ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 10 : PALI ROMAN Sutta Pitaka Vol 2 : Sutta. Tī. Ma.

                   Pāyāsirājaññasuttaṃ 1-
     [301]   Evamme  sutaṃ  .  ekaṃ  samayaṃ  āyasmā  kumārakassapo
kosalesu   cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   yena   setabyā   nāma   kosalānaṃ   nagaraṃ   tadavasari  .
Tatra   sudaṃ   āyasmā   kumārakassapo   setabyāyaṃ   viharati   uttarena
setabyaṃ  sīsapāvane  2-  .  tena  kho  pana  samayena  pāyāsi rājañño
setabyaṃ    ajjhāvasati    sattussadaṃ   satiṇakaṭṭhodakaṃ   sadhaññaṃ   rājabhoggaṃ
raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
     {301.1}  Tena  kho  pana  samayena  pāyāsissa rājaññassa evarūpaṃ
pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti  itipi  natthi  paro  loko  natthi  sattā
opapātikā   natthi   sukatadukkaṭānaṃ   3-   kammānaṃ   phalaṃ  vipākoti .
Assosuṃ    kho    setabyakā    brāhmaṇagahapatikā   samaṇo   khalu   bho
kumārakassapo   samaṇassa   gotamassa  sāvako  kosalesu  cārikaṃ  caramāno
mahatā    bhikkhusaṅghena    saddhiṃ    pañcamattehi    bhikkhusatehi    setabyaṃ
anuppatto  setabyāyaṃ  viharati  uttarena  setabyaṃ  sīsapāvane  .  taṃ kho
pana    bhavantaṃ    kumārakassapaṃ    evaṃkalyāṇo   kittisaddo   abbhuggato
paṇḍito    byatto    medhāvī    bahussuto   cittakathī   kalyāṇapaṭibhāṇo
buddho  4-  ceva  arahā  ca  sādhu  kho  pana  tathārūpānaṃ  arahataṃ dassanaṃ
hotīti    .    athakho    setabyakā    brāhmaṇagahapatikā    setabyāya
@Footnote: 1 Yu. pāyāsisuttanta. Ma. pāyāsisutta. 2 Ma. Yu. siṃsapāvane. ito paraṃ
@īdisameva. 3 Sī. Yu. sukkaṭadukkaṭānaṃ. 4 Ma. vuddho. Yu. vuḍḍho. ito
@paraṃ īdisameva.
Nikkhamitvā    saṅghasaṅghīgaṇībhūtā    1-    uttarenamukhā   gacchanti   yena
sīsapāvanaṃ 2-.
     [302]  Tena  kho  pana  samayena  pāyāsi  rājañño uparipāsāde
divāseyyaṃ   upagato   hoti   .   addasā   kho   pāyāsi   rājañño
setabyake   brāhmaṇagahapatike   setabyāya   nikkhamitvā  saṅghasaṅghīgaṇībhūte
uttarenamukhe    gacchante   3-   disvā   khattaṃ   āmantesi   kiṃ   nu
kho   bho   khatte  setabyakā  brāhmaṇagahapatikā  setabyāya  nikkhamitvā
saṅghasaṅghīgaṇībhūtā uttarenamukhā gacchanti yena sīsapāvananti 4-.
     {302.1} Atthi kho bho samaṇo kumārakassapo samaṇassa gotamassa sāvako
kosalesu   cārikaṃ   caramāno   mahatā   bhikkhusaṅghena  saddhiṃ  pañcamattehi
bhikkhusatehi   setabyaṃ   anuppatto  setabyāyaṃ  viharati  uttarena  setabyaṃ
sīsapāvane   taṃ  kho  pana  bhavantaṃ  kumārakassapaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato     paṇḍito     viyatto    medhāvī    bahussuto    cittakathī
kalyāṇapaṭibhāṇo   buddho   ceva   arahā   ca   5-   tamete   bhavantaṃ
kumārakassapaṃ   dassanāya   upasaṅkamissantīti   6-  .  tenahi  bho  khatte
yena    setabyakā    brāhmaṇagahapatikā    tenupasaṅkama    upasaṅkamitvā
setabyake   brāhmaṇagahapatike   evaṃ   vadehi   pāyāsi  bho  rājañño
@Footnote: 1 Sī. saṅghāsaṅghīgaṇībhūtā. 2 ito paraṃ Sī. Yu. tenupasaṅkamantīti dissati.
@3 ito paraṃ Sī. Yu. tenupasaṅkamanteti dissati. 4 Ma. yena siṃsapāvanaṃ.
@5 Ma. Yu. cāti. 6 Ma. Yu. upasaṅkamantīti.
Evamāha   āgamentu   kira   bhavanto   pāyāsi   1-  rājañño  samaṇaṃ
kumārakassapaṃ   dassanāya  upasaṅkamissatīti  2-  purā  samaṇo  kumārakassapo
setabyake     brāhmaṇagahapatike     bāle     abyatte    saññāpeti
itipi   atthi   paro   3-   loko   atthi   sattā  opapātikā  atthi
sukatadukkaṭānaṃ    kammānaṃ    phalaṃ   vipākoti   natthi   hi   bho   khatte
paro    loko    natthi    sattā   opapātikā   natthi   sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipākoti  .  evaṃ  bhoti  kho  so  khattā  pāyāsissa
rājaññassa     paṭissutvā     yena     setabyakā    brāhmaṇagahapatikā
tenupasaṅkami   upasaṅkamitvā   setabyake   brāhmaṇagahapatike   etadavoca
pāyāsi  bho  rājañño  evamāha  āgamentu  kira  bhavanto  pāyāsi 4-
rājañño samaṇaṃ kumārakassapaṃ dassanāya upasaṅkamissatīti.
     {302.2}  Athakho  pāyāsi rājañño setabyakehi brāhmaṇagahapatikehi
parivuto    yena   sīsapāvanaṃ   yenāyasmā   kumārakassapo   tenupasaṅkami
upasaṅkamitvā   āyasmatā   kumārakassapena   saddhiṃ   sammodi  sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi  .  setabyakāpi  kho
brāhmaṇagahapatikā       appekacce       āyasmantaṃ      kumārakassapaṃ
abhivādetvā   ekamantaṃ  nisīdiṃsu  appekacce  āyasmatā  kumārakassapena
saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ  vītisāretvā  ekamantaṃ
nisīdiṃsu     appekacce     yenāyasmā     kumārakassapo     tenañjaliṃ
paṇāmetvā   ekamantaṃ   nisīdiṃsu   appekacce   nāmagottaṃ   sāvetvā
@Footnote: 1-4 Ma. pāyāsipi. 2 Ma. itisaddo natthi. 3 Yu. paraloko.
Ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     {302.3}  Ekamantaṃ  nisinno  kho  pāyāsi  rājañño  āyasmantaṃ
kumārakassapaṃ  etadavoca  ahañhi  bho  kassapa evaṃvādī evaṃdiṭṭhī itipi natthi
paro   loko   natthi  sattā  opapātikā  natthi  sukatadukkaṭānaṃ  kammānaṃ
phalaṃ  vipākoti  .  sohaṃ 1- rājañña evaṃvādiṃ evaṃdiṭṭhiṃ addasaṃ vā assosiṃ
vā  kathañhi  nāma  evaṃ  vadeyya  itipi  natthi  paro  loko natthi sattā
opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti
     {302.4}     tenahi    rājañña    taññevettha    paṭipucchissāmi
yathā   te   khameyya  tathā  naṃ  byākareyyāsi  taṃ  kiṃ  maññasi  rājañña
ime  candimasuriyā  imasmiṃ  vā loke parasmiṃ vā devā vā [2]- manussā
vāti   .   ime   bho  kassapa  candimasuriyā  parasmiṃ  loke  na  imasmiṃ
devā   te   na  manussāti  .  imināpi  kho  te  rājañña  pariyāyena
evaṃ   hotu   itipi   atthi   paro   loko  atthi  sattā  opapātikā
atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [303]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   yena   te   pariyāyena   evaṃ   hoti   itipi  natthi  paro
loko    natthi   sattā   opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ
phalaṃ   vipākoti  .  atthi  bho  kassapa  pariyāyo  yena  me  pariyāyena
@Footnote: 1 Ma. Yu. nāhaṃ. 2 Ma. Yu. te.
