi tepi kammante abhisambhoti yepissa pitā kammante nābhisambhosi tepi kammante nābhisambhoti 4- . Tamenaṃ manussā evamāhaṃsu govindo vata bho brāhmaṇo mahāgovindo vata bho brāhmaṇoti . iminā kho evaṃ 5- bho pariyāyena jotipālassa māṇavassa [6]- mahāgovindotveva samaññā udapādi. [220] Athakho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami upasaṅkamitvā te cha khattiye etadavoca disampati kho bho rājā jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto ko nu kho pana bho jānāti jīvitānaṃ 7- ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi raññe kālakate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñceyyuṃ āyantu bhonto yena reṇu rājaputto tenupasaṅkamatha upasaṅkamitvā reṇuṃ rājaputtaṃ evaṃ vadetha mayaṃ kho bhoto reṇussa sahāyā piyā manāpā @Footnote: 1 Ma. bho so. 2 Ma. taṃ. 3 Ma. anusāsati. 4 Ma. abhisambhoti. @5 Yu. etaṃ. 6 Ma. govindo. Yu. mahāgovindo .... 7 Ma. jīvitaṃ. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page266.

Appaṭikūlā yaṃsukho bhavaṃ taṃsukhā mayaṃ yaṃdukkho bhavaṃ taṃdukkhā mayaṃ disampati kho bho rājā jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto ko nu kho pana bho jānāti jīvitānaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi raññe kālakate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ sace bhavaṃ reṇu rajjaṃ labhetha saṃvibhajetha no rajjenāti. {220.1} Evaṃ bhoti kho [1]- te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājaputto tenupasaṅkamiṃsu upasaṅkamitvā reṇuṃ rājaputtaṃ etadavocuṃ mayaṃ kho bhoto reṇussa sahāyā piyā manāpā appaṭikūlā yaṃsukho bhavaṃ taṃsukhā mayaṃ yaṃdukkho bhavaṃ taṃdukkhā mayaṃ disampati kho bho rājā jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto ko nu kho pana bho jānāti jīvitānaṃ ṭhānaṃ kho panetaṃ vijjati yaṃ disampatimhi raññe kālakate rājakattāro bhavantaṃ reṇuṃ rajje abhisiñceyyuṃ sace bhavaṃ reṇu rajjaṃ labhetha saṃvibhajetha no rajjenāti . ko nu kho bho añño mama vijite sukhaṃ bhaveyyātha 2- aññatra bhavantehi sacāhaṃ bho rajjaṃ labhissāmi saṃvibhajissāmi vo rajjenāti. {220.2} Athakho bho ahorattānaṃ accayena rājā disampati kālamakāsi . disampatimhi raññe kālakate rājakattāro reṇuṃ rājaputtaṃ rajje abhisiñciṃsu . abhisitto reṇu @Footnote: 1 Ma. Yu. bho. 2 Sī. sumedheyyātha. Ma. sukho bhavetha. Yu. sukhamedheyyātha.

--------------------------------------------------------------------------------------------- page267.

Rajjena pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti . Athakho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami upasaṅkamitvā te cha khattiye etadavoca disampati kho bho rājā kālakato abhisitto [1]- reṇu rajjena pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti ko nu kho pana bho jānāti madaniyā kāmā āyantu bhonto yena reṇu rājā tenupasaṅkamatha upasaṅkamitvā reṇuṃ rājānaṃ evaṃ vadetha disampati vo bho rājā kālakato abhisitto bhavaṃ reṇu rajjena sarati bhavaṃ taṃ vacananti. {220.3} Evaṃ bhoti kho [2]- te cha khattiyā mahāgovindassa brāhmaṇassa paṭissutvā yena reṇu rājā tenupasaṅkamiṃsu upasaṅkamitvā reṇuṃ rājānaṃ etadavocuṃ disampati kho bho rājā kālakato abhisitto bhavaṃ reṇu rajjena sarati bhavaṃ taṃ vacananti. Sarāmahaṃ bho taṃ vacananti 3-. Ko nu kho bho pahoti imaṃ mahāpaṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajitunti . ko nu kho bho añño pahoti aññatra mahāgovindena brāhmaṇenāti. {220.4} Athakho bho reṇu rājā aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yena mahāgovindo brāhmaṇo tenupasaṅkama upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ evaṃ vadehi rājā taṃ bhante reṇu āmantetīti . evaṃ devāti kho bho so puriso reṇussa rañño @Footnote: 1 Yu. bhavaṃ. 2 Ma. bho. 3 Ma. Yu. vacanaṃ.

