ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

page287.

Mahāsamayasuttaṃ [235] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi . dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca . Athakho catunnaṃ suddhāvāsakāyikānaṃ devānaṃ 1- etadahosi ayaṃ kho bhagavā sakkesu viharati kapilavatthusmiṃ mahāvane mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi sabbeheva arahantehi dasahi ca lokadhātūhi devatā yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca yannūna mayampi yena bhagavā tenupasaṅkameyyāma upasaṅkamitvā bhagavato santike paccekagāthaṃ 2- bhāseyyāmāti. {235.1} Athakho tā devatā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva suddhāvāsesu devesu antarahitā bhagavato purato pāturahaṃsu . athakho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi [236] Mahāsamayo pavanasmiṃ devakāyā samāgatā @Footnote: 1 Ma. devatānaṃ. 2 pāyato evaṃ. paccekagāthātipi pāṭhena pana bhavitabbaṃ. Ma. @paccekaṃ gāthaṃ.

--------------------------------------------------------------------------------------------- page288.

Āgatamha imaṃ dhammasamayaṃ dakkhitāyeva 1- aparājitasaṅghanti. [237] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi tatra bhikkhavo samādahaṃsu cittaṃ attano ujukamakaṃsu sārathīva nettāni gahetvā indriyāni rakkhanti paṇḍitāti. [238] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi chetvā khīlaṃ chetvā palīghaṃ indakhīlaṃ ohaccamanejā 2- te caranti suddhā vimalā cakkhumatā sudantā susūnāgāti 3-. [239] Athakho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi ye keci buddhaṃ saraṇaṃ gatāse na te gamissanti apāyabhūmiṃ 4- pahāya mānusaṃ dehaṃ devakāyaṃ paripūressantīti. [240] Athakho bhagavā bhikkhū āmantesi yebhuyyena bhikkhave dasasu lokadhātūsu devatā sannipatitā honti tathāgataṃ dassanāya @Footnote: 1 Ma. Yu. dakkhitāye. 2 Ma. Yu. ūhaccamanejā. 3 Ma. Yu. susunāgāti. @4 sabbattha pāyato apāyanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page289.

Bhikkhusaṅghañca yepi te bhikkhave ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva 1- devatā sannipatitā ahesuṃ seyyathāpi mayhaṃ etarahi yepi te bhikkhave bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tesampi bhagavantānaṃ etaparamāyeva 2- devatā sannipatitā bhavissanti seyyathāpi mayhaṃ etarahi ācikkhissāmi bhikkhave devakāyānaṃ nāmāni kittayissāmi bhikkhave devakāyānaṃ nāmāni desissāmi bhikkhave devakāyānaṃ nāmāni taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evambhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca [241] Silokamanukassāmi yattha bhummā tadassitā ye sitā girigabbharaṃ pahitattā samāhitā. Puthū sīhāva sallīnā lomahaṃsābhisambhuno odātamanasā suddhā vippasannamanāvilā 3-. Bhiyyo pañcasate ñatvā vane kāpilavatthave tato āmantayi satthā sāvake sāsane rate devakāyā abhikkantā te vijānātha bhikkhavo te ca ātappamakaruṃ sutvā buddhassa sāsanaṃ. Tesampāturahu ñāṇaṃ amanussāna dassanaṃ appeke satamaddakkhuṃ sahassaṃ atha sattariṃ. Sataṃ eke sahassānaṃ amanussānamaddasuṃ @Footnote: 1-2 Ma. etaṃparamāyeva. 3 Yu. vippasannāmanāvilā.

--------------------------------------------------------------------------------------------- page290.

Appekenantamaddakkhuṃ disā sabbā phuṭā ahuṃ. Tañca sabbaṃ abhiññāya vavakkhitvāna 1- cakkhumā tato āmantayi satthā sāvake sāsane rate devakāyā abhikkantā te vijānātha bhikkhavo ye vohaṃ kittayissāmi girāhi anupubbaso. Sattasahassā va 2- yakkhā bhummā kāpilavatthavā iddhimanto jutimanto 3- vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Chasahassā hemavatā yakkhā nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Sātāgirā tisahassā yakkhā nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Iccete soḷasasahassā yakkhā nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Vessāmittā pañcasatā yakkhā nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino @Footnote: 1 vavatthitvānāti vā pāṭho. 2 Ma. te. 3 Sī. Yu. sabbattha jutīmanto.

--------------------------------------------------------------------------------------------- page291.

Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Kumbhīro rājagahiko vepullassa nivesanaṃ bhiyyo 1- naṃ satasahassaṃ yakkhānaṃ payirupāsati. Kumbhīro rājagahiko sopāga samitiṃ vanaṃ. [242] Purimañca disaṃ rājā dhataraṭṭho pasāsati gandhabbānaṃ ādhipati mahārājā yasassi so. Puttāpi tassa bahavo indanāmā mahabbalā 2- iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Dakkhiṇañca disaṃ rājā virūḷho tappasāsati 3- kumbhaṇḍānaṃ ādhipati mahārājā yasassi so. Puttāpi tassa bahavo indanāmā mahabbalā iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Pacchimañca disaṃ rājā virūpakkho pasāsati nāgānaṃ ādhipati mahārājā yasassi so. Puttāpi tassa bahavo indanāmā mahabbalā iddhimanto jutimanto vaṇṇavanto yasassino @Footnote: 1 bhīyotipi pāṭho. 2 aṭṭhakathāyaṃ sabbavāresu mahābalāti pāṭho. 3 Ma. Yu. taṃ @pasāsati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page292.

Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Uttarañca disaṃ rājā kuvero tappasāsati yakkhānaṃ ādhipati mahārājā yasassi so. Puttāpi tassa bahavo indanāmā mahabbalā iddhimanto jutimanto vaṇṇavanto yasassino modanānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Purimadisaṃ dhataraṭṭho dakkhiṇena virūḷhako pacchimena virūpakkho kuvero uttaraṃ disaṃ cattāro te mahārājā samantā caturo disā daddallamānā 1- aṭṭhaṃsu vane kāpilavatthave. [243] Tesaṃ māyāvino dāsā āgū 2- vañcanikā saṭhā māyā kuṭeṇḍu veṭeṇḍu 3- viṭū 4- ca viṭuṭo 5- saha candano kāmaseṭṭho ca kinnughaṇḍu 6- nighaṇḍu ca. Panādo opamañño ca devasuto ca mātali cittaseno ca gandhabbo naḷorājā janosabho 7- āgū 8- pañcasikho ceva timbarū suriyavacchasā 9-. Ete caññe ca rājāno gandhabbā saha rājubhi modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Athāgū 10- nābhasā nāgā vesālā saha tacchakā @Footnote: 1 dadaḷhamānātipi pāṭho. 2 Ma. āguṃ. Sī. Yu. āguṃ. ito paraṃ īdisameva. @3 mā. viṭeṇḍu. 4 Ma. Yu. viṭucca. 5 Yu. viṭucco. 6 Ma. kinni ghaṇḍu. @7 Ma. Yu. janessabho. 8 Ma. āgā. Yu. āgu. 9 Sī. Yu. suriyavaccasā. @10 Ma. athāguṃ. Yu. athāgu. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page293.

Kambalassatarā āgū pāyāgā saha ñātibhi yāmunā dhataraṭṭhā ca āgū nāgā yasassino erāvaṇo mahānāgo sopāga samitiṃ vanaṃ. [244] Ye nāgarāje sahasā haranti dibbā dijā pakkhi visuddhacakkhū vehāyasā 1- te vanamajjhapattā citrā supaṇṇā iti tesa nāmaṃ abhayantadā nāgarājānamāsī supaṇṇato khemamakāsi buddho saṇhāhi vācāhi upavhayantā nāgā supaṇṇā saraṇamakaṃsu buddhaṃ. Jitā vajirahatthena samuddaṃ asurā sitā bhātaro vāsavassete iddhimanto yasassino. Kālakañjā mahābhismā 2- asurā dānaveghasā vepacitti sucitti ca pahārādo namucī saha. Satañca baliputtānaṃ sabbe verocanāmakā sannayhitvā baliṃ senaṃ 3- rāhubhaddamupāgamuṃ samayodāni bhaddante bhikkhūnaṃ samitiṃ vanaṃ. [245] Āpo ca devā paṭhavī ca tejo vāyo tadāgamuṃ varuṇā vāruṇā 4- devā somo ca yasasā saha. @Footnote: 1 Sī. Yu. vehāsayā. 2 Sī. Yu. mahābhiṃsā. 3 Ma. balisenaṃ. @4 Ma. vāraṇā vāraṇā devā.

--------------------------------------------------------------------------------------------- page294.