Evaṃ   hoti   itipi   natthi   paro   loko  natthi  sattā  opapātikā
natthi    sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .   yathākathaṃ   viya
rājaññāti   .   idha   me   bho   kassapa  mittāmaccā  ñātisālohitā
pāṇātipātī   adinnādāyī   kāmesu   micchācārī  musāvādī  pisuṇāvācā
pharusavācā        samphappalāpī        abhijjhālū        byāpannacittā
micchādiṭṭhī    te    aparena   samayena   ābādhikā   honti   dukkhitā
bāḷhagilānā    yadāhaṃ    jānāmi    nadānime    imamhā    ābādhā
vuṭṭhahissantīti   tyāhaṃ   upasaṅkamitvā   evaṃ    vadāmi  santi  kho  bho
eke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  ye  te  pāṇātipātī
adinnādāyī      kāmesu     micchācārī     musāvādī     pisuṇāvācā
pharusavācā     samphappalāpī    abhijjhālū    byāpannacittā    micchādiṭṭhī
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjantīti
     {303.1}   bhavanto   kho   pāṇātipātī   adinnādāyī   kāmesu
micchācārī     musāvādī     pisuṇāvācā     pharusavācā    samphappalāpī
abhijjhālū    byāpannacittā    micchādiṭṭhī    sace   tesaṃ   bhavati   1-
samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   bhavanto   kāyassa   bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjissanti   sace   bho  kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyyātha
yena   me   āgantvā   āroceyyātha   itipi   atthi   paro  loko
atthi    sattā    opapātikā    atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ
@Footnote: 1 Ma. Yu. bhavataṃ. ito paraṃ īdisameva.
Vipākoti    bhavanto    kho    pana   me   saddhāyikā   paccayikā   yaṃ
bhavantebhi    diṭṭhaṃ    yathā   sāmaṃ   diṭṭhaṃ   evametaṃ   bhavissatīti   te
me   sādhūti   paṭissutvā   neva   āgantvā   ārocenti   na   pana
dūtaṃ    pahiṇanti   ayampi   kho   bho   kassapa   pariyāyo   yena   me
pariyāyena   evaṃ   hoti   itipi   natthi   paro   loko  natthi  sattā
opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [304]    Tenahi   rājañña   taññevettha   paṭipucchissāmi   yathā
te   khameyya   tathā   naṃ   byākareyyāsi   taṃ   kiṃ   maññasi  rājañña
idha   te  purisā  coraṃ  āgucāriṃ  gahetvā  dasseyyuṃ  ayante  bhante
coro   āgucārī   imassa   yaṃ   icchasi   taṃ  daṇḍaṃ  vadehīti  1-  te
tvaṃ   evaṃ   vadeyyāsi   tenahi   bho   imaṃ   purisaṃ  daḷhāya  rajjuyā
pacchābāhaṃ   gāḷhabandhanaṃ  bandhitvā  khuramuṇḍaṃ  kāretvā  2-  kharassarena
paṇavena  rathiyāya  3-  rathiyaṃ  siṅghāṭakena  siṅghāṭakaṃ  parinetvā dakkhiṇena
dvārena   nikkhamitvā   dakkhiṇato   nagarassa   āghātane  sīsaṃ  chindathāti
te   te   sādhūti   paṭissutvā  taṃ  purisaṃ  daḷhāya  rajjuyā  pacchābāhaṃ
gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   kāretvā   kharassarena   paṇavena
rathiyāya   rathiyaṃ   siṅghāṭakena  siṅghāṭakaṃ  parinetvā  dakkhiṇena  dvārena
nikkhamitvā    dakkhiṇato    nagarassa   āghātane   nisīdāpeyyuṃ   labheyya
nu  kho  bho  4-  coro  coraghātesu āgamentu tāva bhavanto coraghātā
@Footnote: 1 Sī. Ma. Yu. paṇehīti. 2 Sī. Ma. Yu. karitvā. ito paraṃ īdisameva.
@3 Ma. rathikāya rathikaṃ. ito paraṃ īdisameva. 4 Ma. Yu. so.
Amukasmiṃ   [1]-   gāme  vā  nigame  vā  mittāmaccā  ñātisālohitā
yāvāhaṃ   tesaṃ   uddisitvā   2-  āgacchāmīti  udāhu  vippalapantasseva
coraghātā   sīsaṃ   chindeyyunti    .   na  hi  so  bho  kassapa  coro
labheyya   coraghātesu   āgamentu   tāva  bhavanto  coraghātā  amukasmiṃ
gāme   vā   nigame   vā  mittāmaccā  ñātisālohitā  yāvāhaṃ  tesaṃ
uddisitvā    āgacchāmīti    athakho   naṃ   vippalapantasseva   coraghātā
sīsaṃ chindeyyunti.
     {304.1}   So  hi  nāma  rājañña  coro  manusso  manussabhūtesu
coraghātesu  na  labhissati  āgamentu  tāva  bhavanto  coraghātā  amukasmiṃ
gāme   vā   nigame   vā  mittāmaccā  ñātisālohitā  yāvāhaṃ  tesaṃ
uddisitvā   āgacchāmīti   kiṃ   pana   te   mittāmaccā  ñātisālohitā
pāṇātipātī   adinnādāyī   kāmesu   micchācārī  musāvādī  pisuṇāvācā
pharusavācā   samphappalāpī   abhijjhālū   byāpannacittā  micchādiṭṭhī  [3]-
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā
labhissanti   nirayapālesu   āgamentu   tāva   bhavanto  nirayapālā  yāva
mayaṃ   pāyāsissa   rājaññassa   gantvā   ārocema  itipi  atthi  paro
loko    atthi   sattā   opapātikā   atthi   sukatadukkaṭānaṃ   kammānaṃ
phalaṃ   vipāko  4-  imināpi  kho  te  rājañña  pariyāyena  evaṃ  hotu
itipi    atthi    paro    loko   atthi   sattā   opapātikā   atthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
@Footnote: 1 Ma. Yu. me. ito paraṃ īdisameva. 2 Yu. uddassetvā. ito paraṃ īdisameva.
@3 Ma. te. 4 Ma. Yu. vipākoti.
     [305]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   yena   te   pariyāyena   evaṃ   hoti   itipi  natthi  paro
loko    natthi   sattā   opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ
phalaṃ   vipākoti  .  atthi  bho  kassapa  pariyāyo  yena  me  pariyāyena
evaṃ   hoti   itipi   natthi   paro   loko  natthi  sattā  opapātikā
natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     {305.1}   Yathākathaṃ   viya  rājaññāti  .  idha  me  bho  kassapa
mittāmaccā    ñātisālohitā   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā  kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisuṇavācā 1-
paṭiviratā  pharusavācā  2-  paṭiviratā  samphappalāpā  paṭiviratā  anabhijjhālū
abyāpannacittā   sammādiṭṭhī   te  aparena  samayena  ābādhikā  honti
dukkhitā   bāḷhagilānā   yadāhaṃ   jānāmi  nadānime  imamhā  ābādhā
vuṭṭhahissantīti  tyāhaṃ  upasaṅkamitvā  evaṃ  vadāmi  santi  kho  bho eke
samaṇabrāhmaṇā    evaṃvādino   evaṃdiṭṭhino   ye   te   pāṇātipātā
paṭiviratā   adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā
musāvādā   paṭiviratā   pisuṇāvācā   paṭiviratā   pharusavācā   paṭiviratā
samphappalāpā        paṭiviratā       anabhijjhālū       abyāpannacittā
sammādiṭṭhī   te   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ
@Footnote: 1-2 Ma. Yu. pisuṇāya vācāya paṭiviratā pharusāya vācāya .... ito paraṃ īdisameva.