--------------------------------------------------------------------------------------------- page268.

Paṭissutvā yena mahāgovindo brāhmaṇo tenupasaṅkami upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavoca rājā taṃ bhante reṇu āmantetīti . evaṃ bhoti kho bho [1]- mahāgovindo brāhmaṇo tassa purisassa paṭissutvā yena reṇu rājā tenupasaṅkami upasaṅkamitvā reṇunā raññā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho bho mahāgovindaṃ brāhmaṇaṃ reṇu rājā etadavoca etu bhavaṃ govindo imaṃ mahāpaṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhajetūti 2-. Evaṃ bhoti kho bho [3]- mahāgovindo brāhmaṇo reṇussa rañño paṭissutvā imaṃ mahāpaṭhaviṃ uttarena āyataṃ dakkhiṇena sakaṭamukhaṃ sattadhā samaṃ suvibhattaṃ vibhaji sabbāni sakaṭamukhāni paṭṭhapesi 4- . tatra sudaṃ majjhe reṇussa rañño janapado hoti [221] Dantapuraṃ kāliṅgānaṃ assakānañca potanaṃ māhissati 5- avantīnaṃ socirānañca 6- rorukaṃ mithilā ca videhānaṃ campā aṅgesu māpitā bārāṇasī ca kāsīnaṃ ete govindamāpitāti. [222] Athakho bho te cha khattiyā yathāsakena lābhena attamanā ahesuṃ paripuṇṇasaṅkappā yaṃ vata no ahosi icchitaṃ yaṃ ākaṅkhitaṃ [7]- adhippetaṃ yaṃ abhipatthitaṃ taṃ no laddhanti. @Footnote: 1-3 Ma. so. 2 Ma. Yu. vibhajatūti. 4 Yu. aṭṭhapesi. 5 Ma. mahesayaṃ. @6 Ma. Yu. sovīrānañca. 7 Ma. Yu. yaṃ.

--------------------------------------------------------------------------------------------- page269.

[223] Sattabhū brahmadatto ca vessabhū bharato saha reṇu dve dhataraṭṭhā ca tadāsuṃ satta bhāravāti 1-. Paṭhamabhāṇavāraṃ niṭṭhitaṃ. [224] Athakho bho te cha khattiyā yena mahāgovindo brāhmaṇo tenupasaṅkamiṃsu upasaṅkamitvā mahāgovindaṃ brāhmaṇaṃ etadavocuṃ yathā kho bhavaṃ bho govindo reṇussa rañño sahāyo piyo manāpo appaṭikūlo evameva kho bhavaṃ govindo brāhmaṇo amhākaṃpi sahāyo piyo manāpo appaṭikūlo anusāsatu no bhavaṃ govindo brāhmaṇo mā no bhavaṃ govindo brāhmaṇo anusāsaniyā paccabyāhāsīti . evaṃ bhoti kho bho 2- mahāgovindo brāhmaṇo tesaṃ channaṃ khattiyānaṃ muddhābhisittānaṃ 3- paccassosi. {224.1} Athakho bho mahāgovindo brāhmaṇo anusāsaniyā 4- satta ca rājāno khattiye muddhābhisitte rajjena 5- anusāsi satta ca brāhmaṇamahāsāle satta ca nhātakasatāni mante vācesi. Athakho bho mahāgovindassa brāhmaṇassa aparena samayena evaṃkalyāṇo kittisaddo abbhuggacchi sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti . Athakho bho mahāgovindassa brāhmaṇassa etadahosi mayhaṃ kho evaṃkalyāṇo kittisaddo abbhuggato sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo brahmunā @Footnote: 1 Ma. bhāradhāti. Yu. bhāratāti. 2 Ma. so. 3-4 Ma. Yu. ayaṃ pāṭho natthi. @5 Ma. Yu. muddhāvasitte rajje.