Mettākaruṇākāyikā āgū devā yasassino dasete dasadhā kāyā sabbe nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Veṇḍū 1- ca devā sahalī ca asamā ca duve yamā candassūpanisā devā candamāgū purakkhitā. Suriyassūpanisā devā suriyamāgū purakkhitā nakkhattāni purakkhatvā āgū mandavalāhakā vasūnaṃ vāsavo seṭṭho sakko pāga 2- purindado. Dasete dasadhā kāyā sabbe nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Athāgū sahabhū devā jalamaggisikhāriva ariṭṭhakā ca rojā ca ummāpupphanibhāsino varuṇā sahadhammā ca accutā ca anejakā sūleyyarucirā āgū āgū vāsavanesino. Dasete dasadhā kāyā sabbe nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Samānā mahāsamānā mānusā mānusuttamā @Footnote: 1 Ma. veṇḍu devā sahali ca. 2 Ma. pāgā.

--------------------------------------------------------------------------------------------- page295.

Khiḍḍāpadūsikā 1- āgū āgū manopadūsikā 2- athāgū harayo devā ye ca lohitavāsino pāragā mahāpāragā āgū devā yasassino. Dasete dasadhā kāyā sabbe nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Sukkā karumhā 3- aruṇā āgū veghanasā saha. Odātagayhā pāmokkhā āgū devā vicakkhaṇā sadāmattā hāragajā missakā ca yasassino thanayaṃ āgā 4- pajunno yo disā abhivassati. Dasete dasadhā kāyā sabbe nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. Khemiyā tusitā yāmā kaṭṭhakā ca yasassino lambitakā 5- lāmaseṭṭhā jotināmā ca āsavā nimmānaratino āgū athāgū paranimmitā. Dasete dasadhā kāyā sabbe nānattavaṇṇino iddhimanto jutimanto vaṇṇavanto yasassino modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ. @Footnote: 1 Ma. khiḍḍāpadosikā. 2 Ma. manopadosikā. 3 Ma. karumbhā. 4 yebhuyyena āgūti @pāṭho dissati. 5 Ma. Yu. lambītakā.

--------------------------------------------------------------------------------------------- page296.

Saṭṭhete devanikāyā sabbe nānattavaṇṇino nāmanvayena āgañchuṃ ye caññe sadisā saha pavutthajātimakkhīlaṃ 1- oghatiṇṇamanāsavaṃ dakkhemoghataraṃ nāgaṃ candaṃva asitātitaṃ 2-. [246] Subrahmā paramatto ca puttā iddhimato saha sanaṅkumāro tisso ca sopāga samitiṃ vanaṃ. Sahassabrahmalokānaṃ mahābrahmābhitiṭṭhati upapanno jutimanto bhismākāyo yasassi so. Dasettha issarā āgū paccekavasavattino tesañca majjhato āgā 3- hārito parivārito. Te ca sabbe abhikkante sinde 4- deve sabrahmake mārasenā abhikkāmi passa kaṇhassa mandiyaṃ. Etha gaṇhatha bandhatha rāgena bandhamatthu vo samantā parivāretha mā vo muñcittha koci naṃ. Iti tattha mahāseno kaṇhasenaṃ apesayi pāṇinā talamāhacca saraṃ katvāna bheravaṃ. Yathā pāvussako megho thanayanto savijjuko tadā so paccudāvatti saṅkuddho asayaṃvase 5-. Tañca sabbaṃ abhiññāya vavakkhitvāna 6- cakkhumā @Footnote: 1 Ma. pavuṭṭhajātimalilaṃ. Sī. Yu. pavutthajātiṃ akhilaṃ. 2 asitātiganti vā pāṭho. @Yu. asitātikaṃ. 3 pāyato āgūti pāco dissati. 4 Ma. sainde. Yu. saindadeve. @5 Sī. Yu. vasī. 6 Ma. vavatthitvāna.

--------------------------------------------------------------------------------------------- page297.

Tato āmantayi satthā sāvake sāsane rate mārasenā abhikkantā te vijānātha bhikkhavo te ca ātappamakaruṃ sutvā buddhassa sāsanaṃ. Vītarāgehi pakkāmuṃ nesaṃ lomampi 1- iñjayuṃ sabbe vijitasaṅgāmā bhayātītā yasassino modanti saha bhūtehi sāvakā te janesutāti. Mahāsamayasuttaṃ niṭṭhitaṃ sattamaṃ. ---------- @Footnote: 1 Ma. lomāpi.


             The Pali Tipitaka in Roman Character Volume 10 page 287-297. https://84000.org/tipitaka/read/roman_read.php?B=10&A=6068&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=6068&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=235&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=235              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=7346              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=7346              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]