Upapajjantīti    bhavanto   kho   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā    kāmesu    micchācārā   paṭiviratā   musāvādā   paṭiviratā
pisuṇāvācā   paṭiviratā   pharusavācā   paṭiviratā  samphappalāpā  paṭiviratā
anabhijjhālū     abyāpannacittā    sammādiṭṭhī    sace    tesaṃ    bhavati
samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   bhavanto   kāyassa   bhedā  parammaraṇā
sugatiṃ    saggaṃ    lokaṃ   upapajjissanti   sace   bho   kāyassa   bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajjeyyātha  yena  me  āgantvā
āroceyyātha   itipi   atthi   paro  loko  atthi  sattā  opapātikā
atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   bhavanto   kho   pana
me   saddhāyikā   paccayikā   yaṃ   bhavantebhi   diṭṭhaṃ  yathā  sāmaṃ  diṭṭhaṃ
evametaṃ   bhavissatīti   te   me   sādhūti  paṭissutvā  neva  āgantvā
ārocenti   na  pana  dūtaṃ  pahiṇanti  ayampi  kho  bho  kassapa  pariyāyo
yena   me   pariyāyena   evaṃ  hoti  itipi  natthi  paro  loko  natthi
sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [306]  Tenahi  rājañña  upamante  karissāmi upamāyapīdhekacce 1-
viññū     purisā     bhāsitassa     atthaṃ     ājānanti     seyyathāpi
rājañña   puriso  gūthakūpe  sasīsako  2-  nimmuggo  3-  assa  atha  tvaṃ
purise    āṇāpeyyāsi   tenahi   bho   taṃ   purisaṃ   tamhā   gūthakūpā
uddharathāti  te  4-  te  sādhūti  paṭissutvā  taṃ  purisaṃ  tamhā  gūthakūpā
uddhareyyuṃ   te   tvaṃ   evaṃ   vadeyyāsi  tenahi  bho  tassa  purisassa
@Footnote: 1 Ma. upamāyamidhekacce. ito paraṃ īdisameva. 2 Ma. sasīsakaṃ. 3 Ma. Yu. nimuggo.
@4 Ma. Yu. teti ekapadameva. ito paraṃ īdisameva.
Kāyā   veḷupesikāhi   gūthaṃ   sunimmajjitaṃ  nimmajjathāti  te  te  sādhūti
paṭissutvā   tassa   purisassa   kāyā   veḷupesikāhi   gūthaṃ   sunimmajjitaṃ
nimmajjeyyuṃ   te   tvaṃ   evaṃ  vadeyyāsi  tenahi  bho  tassa  purisassa
kāyaṃ    paṇḍumattikāya    tikkhattuṃ    ubbaṭitaṃ   1-   ubbaṭethāti   te
te   sādhūti   paṭissutvā   2-   tassa   purisassa   kāyaṃ  paṇḍumattikāya
tikkhattuṃ   ubbaṭitaṃ   ubbaṭeyyuṃ   te   tvaṃ   evaṃ   vadeyyāsi  tenahi
bho   taṃ   purisaṃ   telena   abbhañjitvā   sukhumena   cuṇṇena   tikkhattuṃ
suppadhotaṃ   karothāti   te   taṃ   purisaṃ   telena  abbhañjitvā  sukhumena
cuṇṇena   tikkhattuṃ   suppadhotaṃ   kareyyuṃ   te   tvaṃ   evaṃ  vadeyyāsi
tenahi   bho   tassa  purisassa  kesamassuṃ  kappethāti  te  tassa  purisassa
kesamassuṃ  kappeyyuṃ  [3]- tvaṃ evaṃ vadeyyāsi tenahi [4]- tassa purisassa
mahagghañca   mālaṃ   mahagghañca  vilepanaṃ  mahagghāni  ca  vatthāni  upaharathāti
te   tassa   purisassa  mahagghañca  mālaṃ  mahagghañca  vilepanaṃ  mahagghāni  ca
vatthāni   upahareyyuṃ   te   tvaṃ   evaṃ   vadeyyāsi   tenahi  bho  taṃ
purisaṃ   pāsādaṃ  āropetvā  pañca  kāmaguṇāni  upaṭṭhapethāti  5-  te
taṃ purisaṃ pāsādaṃ āropetvā pañca kāmaguṇāni upaṭṭhapeyyuṃ 6-
     {306.1}  taṃ  kiṃ maññasi rājañña api nu tassa purisassa sunhātassa 7-
suvisittassa    8-    kappitakesamassussa   9-   āmuttamaṇibharaṇassa   10-
odātavatthavasanassa   uparipāsādavaragatassa   pañcahi  kāmaguṇehi  samappitassa
@Footnote: 1 Ma. Yu. subbaṭṭitaṃ ubbaṭṭethāti. 2 Ma. Yu. ime pāṭhā natthi ito paraṃ
@īdisameva. 3 Ma. Yu. te. 4 Ma. Yu. bho. 5 Ma. upaṭṭhāpethāti. 6 Ma.
@upaṭṭhāpeyyuṃ. 7 sunahātassātipi pāṭho. 8 Ma. Yu. suvilittassa.
@9 Ma. sukappita .... 10 Ma. āmukkamālābharaṇassa.
Samaṅgibhūtassa      paricārayamānassa      punadeva      tasmiṃ     gūthakūpe
nimmujjitukāmyatā  assāti  .  no  hīdaṃ  bho  kassapa . Taṃ kissa hetu.
Asuci  bho  kassapa  gūthakūpo  asuci  ceva  asucisaṅkhāto  ca  duggandho  ca
duggandhasaṅkhāto   ca   jeguccho   ca   jegucchasaṅkhāto  ca  paṭikūlo  ca
paṭikūlasaṅkhāto   cāti   .   evameva   kho  rājañña  manussā  devānaṃ
asuci   ceva   asucisaṅkhātā   ca   duggandhā   ca   duggandhasaṅkhātā  ca
jegucchā   ca   jegucchasaṅkhātā   ca   paṭikūlā   ca  paṭikūlasaṅkhātā  ca
yojanasataṃ  kho  rājañña  manussagandho  deve  ubbāhati  1-  kiṃ  pana te
mittāmaccā    ñātisālohitā   pāṇātipātā   paṭiviratā   adinnādānā
paṭiviratā    kāmesu    micchācārā   paṭiviratā   musāvādā   paṭiviratā
pisuṇāvācā   paṭiviratā   pharusavācā   paṭiviratā  samphappalāpā  paṭiviratā
anabhijjhālū   abyāpannacittā   sammādiṭṭhī   kāyassa   bhedā  parammarajhā
sugatiṃ   saggaṃ   lokaṃ   upapannā   te  āgantvā  ārocessanti  itipi
atthi   paro   loko   atthi   sattā  opapātikā  atthi  sukatadukkaṭānaṃ
kammānaṃ   phalaṃ   vipākoti   imināpi   kho   te   rājañña   pariyāyena
evaṃ   hotu   itipi   atthi   paro   loko  atthi  sattā  opapātikā
atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [307]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi  sukatadukkaṭānaṃ  kammānaṃ  phalaṃ  vipākoti  .  atthi pana [2]- rājañña
@Footnote: 1 Ma. abbādhati. 2 Ma. bho.