--------------------------------------------------------------------------------------------- page270.

Sākaccheti sallapati mantetīti na kho panāhaṃ brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapemi 1- na brahmunā mantemi sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti sallapati mantetīti yannūnāhaṃ vassike cattāro māse paṭisallīyeyyaṃ karuṇaṃ jhānaṃ jhāyeyyanti. {224.2} Athakho [2]- mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami upasaṅkamitvā reṇuṃ rājānaṃ etadavoca mayhaṃ kho bho evaṃkalyāṇo kittisaddo abbhuggato sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti na kho panāhaṃ bho brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapemi na brahmunā mantemi sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti sallapati mantetīti icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ karuṇaṃ jhānaṃ jhāyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena bhattāhārenāti 3- . yassadāni bhavaṃ govindo kālaṃ maññatīti. @Footnote: 1 Ma. Yu. sabbattha sallapāmi. 2 Ma. Yu. bho. 3 Ma. Yu. bhattābhihārenāti. @ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page271.

{224.3} Athakho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami upasaṅkamitvā te cha khattiye etadavoca mayhaṃ kho bho evaṃkalyāṇo kittisaddo abbhuggato sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti na kho bho panāhaṃ brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapemi na brahmunā mantemi sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti sallapati mantetīti icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ karuṇaṃ jhānaṃ jhāyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena bhattāhārenāti. Yassadāni bhavaṃ govindo kālaṃ maññatīti. {224.4} Athakho bho mahāgovindo brāhmaṇo yena satta ca brāhmaṇamahāsālā satta ca nhātakasatāni tenupasaṅkami upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca mayhaṃ kho bho evaṃkalyāṇo kittisaddo abbhuggato sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti na kho panāhaṃ bho brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapemi na brahmunā mantemi sutaṃ kho pana metaṃ brāhmaṇānaṃ

--------------------------------------------------------------------------------------------- page272.

Vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti sallapati mantetīti tenahi bho yathāsute yathāpariyatte mante vitthārena sajjhāyaṃ karotha aññamaññañca mante vācetha icchāmahaṃ bho vassike cattāro māse paṭisallīyituṃ karuṇaṃ jhānaṃ jhāyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena bhattāhārenāti . yassadāni bhavaṃ govindo kālaṃ maññatīti. {224.5} Athakho bho mahāgovindo brāhmaṇo yena cattārīsā bhariyā sādisiyo tenupasaṅkami upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca mayhaṃ kho bhoti evaṃkalyāṇo kittisaddo abbhuggato sakkhi mahāgovindo brāhmaṇo brahmānaṃ passati sakkhi mahāgovindo brāhmaṇo brahmunā sākaccheti sallapati mantetīti na kho panāhaṃ bhoti brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapemi na brahmunā mantemi sutaṃ kho pana metaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti [1]- sallapati [2]- mantetīti icchāmahaṃ bhoti vassike cattāro māse paṭisallīyituṃ karuṇaṃ jhānaṃ jhāyituṃ namhi kenaci upasaṅkamitabbo aññatra ekena bhattāhārenāti . yassadāni bhavaṃ govindo @Footnote: 1-2 Ma. brahmunā.

--------------------------------------------------------------------------------------------- page273.