Pariyāyo   .pe.   atthi   bho  kassapa  pariyāyo  .pe.  yathākathaṃ  viya
rājaññāti   .   idha   me   bho   kassapa  mittāmaccā  ñātisālohitā
pāṇātipātā     paṭiviratā     adinnādānā     paṭiviratā     kāmesu
micchācārā   paṭiviratā  musāvādā  paṭiviratā  surāmerayamajjapamādaṭṭhānā
paṭiviratā      te     aparena     samayena     ābādhikā     honti
dukkhitā     bāḷhagilānā    yadāhaṃ    jānāmi    nadānime    imamhā
ābādhā   vuṭṭhahissantīti   tyāhaṃ   upasaṅkamitvā   evaṃ   vadāmi  santi
kho   bho   eke   samaṇabrāhmaṇā  evaṃvādino  evaṃdiṭṭhino  ye  te
pāṇātipātā   paṭiviratā   adinnādānā  paṭiviratā  kāmesu  micchācārā
paṭiviratā   musāvādā   paṭiviratā   surāmerayamajjapamādaṭṭhānā  paṭiviratā
te   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjanti
devānaṃ    tāvatiṃsānaṃ    sahabyatanti    bhavanto    kho    pāṇātipātā
paṭiviratā   adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā
musāvādā    paṭiviratā    surāmerayamajjapamādaṭṭhānā   paṭiviratā   sace
tesaṃ   bhavati   samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ  bhavanto  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjissanti   devānaṃ   tāvatiṃsānaṃ
sahabyataṃ   sace   kho   bho   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ
lokaṃ    upapajjeyyātha    devānaṃ   tāvatiṃsānaṃ   sahabyataṃ   yena   me
āgantvā   āroceyyātha   itipi   atthi   paro  loko  atthi  sattā
opapātikā   atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti  bhavanto
Kho   pana   me   saddhāyikā   paccayikā   yaṃ   bhavantebhi   diṭṭhaṃ  yathā
sāmaṃ    diṭṭhaṃ   evametaṃ   bhavissatīti   te   me   sādhūti   paṭissutvā
neva    āgantvā    ārocenti   na   pana   dūtaṃ   pahiṇanti   ayampi
kho   bho   kassapa  pariyāyo  yena  me  pariyāyena  evaṃ  hoti  itipi
natthi   paro   loko   natthi   sattā  opapātikā  natthi  sukatadukkaṭānaṃ
kammānaṃ phalaṃ vipākoti.
     [308]    Tenahi   rājañña   taññevettha   paṭipucchissāmi   yathā
te   khameyya   tathā   naṃ   byākareyyāsi   yaṃ   kho   pana   rājañña
mānusakaṃ   vassasataṃ   devānaṃ   tāvatiṃsānaṃ   eso   eko   rattindivo
tāya   rattiyā   tiṃsa   rattiyo   māso  tena  māsena  dvādasamāsiyo
saṃvaccharo   tena   saṃvaccharena   dibbaṃ   vassasahassaṃ   devānaṃ  tāvatiṃsānaṃ
āyuppamāṇaṃ    ye   te   mittāmaccā   ñātisālohitā   pāṇātipātā
paṭiviratā   adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā
musāvādā  paṭiviratā  surāmerayamajjapamādaṭṭhānā  paṭiviratā [1]- kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannā  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ   sace   pana   tesaṃ   evaṃ   bhavissati   yāva  mayaṃ  dve  vā
tīṇi   vā   rattindivā   2-   dibbehi   pañcahi   kāmaguṇehi  samappitā
samaṅgibhūtā   paricārema   atha   mayaṃ   pāyāsissa   rājaññassa   gantvā
āroceyyāma   itipi   atthi   paro  loko  atthi  sattā  opapātikā
atthi   sukatadukkaṭānaṃ   kammānaṃ  phalaṃ  vipākoti  api  nu  te  āgantvā
@Footnote: 1 Ma. Yu. te. 2 Yu. rattindivāni.
Āroceyyuṃ   itipi   atthi   paro   loko   atthi  sattā  opapātikā
atthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .   no   hīdaṃ  bho
kassapa   api   hi   mayaṃ   bho   kassapa   cirakālakatāpi  bhaveyyāma  ko
panetaṃ   bhoto   kassapassa   āroceti   atthi  devā  tāvatiṃsāti  vā
evaṃdīghāyukā   devā   tāvatiṃsāti   vā   na   mayaṃ   bhoto  kassapassa
saddahāma    atthi    devā   tāvatiṃsāti   vā   evaṃdīghāyukā   devā
tāvatiṃsāti vā.
     {308.1}   Seyyathāpi   rājañña  jaccandho  puriso  na  passeyya
kaṇhasukkāni   rūpāni   na   passeyya   nīlakāni   rūpāni   na  passeyya
pītakāni   rūpāni   na   passeyya   lohitakāni   rūpāni   na   passeyya
mañjeṭṭhakāni   1-   rūpāni   na   passeyya   samavisamaṃ   na   passeyya
tārakāni   rūpāni   na   passeyya   candimasuriye   so   evaṃ  vadeyya
natthi    kaṇhasukkāni    rūpāni   natthi   kaṇhasukkānaṃ   rūpānaṃ   dassāvī
natthi    nīlakāni    rūpāni   natthi   nīlakānaṃ   rūpānaṃ   dassāvī   natthi
pītakāni   rūpāni   natthi   pītakānaṃ   rūpānaṃ   dassāvī  natthi  lohitakāni
rūpāni    natthi    lohitakānaṃ   rūpānaṃ   dassāvī   natthi   mañjeṭṭhakāni
rūpāni    natthi    mañjeṭṭhakānaṃ    rūpānaṃ    dassāvī   natthi   samavisamaṃ
natthi   samavisamassa   dassāvī   natthi   tārakāni  rūpāni  natthi  tārakānaṃ
rūpānaṃ   dassāvī   natthi   candimasuriyā   natthi   candimasuriyānaṃ   dassāvī
ahametaṃ   na   jānāmi   ahametaṃ   na   passāmi   tasmā   taṃ   natthīti
sammā   nu  kho  bho  2-  rājañña  vadamāno  vadeyyāti  .  no  hīdaṃ
@Footnote: 1 Ma. Yu. mañjiṭṭhakāni. ito paraṃ īdisameva. 2 Ma. Yu. so.
Bho    kassapa    atthi    kaṇhasukkāni    rūpāni    atthi   kaṇhasukkānaṃ
rūpānaṃ    dassāvī   atthi   nīlakāni   rūpāni   atthi   nīlakānaṃ   rūpānaṃ
dassāvī    .pe.    atthi    samavisamaṃ    atthi    samavisamassa   dassāvī
atthi   tārakāni   rūpāni   atthi   tārakānaṃ   rūpānaṃ   dassāvī   atthi
candimasuriyā    atthi   candimasuriyānaṃ   dassāvī   ahametaṃ   na   jānāmi
ahametaṃ   na   passāmi   tasmā   taṃ   natthīti  na  hi  so  bho  kassapa
sammā  vadamāno  vadeyyāti  .  evameva  kho  tvaṃ rājañña jaccandhūpamo
maññe paṭibhāsi yametaṃ 1- evaṃ vadesi
     {308.2}  ko  panetaṃ  bhoto  kassapassa  āroceti  atthi devā
tāvatiṃsāti   vā  evaṃdīghāyukā  devā  tāvatiṃsāti  vā  na  mayaṃ  bhoto
kassapassa   saddahāma   atthi   devā   tāvatiṃsāti   vā   evaṃdīghāyukā
devā  tāvatiṃsāti  vā  2-  na  kho  rājañña evaṃ paro loko daṭṭhabbo
yathā  tvaṃ  maññasi  iminā  maṃsacakkhunā  ye kho te rājañña samaṇabrāhmaṇā
araññavanapatthāni   pantāni   senāsanāni   paṭisevanti   3-   te  tattha
appamattā    ātāpino   pahitattā   viharantā   dibbacakkhuṃ   visodhenti
te   dibbena   cakkhunā   visuddhena  atikkantamānusakena  imañceva  lokaṃ
passanti   parañca   satte   ca   opapātike   evañca   kho   rājañña
paro   loko   daṭṭhabbo   na   tveva   yathā   tvaṃ   maññasi   iminā
maṃsacakkhunā   imināpi   kho   te   rājañña   pariyāyena   evaṃ   hotu
@Footnote: 1 Ma. Yu. yaṃ maṃ tavaṃ .... 2 Ma. vāti. 3 Sī. Yu. ito paraṃ
@appasaddāni appanigghosānīti dissati.
Itipi    atthi    paro    loko   atthi   sattā   opapātikā   atthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [309]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   .pe.   atthi   bho   kassapa   pariyāyo   .pe.   yathākathaṃ
viya   rājaññāti   .   idhāhaṃ   bho   kassapa   passāmi  samaṇabrāhmaṇe
sīlavante   kalyāṇadhamme  jīvitukāme  amaritukāme  sukhakāme  dukkhapaṭikūle
tassa  mayhaṃ  bho  kassapa  evaṃ hoti sace kho ime bhonto samaṇabrāhmaṇā
sīlavanto   kalyāṇadhammā   evaṃ   jāneyyuṃ  ito  no  matānaṃ  seyyo
bhavissatīti   idānīme   bhonto   samaṇabrāhmaṇā  sīlavanto  kalyāṇadhammā
visaṃ  vā  khādeyyuṃ  satthaṃ  vā  āhareyyuṃ  ubbandhitvā vā kālaṃ kareyyuṃ
papāte   vā  papateyyuṃ  yasmā  ca  kho  ime  bhonto  samaṇabrāhmaṇā
sīlavanto   kalyāṇadhammā  na  evaṃ  jānanti  ito  no  matānaṃ  seyyo
bhavissatīti     tasmā    ime    bhonto    samaṇabrāhmaṇā    sīlavanto
kalyāṇadhammā   jīvitukāmā   amaritukāmā   sukhakāmā   dukkhapaṭikūlā   1-
ayampi  kho  bho  kassapa  pariyāyo  yena  me pariyāyena evaṃ hoti itipi
natthi   paro   loko   natthi   sattā  opapātikā  natthi  sukatadukkaṭānaṃ
kammānaṃ phalaṃ vipākoti.
@Footnote: 1 Ma. ito paraṃ attānaṃ na mārentītipi pāṭho.
     [310]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū    purisā    bhāsitassa    atthaṃ    ājānanti   bhūtapubbaṃ   rājañña
aññatarassa    brāhmaṇassa    dve    pajāpatiyo    ahesuṃ    ekissā
putto   ahosi   dasavassuddesiko  vā  dvādasavassuddesiko  vā  ekā
gabbhinī    upavijaññā    athakho   so   brāhmaṇo   kālamakāsi   athakho
so   māṇavako   mātusapatiṃ   1-   etadavoca   yamidaṃ   bhoti  dhanaṃ  vā
dhaññaṃ    vā    rajataṃ    vā   jātarūpaṃ   vā   sabbantaṃ   mayhaṃ   natthi
tuyhettha kiñci pitu me santako 2- bhoti dāyajjaṃ niyyādehīti.
     {310.1}  Evaṃ vutte sā brāhmaṇī taṃ māṇavakaṃ etadavoca āgamehi
tāva    tāta   yāva   vijāyāmi   sace   kumārako   bhavissati   tassapi
ekadeso  bhavissati  sace  kumārikā  bhavissati  sāpi  te  upabhoggā 3-
bhavissatīti   .   dutiyampi   kho   so   māṇavako   mātusapatiṃ  etadavoca
yamidaṃ   bhoti   dhanaṃ   vā  dhaññaṃ  vā  rajataṃ  vā  jātarūpaṃ  vā  sabbantaṃ
mayhaṃ   natthi   tuyhettha   kiñci  pitu  me  santako  4-  bhoti  dāyajjaṃ
niyyādehīti   .   dutiyampi  kho  sā  brāhmaṇī  taṃ  māṇavakaṃ  etadavoca
āgamehi   tāva   tāta   yāva   vijāyāmi   sace   kumārako  bhavissati
tassapi   ekadeso   bhavissati   sace   kumārikā   bhavissati   sāpi  te
upabhoggā   bhavissatīti   .   tatiyampi   kho   so   māṇavako  mātusapatiṃ
etadavoca   yamidaṃ   bhoti   dhanaṃ   vā   dhaññaṃ  vā  rajataṃ  vā  jātarūpaṃ
@Footnote: 1 mātusapattinti vā pāṭho. 2-4 Sī. Ma. Yu. ayaṃ na dissati.
@3 Ma. Yu. opabhoggā. ito paraṃ īdisameva.
Vā   sabbantaṃ   mayhaṃ   natthi   tuyhettha   kiñci   pitu   me   santako
bhoti dāyajjaṃ niyyādehīti.
     {310.2}  Athakho  sā  brāhmaṇī  satthaṃ gahetvā ovarakaṃ pavisitvā
udaraṃ  uppātesi  1-  yāva vijānāmi yadi vā kumārako yadi vā kumārikāti
sā   attānañceva   jīvitañca   gabbhañca  sāpateyyañca  yathā  taṃ  bālā
abyattā   anayabyasanaṃ  āpannā  ayoniso  dāyajjaṃ  gavesantī  evameva
kho   tvaṃ  rājañña  bālo  abyatto  anayabyasanaṃ  āpajjissasi  ayoniso
paralokaṃ  gavesanto  seyyathā  2-  brāhmaṇī  bālā abyattā anayabyasanaṃ
āpannā ayoniso dāyajjaṃ gavesantī.
     {310.3}    Na    kho    rājañña    samaṇabrāhmaṇā   sīlavanto
kalyāṇadhammā    apakkaṃ    paripācenti    apica    paripākaṃ   āgamenti
paṇḍitā   .   3-   aññehi  4-  rājañña  samaṇabrāhmaṇānaṃ  sīlavantānaṃ
kalyāṇadhammānaṃ   jīvitena   yathā  5-  rājañña  samaṇabrāhmaṇā  sīlavanto
kalyāṇadhammā   ciraṃ   dīghamaddhānaṃ   tiṭṭhanti  tathā  6-  bahupuññaṃ  pasavanti
bahujanahitāya   ca   paṭipajjanti  bahujanasukhāya  lokānukampāya  7-  atthāya
hitāya  sukhāya  devamanussānaṃ  .  imināpi  kho [8]- rājaññe pariyāyena
evaṃ hotu itipi atthi paro loko .pe. Phalaṃ vipākoti.
     [311]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  .pe.  phalaṃ  vipākoti .
Atthi   pana   rājañña   pariyāyo   .pe.  atthi  bho  kassapa  pariyāyo
.pe.   yathākathaṃ   viya   rājaññāti   .  idha  me  bho  kassapa  purisā
@Footnote: 1 Ma. Yu. opādesi. 2 Ma. Yu. seyyathāpi sā .... 3 Ma. paṇḍitānaṃ.
@4 Ma. Yu. attho hi. 5-6 Ma. Yu. yathā yathākho ... tathā tathā.
@7 Ma. Yu. lokānukampakāya. 8 Ma. Yu. te.
Coraṃ   āgucāriṃ  gahetvā  dassenti  ayante  bhante  coro  āgucārī
imassa   yaṃ   icchasi   taṃ   daṇḍaṃ   vadehīti   1-  tyāhaṃ  evaṃ  vadāmi
tenahibho   imaṃ   purisaṃ   jīvantaṃyeva  kumbhiyā  pakkhipitvā  mukhaṃ  pidahitvā
allena   cammena   onaddhitvā   allāya   mattikāya  bahalavilepanaṃ  2-
karitvā   uddhanaṃ   āropetvā   aggiṃ   dethāti   te   me   sādhūti
paṭissutvā   taṃ   purisaṃ   jīvantaṃyeva  kumbhiyā  pakkhipitvā  mukhaṃ  pidahitvā
allena   cammena  onaddhitvā  allāya  mattikāya  bahalavilepanaṃ  karitvā
uddhanaṃ āropetvā aggiṃ denti.
     {311.1}  Yadā  mayaṃ  jānāma  kālakato  so purisoti atha taṃ kumbhiṃ
oropetvā  ubbhinditvā  mukhaṃ vivaritvā saṇikaṃ vilokema 3- appevanāmassa
jīvaṃ  nikkhamantaṃ  passeyyāmāti  nevassa  mayaṃ  jīvaṃ  nikkhamantaṃ  passāma .
Ayampi  kho  bho  kassapa  pariyāyo  yena  me pariyāyena evaṃ hoti itipi
natthi   paro   loko   natthi   sattā  opapātikā  natthi  sukatadukkaṭānaṃ
kammānaṃ phalaṃ vipākoti.