Kālaṃ maññatīti. {224.6} Athakho bho mahāgovindo brāhmaṇo puratthimena nagarasseva navaṃ saṇṭhāgāraṃ 1- kārāpetvā vassike cattāro māse paṭisallīyi karuṇaṃ jhānaṃ jhāyi . nāssa 2- koci upasaṅkamati 3- aññatra ekena bhattāhārenāti 4- . athakho bho mahāgovindassa brāhmaṇassa catunnaṃ māsānaṃ accayena ahudeva ukkaṇṭhanā ahu paritassanā sutaṃ kho panetaṃ brāhmaṇānaṃ vuḍḍhānaṃ mahallakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ yo vassike cattāro māse paṭisallīyati karuṇaṃ jhānaṃ jhāyati so brahmānaṃ passati brahmunā sākaccheti sallapati mantetīti na kho panāhaṃ brahmānaṃ passāmi na brahmunā sākacchemi na brahmunā sallapemi na brahmunā mantemīti. {224.7} Athakho bho brahmā sanaṅkumāro mahāgovindassa brāhmaṇassa cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mahāgovindassa brāhmaṇassa sammukhe pāturahosi . athakho bho mahāgovindassa brāhmaṇassa ahudeva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso yathātaṃ adiṭṭhapubbaṃ rūpaṃ disvā . athakho bho mahāgovindo brāhmaṇo bhīto saṃviggo lomahaṭṭhajāto brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi @Footnote: 1 Ma. sandhāgāraṃ. 2 Sī. nassu ca. Ma. nāssudha. Yu. nāssuda. 3 Yu. upasaṅgami. @4 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page274.

[225] Vaṇṇavā yasavā sirimā ko nu tvamasi mārisa ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayanti. Maṃ ve kumāraṃ jānanti brahmaloke sanantanaṃ sabbe jānanti maṃ devā evaṃ govinda jānahi. Āsanaṃ udakaṃ pajjaṃ madhupākañca 1- brahmuno agghe bhavantaṃ pucchāma agghaṃ kurutu no bhavaṃ. Paṭiggaṇhāma te agghaṃ yaṃ tvaṃ govinda bhāsasi diṭṭhe dhamme hitatthāya samparāyasukhāya ca katāvakāso pucchassu yaṅkiñci abhipatthitanti. [226] Athakho bho mahāgovindassa brāhmaṇassa etadahosi katāvakāso khomhi brahmunā sanaṅkumārena kinnu kho ahaṃ brahmānaṃ sanaṅkumāraṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vāti . Athakho bho mahāgovindassa brāhmaṇassa etadahosi kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti yannūnāhaṃ brahmānaṃ sanaṅkumāraṃ samparāyikaññeva atthaṃ puccheyyanti . athakho bho mahāgovindo brāhmaṇo brahmānaṃ sanaṅkumāraṃ gāthāya ajjhabhāsi [227] Pucchāmi brahmānaṃ sanaṅkumāraṃ kaṅkhī akaṅkhiṃ paravediyesu katthaṭṭhito kimhi ca sikkhamāno @Footnote: 1 Ma. madhusākañca.

--------------------------------------------------------------------------------------------- page275.

Pappoti macco amataṃ brahmalokanti. Hitvā mamattaṃ manujesu brahme ekodibhūto karuṇādhimutto 1- nirāmagandho virato methunasmā etthaṭṭhito ettha ca sikkhamāno pappoti macco amataṃ brahmalokanti. [228] Hitvā mamattanti ahaṃ 2- bhoto ājānāmi. Idhekacco appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati iti hitvā mamattaṃti sahaṃ 3- bhoto ājānāmi . Ekodibhūtoti sahaṃ 4- bhoto ājānāmi . Idhekacco vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ paṭisallīyati 5- iti ekodibhūtoti sahaṃ 6- bhoto ājānāmi. Karuṇādhimuttoti sahaṃ bhoto ājānāmi. {228.1} Idhekacco karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena @Footnote: 1 Ma. karuṇedhimutto. ito paraṃ īdisameva. 2 Sī. Yu. mamattaṃtāhaṃ. 3 Sī. @Yu. mamattaṃtāhaṃ. Ma. mamattanti ahaṃ. mamattaṃtipahanti pana pāṭhena bhavitabbaṃ. @4 ekodibhūtotipahanti pāṭhena bhavitabbaṃ Ma. ... ahaṃ. Yu. ... cāhaṃ. 5 Ma. Yu. ayaṃ @pāṭho natthi. 6 Ma. ahaṃ. Yu. pahaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page276.