     {311.2}     Tenahi    rājañña    taññevettha    paṭipucchissāmi
yathā   te  khameyya  tathā  naṃ  byākareyyāsi  .  abhijānāsi  no  tvaṃ
rājañña   divāseyyaṃ  upagato  supinakaṃ  passitvā  4-  ārāmarāmaṇeyyakaṃ
vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ   pokkharaṇīrāmaṇeyyakanti  .  abhijānāmahaṃ
bho   kassapa   divāseyyaṃ  upagato  supinakaṃ  passitvā  ārāmarāmaṇeyyakaṃ
vanarāmaṇeyyakaṃ    bhūmirāmaṇeyyakaṃ   pokkharaṇīrāmaṇeyyakanti   .   rakkhanti
@Footnote: 1 Ma. Yu. paṇehīti. ito paraṃ īdisameva. 2 Sī. Ma. Yu. bahalāvalepanaṃ.
@ito paraṃ īdisameva. 3 Ma. Yu. nillokema. 4 Ma. passitā. ito paraṃ īdisameva.
Taṃ  tamhi  samaye  khujjāpi  vāmanakāpi 1- celāvikāpi 2- komārikāpīti.
Evaṃ   3-  bho  kassapa  rakkhanti  maṃ  tamhi  samaye  khujjāpi  vāmanakāpi
celāvikāpi   komārikāpīti   .   api   nu   tā   tuyhaṃ  jīvaṃ  passanti
pavisantaṃ   vā   nikkhamantaṃ  vāti  .  no  hīdaṃ  bho  kassapa  .  tā  hi
nāma    rājañña   tuyhaṃ   jīvantassa   jīvantiyo   jīvaṃ   na   passissanti
pavisantaṃ    vā    nikkhamantaṃ   vā   kiṃ   pana   tvaṃ   kālakatassa   jīvaṃ
passissasi   pavisantaṃ  vā  nikkhamantaṃ  vā  .  imināpi  kho  te  rājañña
pariyāyena   evaṃ   hotu   itipi   atthi   paro   loko  atthi  sattā
opapātikā atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [312]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   .pe.   atthi   bho   kassapa   pariyāyo   .pe.   yathākathaṃ
viya   rājaññāti   .   idha   me  bho  kassapa  purisā  coraṃ  āgucāriṃ
gahetvā   dassenti   ayante   bhante   coro   āgucārī  imassa  yaṃ
icchasi    taṃ   daṇḍaṃ   vadehīti   tyāhaṃ   evaṃ   vadāmi   tenahi   bho
imaṃ   purisaṃ  jīvantaṃyeva  tulāya  tuletvā  jiyāya  anassāsakaṃ  māretvā
punadeva   tulāya   tulethāti   te   me   sādhūti  paṭissutvā  taṃ  purisaṃ
jīvantaṃyeva    tulāya    tuletvā    jiyāya    anassāsakaṃ    māretvā
puneva   tulāya  tulenti  .  yadā  so  jīvati  tadā  lahutaro  ca  hoti
@Footnote: 1 Yu. vāmanikāpi. 2 Ma. velāsikāpi. Yu. velānikāpi.
@ito paraṃ īdisameva. 3 Yu. evampi.
Mudutaro   ca   kammaññataro   ca   yadā   pana   so   kālakato   hoti
tadā   garutaro   ca   hoti   patthinnataro   ca   akammaññataro   ca .
Ayampi   kho  bho  kassapa  pariyāyo  yena  me  pariyāyena  evaṃ  hoti
itipi    natthi    paro    loko   natthi   sattā   opapātikā   natthi
sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [313]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .  seyyathāpi  rājañña
puriso   divasantattaṃ   ayoguḷaṃ   ādittaṃ   sampajjalitaṃ  sañjotibhūtaṃ  tulāya
tuleyya  1-  tamenaṃ  aparena  samayena  sītaṃ  nibbutaṃ  tulāya tuleyya kadā
nu   kho  so  ayoguḷo  lahutaro  vā  hoti  mudutaro  vā  kammaññataro
vā   yadā   vā  āditto  sampajjalito  sañjotibhūto  yadā  vā  sīto
nibbutoti   yadā   so   bho  kassapa  ayoguḷo  tejosahagato  ca  hoti
vāyosahagato    ca    āditto    sampajjalito    sañjotibhūto    tadā
lahutaro   ca   hoti   mudutaro   ca   kammaññataro   ca  yadā  pana  so
ayoguḷo   neva   tejosahagato  hoti  na  vāyosahagato  sīto  nibbuto
tadā   garutaro   ca   hoti   patthinnataro   ca  akammaññataro  cāti .
Evameva   kho   rājañña   yadā   ayaṃ   kāyo  āyusahagato  ca  hoti
usmāsahagato     ca    viññāṇasahagato    ca    tadā    lahutaro    ca
hoti   mudutaro   ca   kammaññataro   ca   yadā   panāyaṃ   kāyo  neva
āyusahagato   ca   hoti   na   usmāsahagato  ca  na  viññāṇasahagato  ca
@Footnote: 1 Yu. toleyya. ito paraṃ īdisameva.
Tadā   garutaro   ca   hoti   patthinnataro   ca   akammaññataro   ca .
Imināpi   kho   te   rājañña   pariyāyena   evaṃ   hotu  itipi  atthi
paro    loko    atthi    sattā   opapātikā   atthi   sukatadukkaṭānaṃ
kammānaṃ phalaṃ vipākoti.
     [314]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   .pe.   atthi   bho  kassapa  pariyāyo  .pe.  yathākathaṃ  viya
rājaññāti  .  idha  me  bho  kassapa  purisā  coraṃ  āgucāriṃ  gahetvā
dassenti   ayante   bhante   coro   āgucārī   imassa   yaṃ   icchasi
taṃ   daṇḍaṃ   vadehīti   tyāhaṃ   evaṃ   vadāmi   tenahi  bho  imaṃ  purisaṃ
anupahacca     chaviñca     cammañca     maṃsañca     nahāruñca     aṭṭhiñca
aṭṭhimiñjañca    jīvitā    voropetha    appevanāmassa   jīvaṃ   nikkhamantaṃ
passeyyāmāti   te   me   sādhūti   paṭissutvā   taṃ   purisaṃ  anupahacca
chaviñca    cammañca   maṃsañca   nahāruñca   aṭṭhiñca   aṭṭhimiñjañca   jīvitā
voropenti   .   yadā   so   addhamato   hoti  tyāhaṃ  evaṃ  vadāmi
tenahi   bho   imaṃ   purisaṃ   uttānaṃ   nipātetha   appevanāmassa   jīvaṃ
nikkhamantaṃ   passeyyāmāti   te   taṃ   purisaṃ   uttānaṃ   nipātenti .
Nevassa   mayaṃ   jīvaṃ   nikkhamantaṃ   passāma  tyāhaṃ  evaṃ  vadāmi  tenahi
bho   imaṃ   purisaṃ   avakujjaṃ   nipātetha   passena   nipātetha   dutiyena
Passena    nipātetha    uddhaṃ    ṭhapetha    omuddhakaṃ   ṭhapetha   pāṇinā
ākoṭetha   leṇḍunā   1-   ākoṭetha   daṇḍena  ākoṭetha  satthena
ākoṭetha    odhunātha    sandhunātha    niddhunātha   appevanāmassa   jīvaṃ
nikkhamantaṃ    passeyyāmāti    te    taṃ   purisaṃ   odhunanti   sandhunanti
niddhunanti   .  nevassa  mayaṃ  jīvaṃ  nikkhamantaṃ  passeyyāma  2-  .  tassa
tadeva   cakkhuṃ   hoti  te  rūpā  tañcāyatanaṃ  nappaṭisaṃvedeti  .  tadeva
sotaṃ   hoti   te   saddā   tañcāyatanaṃ   nappaṭisaṃvedeti   .   tadeva
ghānaṃ   hoti   te  gandhā  tañcāyatanaṃ  nappaṭisaṃvedeti  .  sāyeva  3-
jivhā   hoti   te   rasā   tañcāyatanaṃ   nappaṭisaṃvedeti   .   sveva
kāyo   hoti   te   phoṭṭhabbā  tañcāyatanaṃ  nappaṭisaṃvedeti  .  ayampi
kho   bho   kassapa  pariyāyo  yena  me  pariyāyena  evaṃ  hoti  itipi
natthi   paro   loko   natthi   sattā  opapātikā  natthi  sukatadukkaṭānaṃ
kammānaṃ phalaṃ vipākoti.
     [315]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro    saṅkhadhamo   saṅkhamādāya   paccantimaṃ   janapadaṃ   agamāsi  .
So    yena   aññataro   gāmo   tenupasaṅkami   upasaṅkamitvā   majjhe
gāmassa   ṭhito   tikkhattuṃ   saṅkhaṃ  upaḷāsetvā  saṅkhaṃ  bhūmiyaṃ  nikkhipitvā
ekamantaṃ  nisīdi  .  athakho  rājañña  tesaṃ  paccantajanapadānaṃ manussānaṃ 4-
@Footnote: 1 leḍḍunātipi pāṭho. 2 Ma. passāma. 3 Ma. sāva. 4 Sī. Yu.
@paccantajānaṃ manussānaṃ. Ma. paccantajanapadamanussānaṃ.
Etadahosi   ambho   kassa   1-   nu  kho  eso  saddo  evaṃrajaniyo
evaṃkammaniyo  evaṃmadaniyo  evaṃbandhaniyo  evaṃmuñcaniyoti  .  sannipatitvā
taṃ   saṅkhadhamaṃ   etadavocuṃ   ambho   kassa   nu   kho   eso   saddo
evaṃrajaniyo   evaṃkammaniyo   evaṃmadaniyo   evaṃbandhaniyo  evaṃmuñcaniyoti
eso   kho   bho   saṅkho   nāma   yassa   so   saddo  evaṃrajaniyo
evaṃkammaniyo   evaṃmadaniyo   evaṃbandhaniyo   evaṃmuñcaniyoti  .  te  taṃ
saṅkhaṃ   uttānaṃ   nipātesuṃ  vadehi  bho  saṅkha  vadehi  bho  saṅkhāti .
Neva  so  saṅkho  saddamakāsi  .  te  taṃ saṅkhaṃ avakujjaṃ nipātesuṃ passena
nipātesuṃ    dutiyena    passena   nipātesuṃ   uddhaṃ   ṭhapesuṃ   omuddhakaṃ
ṭhapesuṃ     pāṇinā    ākoṭesuṃ    leṇḍunā    ākoṭesuṃ    daṇḍena
ākoṭesuṃ   satthena   ākoṭesuṃ   odhuniṃsu   sandhuniṃsu   niddhuniṃsu  vadehi
bho saṅkha vadehi bho saṅkhāti. Neva so saṅkho saddamakāsi.
     {315.1}  Athakho  rājañña tassa saṅkhadhamassa etadahosi yāva kho 2-
bālā  ime  paccantajanapadā  manussā  kathañhi  nāma  ayoniso  saṅkhasaddaṃ
gavesissantīti   .   tesaṃ  pekkhamānānaṃ  saṅkhaṃ  gahetvā  tikkhattuṃ  saṅkhaṃ
upaḷāsetvā   saṅkhaṃ   ādāya   pakkāmi   .   athakho   rājañña  tesaṃ
paccantajanapadānaṃ   manussānaṃ   etadahosi   yadā   kira  bho  ayaṃ  saṅkho
nāma   purisasahagato  ca  hoti  vāyāmasahagato  ca  vāyosahagato  3-  ca
tadāyaṃ   saṅkho   saddaṃ  karoti  yadā  panāyaṃ  saṅkho  neva  purisasahagato
hoti   na   vāyāmasahagato   na   vāyosahagato   nāyaṃ   saṅkho   saddaṃ
@Footnote: 1 Yu. kissa nu kho. ito paraṃ īdisameva. 2 Ma. Yu. kho saddo
@natthi. 3 Ma. vāyusahagato. ito paraṃ īdisameva.
Karotīti   .   evameva   kho  rājañña  yadāyaṃ  kāyo  āyusahagato  ca
hoti    usmāsahagato    ca    viññāṇasahagato   ca   tadā   abhikkamatipi
paṭikkamatipi    tiṭṭhatipi    nisīdatipi   seyyaṃpi   kappeti   cakkhunāpi   rūpaṃ
passati     sotenapi    saddaṃ    suṇāti    ghānenapi    gandhaṃ    ghāyati
jivhāyapi   rasaṃ   sāyati   kāyenapi   phoṭṭhabbaṃ   phusati   manasāpi  dhammaṃ
vijānāti   yadā   panāyaṃ   kāyo   neva   āyusahagato   ca  hoti  na
usmāsahagato   ca   na   viññāṇasahagato   ca   tadā   neva   abhikkamati
na   paṭikkamati   na   tiṭṭhati   na  nisīdati  na  seyyaṃ  kappeti  cakkhunāpi
rūpaṃ   na   passati   sotenapi   saddaṃ   na   suṇāti  ghānenapi  gandhaṃ  na
ghāyati   jivhāyapi   rasaṃ   na   sāyati   kāyenapi   phoṭṭhabbaṃ  na  phusati
manasāpi  dhammaṃ  na  vijānāti  .  imināpi  kho  te  rājañña  pariyāyena
evaṃ   hotu   itipi   atthi   paro   loko  atthi  sattā  opapātikā
atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
                      Paṭhamabhāṇavāraṃ.
     [316]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho  evamme
ettha   hoti   itipi   natthi   paro  loko  natthi  sattā  opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ  vipākoti  .  atthi  pana  rājañña
pariyāyo   .pe.   atthi   bho  kassapa  pariyāyo  .pe.  yathākathaṃ  viya
rājaññāti  .  idha  me  bho  kassapa  purisā  coraṃ  āgucāriṃ  gahetvā
dassenti   ayaṃ   te   bhante   coro   āgucārī   imassa  yaṃ  icchasi
Taṃ    daṇḍaṃ   vadehīti   tyāhaṃ   evaṃ   vadāmi   tenahi   bho   imassa
purisassa    chaviṃ    chindatha   appevanāmassa   jīvaṃ   passeyyāmāti   te
tassa  purisassa  chaviṃ  chindanti  .  nevassa  mayaṃ  jīvaṃ  passāma  .  tyāhaṃ
evaṃ   vadāmi   tenahi  bho  imassa  purisassa  cammaṃ  chindatha  maṃsaṃ  chindatha
nahāruṃ    chindatha    aṭṭhiṃ   chindatha   aṭṭhimiñjaṃ   chindatha   appevanāmassa
jīvaṃ   passeyyāmāti   te   tassa   purisassa   aṭṭhimiñjaṃ   chindanti  .
Nevassa  mayaṃ  jīvaṃ  passāma  1-  .  ayampi  kho  bho  kassapa  pariyāyo
yena   me   pariyāyena   evaṃ  hoti  itipi  natthi  paro  loko  natthi
sattā opapātikā natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākoti.
     [317]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro   aggiko   jaṭilo   araññāyatane  paṇṇakuṭiyā  sammati  2- .
Athakho  rājañña  aññataro  janapado  satthavāso  3-  vuṭṭhāsi  .  athakho
so   satthavāso   4-   tassa   aggikassa  jaṭilassa  assamassa  sāmantā
ekarattiṃ  vasitvā  pakkāmi  .  athakho  rājañña  tassa  aggikassa jaṭilassa
etadahosi    yannūnāhaṃ    yena    so    satthavāso   tenupasaṅkameyyaṃ
appevanāmettha    kiñci   upakaraṇaṃ   adhigaccheyyanti   .   athakho   so
aggiko    jaṭilo    kālasseva    vuṭṭhāya    yena   so   satthavāso
tenupasaṅkami   upasaṅkamitvā   addasa   tasmiṃ   satthavāse   daharaṃ  kumāraṃ
@Footnote: 1 Ma. passeyyāma. 2 Ma. Sī. Yu. vasati. 3 Sī. Yu. janapadapadeso.
@Ma. janapade sattho. ito paraṃ īdisameva. 4 Ma. Yu. so sattho.