Appamāṇena averena abyāpajjhena pharitvā viharati iti karuṇādhimuttoti sahaṃ bhoto ājānāmi . āmagandhe ca 1- kho ahaṃ bhoto bhāsamānassa na ca 2- ājānāmi [229] Ke āmagandhā manujesu brahme ete aviddhā 3- idha brūhi dhīra kenāvuṭā 4- vāti pajā kururū 5- āpāyikā nīvutabrahmalokāti. Kodho mosavajjaṃ nikati ca dobbho 6- kadariyatā atimāno ussuyā 7- icchā vicikicchā paraheṭhanā ca lobho ca doso ca mado ca moho etesu yuttā anirāmagandhā āpāyikā nīvutabrahmalokāti. [230] Yathā kho ahaṃ bhoto āmagandhe bhāsamānassa ājānāmi te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agāramhā anagāriyanti . yassadāni bhavaṃ govindo kālaṃ maññatīti . Athakho bho mahāgovindo brāhmaṇo yena reṇu rājā tenupasaṅkami upasaṅkamitvā reṇuṃ rājānaṃ etadavoca aññaṃdāni bhavaṃ purohitaṃ pariyesatu yo bhoto rajjaṃ anusāsissati icchāmahaṃ @Footnote: 1 Yu. va. 2 Ma. Yu. casaddo natthi. 3 Ma. Yu. avidvā. 4 Ma. Yu. kenāvaṭā. @5 Sī. Yu. kruṭṭharū. Ma. kurutu. 6 Ma. dubbho. Yu. dobho. 7 Ma. usūyā. @Yu. asuyayā.

--------------------------------------------------------------------------------------------- page277.

Bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . [231] Āmantayāmi rājānaṃ reṇuṃ bhūmipatiṃ ahaṃ tvaṃ pajānassu rajjena nāhaṃ porohacce 1- rame. Sace te ūnakāmehi ahaṃ paripūrayāmi te yo taṃ hiṃsati vāremi bhūmisenāpatī ahaṃ tvaṃ pitā 2- ahaṃ putto ca 3- mā no govinda pājahi. Na matthi ūnakāmehi hiṃsito me na vijjati amanussavaco sutvā tasmāhaṃ na gahe rame. Amanusso kathaṃvaṇṇo kante 4- atthaṃ abhāsatha yañca sutvā jahāsi no gehe amhe ca kevale 5-. Upavutthassa me pubbe yiṭṭhakāmassa 6- me sato aggi pajjalito āsi kusapattaparitthato. Tato me brahmā pāturahu brahmalokā sanantano so me pañhaṃ viyākāsi taṃ sutvā na gahe rame. Saddahāmi ahaṃ bhoto yaṃ tvaṃ govinda bhāsasi amanussavaco sutvā kathaṃ vattetha aññathā te taṃ anuvattissāma 7- satthā govinda no bhavaṃ 8-. @Footnote: 1 Ma. porohicce. 2 Yu. pitāsi. 3 Ma. Yu. casaddo natthi. 4 Ma. kiṃ @te. 5 Ma. kevalī. 6 Ma. yiṭṭhu .... Yu. yaṭṭhu .... 7 anupabbajissāmātipi @pāṭho. 8 Yu. bhava.

--------------------------------------------------------------------------------------------- page278.

Maṇi yathā veḷuriyo akāso 1- vimalo subho evaṃ sutvā 2- carissāma govindassānusāsaneti. [232] Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati mayampi 3- agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti . athakho bho mahāgovindo brāhmaṇo yena te cha khattiyā tenupasaṅkami upasaṅkamitvā te cha khattiye etadavoca aññaṃdāni bho 4- bhavanto purohitaṃ pariyesantu yo bhavantānaṃ rajje anusāsissati icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti. {232.1} Athakho bho te cha khattiyā ekamantaṃ apakkamma evaṃ samacintesuṃ ime kho bho 5- brāhmaṇā nāma dhanaluddhā yannūna mayaṃ mahāgovindaṃ brāhmaṇaṃ dhanena sikkheyyāmāti . te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu saṃvijjati kho bho imesu sattasu rajjesu pahūtaṃ sāpateyyaṃ tato bhoto yāvatakena attho tāvatakaṃ āharīyatanti 6- . alaṃ bho mamapīdaṃ pahūtaṃ sāpateyyaṃ bhavantānaṃyeva tathā sāpateyyaṃ 7- ahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . athakho bho te cha khattiyā ekamantaṃ apakkamma evaṃ @Footnote: 1 Ma. Yu. akāco. 2 Ma. Yu. suddhā. 3 Yu. ahaṃpi ... pabbajissāmi. 4-5 Ma. Yu. @bhosaddo natthi. 6 Yu. āhareyyatanti. 7 Ma. vāhasā tamahaṃ sabbaṃ. Yu. vāhasā @tamahaṃ yasaṃ.

--------------------------------------------------------------------------------------------- page279.

Samacintesuṃ ime kho bho 1- brāhmaṇā nāma itthīluddhā yannūna mayaṃ mahāgovindaṃ brāhmaṇaṃ itthīhi sikkheyyāmāti . te mahāgovindaṃ brāhmaṇaṃ upasaṅkamitvā evamāhaṃsu saṃvijjanti kho bho imesu sattasu rajjesu pahūtā itthiyo tato bhoto yāvatikāhi attho tāvatikā ānīyatāti 2- . alaṃ bho mamapīmā 3- cattārīsā bhariyā sādisiyo tāvāhaṃ 4- sabbā pahāya agārasmā anagāriyaṃ pabbajissāmi yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti. [233] Sace pajahatha kāmāni yattha satto puthujjano ārambhavho daḷhā hotha khantībalasamāhitā. Esa maggo ujumaggo esa maggo anuttaro saddhammo sabbhi rakkhito brahmalokūpapattiyāti. [234] Tenahi bhavaṃ mahāgovindo satta vassāni āgametu sattannaṃ vassānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti . aticiraṃ kho bho satta vassāni nāhaṃ sakkomi bhavante satta vassāni āgametuṃ @Footnote: 1 Ma. Yu. bhosaddo natthi. 2 Ma. Yu. ānīyatanti. 3 Ma. mamapitā. 4 Sī. @tāpahaṃ. Ma. Yu. tāpāhaṃ.

--------------------------------------------------------------------------------------------- page280.

Ko nu kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāya voṭṭhabbaṃ 1- kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . tenahi bhavaṃ govindo cha vassāni āgametu .pe. pañca vassāni āgametu . cattāri vassāni āgametu . tīṇi vassāni āgametu . dve vassāni āgametu . Ekaṃ vassaṃ āgametu ekassa vassassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti. {234.1} Aticiraṃ kho bho ekaṃ vassaṃ nāhaṃ sakkomi bhavante ekaṃ vassaṃ āgametuṃ ko nu kho pana bho jānāmi jīvitānaṃ gamanīyo samparāyo mantāya voṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . tenahi bhavaṃ govindo satta māsāni āgametu sattannaṃ māsānaṃ accayena mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti. {234.2} Aticiraṃ kho bho satta māsāni nāhaṃ sakkomi bhavante satta māsāni āgametuṃ ko nu kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāya @Footnote: 1 Ma. mantāyaṃ boddhabbaṃ. Yu. bodhabbaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page281.

Voṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti. {234.3} Tenahi bhavaṃ govindo cha māsāni āgametu . Pañca māsāni āgametu . cattāri māsāni āgametu . tīṇi māsāni āgametu . dve māsāni āgametu . ekaṃ māsaṃ āgametu . Addhamāsaṃ 1- āgametu addhamāsassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti. {234.4} Aticiraṃ kho bho addhamāso nāhaṃ sakkomi bhavante addhamāsaṃ āgametuṃ ko nu kho pana bho jānāti jīvitānaṃ gamanīyo samparāyo mantāya voṭṭhabbaṃ kattabbaṃ kusalaṃ caritabbaṃ brahmacariyaṃ natthi jātassa amaraṇaṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . tenahi bhavaṃ govindo sattāhaṃ āgametu yāva mayaṃ sake puttabhātaro rajje anusāsissāma sattāhassa accayena mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti . na ciraṃ kho bho sattāhaṃ āgamissāmahaṃ bhavante sattāhanti. {234.5} Athakho bho mahāgovindo brāhmaṇo yena te satta ca brāhmaṇamahāsālā @Footnote: 1 aḍḍhamāsantipi pāṭho.

--------------------------------------------------------------------------------------------- page282.

Satta ca nhātakasatāni tenupasaṅkami upasaṅkamitvā satta ca brāhmaṇamahāsāle satta ca nhātakasatāni etadavoca aññaṃdāni bhavanto ācariyaṃ pariyesantu yo bhavantānaṃ mante vācessati icchāmahaṃ bho agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . mā bhavaṃ govindo agārasmā anagāriyaṃ pabbaji pabbajjā bho appesakkhā ca appalābhā ca brahmaññaṃ mahesakkhañca mahālābhañcāti . mā bhavanto evaṃ avacuttha mā bhavanto evaṃ avacuttha pabbajjā appesakkhā ca appalābhā ca brahmaññaṃ mahesakkhañca mahālābhañcāti ko nu kho bho aññatra 1- mayā mahesakkhataro vā mahālābhataro vā ahaṃ vo vā 2- etarahi rājāva 3- raññaṃ brahmāva 4- brāhmaṇānaṃ devatāva 5- gahapatikānaṃ tamahaṃ sabbaṃ pahāya agārasmā anagāriyaṃ pabbajissāmi yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bho agārasmā anagāriyanti . Sace bhavaṃ govindo agārasmā anagāriyaṃ pabbajissati mayampi agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti. {234.6} Athakho bho mahāgovindo brāhmaṇo yena cattārīsā @Footnote: 1 aññoti vā pāṭho. 2 Sī. Ma. Yu. ahaṃ hi bho. 3-4-5 Yu. ... ca.

--------------------------------------------------------------------------------------------- page283.

Bhariyā sādisiyo tenupasaṅkami upasaṅkamitvā cattārīsā bhariyā sādisiyo etadavoca yā bhoti naṃ icchati sakāni vā ñātikulāni gacchantu 1- aññaṃ vā bhattāraṃ pariyesantu 2- icchāmahaṃ bhoti agārasmā anagāriyaṃ pabbajituṃ yathā kho pana me sutaṃ brahmuno āmagandhe bhāsamānassa te na sunimmadayā agāraṃ ajjhāvasatā pabbajissāmahaṃ bhoti agārasmā anagāriyanti . tvaññeva no ñāti ñātikāmānaṃ tvaṃ pana bhattā bhattukāmānaṃ sace bhavaṃ bho 3- govindo agārasmā anagāriyaṃ pabbajissati mayampi bho 4- agārasmā anagāriyaṃ pabbajissāma atha yā te gati sā no gati bhavissatīti. {234.7} Athakho bho mahāgovindo brāhmaṇo tassa sattāhassa accayena kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji . pabbajitañca pana mahāgovindaṃ brāhmaṇaṃ satta ca rājāno khattiyā muddhāvasittā satta ca brāhmaṇamahāsālā satta ca nhātakasatāni cattārīsā ca bhariyā sādisiyo anekāni ca khattiyasahassāni anekāni ca brāhmaṇasahassāni anekāni ca gahapatisahassāni anekā 5- ca itthāgārā itthiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā mahāgovindaṃ brāhmaṇaṃ agārasmā anagāriyaṃ pabbajitaṃ anupabbajiṃsu . tāya sudaṃ bho parisāya parivuto mahāgovindo brāhmaṇo gāmanigamarājadhānīsu cārikaṃ carati . yaṃ kho pana bho tena samayena mahāgovindo @Footnote: 1 Ma. Yu. gacchatu. 2 Ma. Yu. pariyesatu. 3-4 Ma. Yu. bhosaddo natthi. 5 Ma. @anekehi itthāgārehi.

--------------------------------------------------------------------------------------------- page284.

Brāhmaṇo gāmaṃ vā nigamaṃ vā upasaṅkamati tattha rājāva hoti raññaṃ brahmāva brāhmaṇānaṃ devatāva gahapatikānaṃ . ye [1]- kho pana bho tena samayena manussā khipanti vā upakkhalanti vā te evamāhaṃsu namatthu mahāgovindassa brāhmaṇassa namatthu sattapurohitassāti. {234.8} Mahāgovindo [2]- brāhmaṇo mettāsahagatena cetasā averena abyāpajjhena ekaṃ disaṃ pharitvā vihāsi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihāsi karuṇāsahagatena cetasā .pe. muditāsahagatena cetasā .pe. upekkhāsahagatena cetasā .pe. Sāvakānañca brahmalokasahabyatāya maggaṃ desesi. {234.9} Ye kho pana bho tena samayena mahāgovindassa brāhmaṇassa sāvakā sabbena sabbaṃ sāsanaṃ ājāniṃsu te kāyassa bhedā paraṃ maraṇā sugatiṃ brahmalokaṃ upapajjiṃsu . ye na sabbena sabbaṃ sāsanaṃ ājāniṃsu te kāyassa bhedā paraṃ maraṇā appekacce paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce tusitānaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce yāmānaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjiṃsu appekacce cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjiṃsu . ye [3]- sabbanihīnakāyaṃ @Footnote: 1 Yu. ye ca kho pana. Ma. ye kho pana bhoti ime pāṭhā natthi. 2 Ma. Yu. bho. @3 Yu. sabbe.

--------------------------------------------------------------------------------------------- page285.

Paripūresuṃ te gandhabbakāyaṃ paripūresuṃ . iti kho pana 1- sabbesaṃyeva tesaṃ kulaputtānaṃ amoghā pabbajjā ahosi avajjā 2- saphalā saudrayāti 3-. {234.10} Sarati taṃ bhagavāti . sarāmahaṃ bho pañcasikha ahantena samayena mahāgovindo brāhmaṇo ahosiṃ ahaṃ taṃ 4- sāvakānaṃ brahmalokasahabyatāya maggaṃ desesiṃ taṃ kho pana pañcasikha brahmacariyaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva brahmalokūpapattiyā idaṃ kho pana me pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {234.11} Katamañca 5- taṃ pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi idaṃ kho taṃ pana pañcasikha brahmacariyaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. {234.12} Ye kho pana me pañcasikha sāvakā sabbena sabbaṃ sāsanaṃ ājānanti te āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti . ye na @Footnote: 1 Ma. Yu. bho. 2 avañjhāti vā avajjhāti vā pāṭho. 3 Yu. sauddisāti. @4 Ma. Yu. tesaṃ. 5 Yu. katamañca ... saṃvattatīti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page286.

Sabbena sabbaṃ sāsanaṃ ājānanti te 1- pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā honti tattha parinibbāyino anāvattidhammā tasmā lokā . ye na sabbena sabbaṃ sāsanaṃ ājānanti appekacce tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino honti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti 2- . ye na sabbena sabbaṃ sāsanaṃ ājānanti appekacce tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā honti avinipātadhammā niyatā sambodhiparāyanā . iti kho pañcasikha sabbesaññeva imesaṃ kulaputtānaṃ amoghā pabbajjā avajjā saphalā saudrayāti 3- . idamavoca bhagavā . attamano pañcasikho gandhabbaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. Mahāgovindasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. -------------- @Footnote: 1 Yu. appekacce. 2 Yu. karonti. 3 Yu. sauddisāti.


             The Pali Tipitaka in Roman Character Volume 10 page 252-286. https://84000.org/tipitaka/read/roman_read.php?B=10&A=5310&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=5310&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=209&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=209              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6662              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6662              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]