Maṇḍaṃ   uttānaseyyakaṃ   chaḍḍitaṃ   .   disvānassa   etadahosi   na  kho
me   taṃ   paṭirūpaṃ   yaṃ   me   pekkhamānassa  manussabhūto  kālaṃ  kareyya
yannūnāhaṃ    imaṃ    dārakaṃ   assamaṃ   netvā   āpādeyyaṃ   poseyyaṃ
vaḍḍheyyanti   .   athakho   so   aggiko   jaṭilo   taṃ  dārakaṃ  assamaṃ
netvā    āpādesi   posesi   vaḍḍhesi   .   yadā   so   dārako
dasavassuddesiko   vā   hoti   dvādasavassuddesiko   vā  athakho  tassa
aggikassa   jaṭilassa   janapade   kiñcideva   karaṇīyaṃ   uppajji  .  athakho
so   aggiko   jaṭilo   taṃ  dārakaṃ  etadavoca  icchāmahaṃ  tāta  janapadaṃ
gantuṃ   aggiṃ   tāta   paricareyyāsi   mā   ca   te   aggi   nibbāyi
sace  va  1-  te  aggi  nibbāyeyya  ayaṃ  vāsī  imāni  kaṭṭhāni  idaṃ
araṇisahitaṃ    aggiṃ   nibbattetvā   aggiṃ   paricareyyāsīti   .   athakho
so  aggiko  jaṭilo  taṃ  dārakaṃ  evaṃ  anusāsitvā  janapadaṃ  agamāsi .
Tassa khiḍḍāpasutassa aggi nibbāyi.
     {317.1}  Athakho  tassa  dārakassa  etadahosi  pitā  kho maṃ evaṃ
avaca  aggiṃ  tāta  paricareyyāsi  mā  ca  te  aggi nibbāyi sace va te
aggi   nibbāyeyya   ayaṃ   vāsī  imāni  kaṭṭhāni  idaṃ  araṇisahitaṃ  aggiṃ
nibbattetvā  aggiṃ  paricareyyāsīti  yannūnāhaṃ  aggiṃ  nibbattetvā  aggiṃ
paricareyyanti  .  athakho  so  dārako araṇisahitaṃ vāsiyā tacchi appevanāma
aggiṃ   adhigaccheyyanti   .  neva  so  aggiṃ  adhigacchi  araṇisahitaṃ  dvidhā
phālesi   tidhā   phālesi   catudhā   phālesi   pañcadhā  phālesi  dasadhā
@Footnote: 1 Ma. ... ca. ito paraṃ īdisameva.
Phālesi   vīsatidhā   1-  phālesi  sakalikaṃ  sakalikaṃ  akāsi  sakalikaṃ  sakalikaṃ
karitvā  udukkhale  koṭesi  udukkhale  koṭetvā  mahāvāte  ophuni 2-
appevanāma aggiṃ adhigaccheyyanti. Neva so aggiṃ adhigacchi.
     {317.2} Athakho so aggiko jaṭilo janapade taṃ karaṇīyaṃ tīretvā yena
sako   assamo   tenupasaṅkami   upasaṅkamitvā   taṃ   dārakaṃ   etadavoca
kacci   te   tāta   aggi  nibbutoti  .  idha  me  tāta  khiḍḍāpasutassa
aggi   nibbāyi   tassa   me   etadahosi   pitā  kho  maṃ  evaṃ  avaca
aggiṃ  tāta  paricareyyāsi  mā  ca  te  tāta  aggi  nibbāyi  sace  va
te   aggi   nibbāyeyya   ayaṃ   vāsī  imāni  kaṭṭhāni  idaṃ  araṇisahitaṃ
aggiṃ     nibbattetvā    aggiṃ    paricareyyāsīti    yannūnāhaṃ    aggiṃ
nibbattetvā    aggiṃ    paricareyyanti    athakhohaṃ    tāta    araṇisahitaṃ
vāsiyā    tacchiṃ    appevanāma   aggiṃ   adhigaccheyyanti   .   nevāhaṃ
aggiṃ   adhigacchiṃ   araṇisahitaṃ   dvidhā   phālesiṃ   tidhā   phālesiṃ  catudhā
phālesiṃ  pañcadhā  phālesiṃ  dasadhā  phālesiṃ  vīsatidhā  3-  phālesiṃ sakalikaṃ
sakalikaṃ   akāsiṃ   sakalikaṃ   sakalikaṃ  karitvā  udukkhale  koṭesiṃ  udukkhale
koṭetvā   mahāvāte   ophuniṃ  4-  appevanāma  aggiṃ  adhigaccheyyanti
nevāhaṃ aggiṃ adhigacchinti.
     {317.3}   Athakho   tassa   aggikassa  jaṭilassa  etadahosi  yāva
bālo    ayaṃ   dārako   abyatto   kathañhi   nāma   ayoniso   aggiṃ
gavesissatīti       .       tassa       pekkhamānassa       araṇisahitaṃ
@Footnote: 1-3 Sī. Ma. Yu. satadhā. 2 Ma. Yu. opuni. 4 Ma. Yu. opuniṃ.
Gahetvā   aggiṃ   nibbattetvā   taṃ   dārakaṃ   etadavoca   evaṃ  kho
tāta   aggi   nibbattetabbo   na  tveva  yathā  tvaṃ  bālo  abyatto
ayoniso  aggiṃ  gavesissasīti  1-  .  evameva  kho  tvaṃ rājañña bālo
abyatto    ayoniso    paralokaṃ   gavesissasi   paṭinissajjetaṃ   rājañña
pāpakaṃ    diṭṭhigataṃ    paṭinissajjetaṃ    rājañña   pāpakaṃ   diṭṭhigataṃ   mā
te ahosi dīgharattaṃ ahitāya dukkhāyāti.
     [318]  Kiñcāpi  bhavaṃ  kassapo  evamāha  athakho  nevāhaṃ sakkomi
idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ   pasenadi  kosalo
jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī   evaṃdiṭṭhī
itipi    natthi    paro    loko   natthi   sattā   opapātikā   natthi
sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .  sacāhaṃ  bho  kassapa  idaṃ
pāpakaṃ   diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me   vattāro   yāva
bālo   pāyāsi   rājañño   abyatto   duggahitagāhīti   kopenapi   naṃ
harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti.
     [319]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
mahāsakaṭasattho    sakaṭasahassaṃ    puratthimā    janapadā    pacchimaṃ   janapadaṃ
agamāsi   .  soyeva  2-  gacchati  khippaṃyeva  pariyādiyati  tiṇaṃ  kaṭṭhodakaṃ
haritakapaṇṇaṃ   3-   .  tasmiṃ  kho  pana  satthe  dve  satthavāhā  ahesuṃ
@Footnote: 1 Ma. gavesīti. 2 Ma. Yu. so yena yena .... 3 Sī. Yu. haritakavantaṃ.
Eko   pañcannaṃ   sakaṭasatānaṃ   eko   pañcannaṃ  sakaṭasatānaṃ  .  athakho
tesaṃ   satthavāhānaṃ   etadahosi   ayaṃ   kho  mahāsakaṭasattho  sakaṭasahassaṃ
te   mayaṃ   yena   yena  gacchāma  khippameva  pariyādiyati  tiṇaṃ  kaṭṭhodakaṃ
haritakapaṇṇaṃ   yannūna   mayaṃ   imaṃ   satthaṃ   dvidhā   vibhajeyyāma  ekato
pañca   sakaṭasatāni   ekato   pañca   sakaṭasatānīti   .   te  taṃ  satthaṃ
dvidhā vibhajiṃsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni.
     {319.1}  Eko  tāva  satthavāho  bahuṃ  tiṇañca  kaṭṭhañca udakañca
āropetvā  satthaṃ  payāpesi  1-  .  dvīhatīhapayāto  2-  kho pana so
sattho    addasa    purisaṃ    kāḷaṃ    lohitakkhiṃ   3-   āsannaddhakalāpaṃ
kumudamālaṃ   4-   allavatthaṃ   allakesaṃ  kaddamamakkhitehi  cakkehi  bhadrena
rathena  paṭipathaṃ  āgacchantaṃ  disvā  etadavoca  kuto  bho  āgacchasīti .
Amukamhā   janapadāti   .  kuhiṃ  gamissasīti  .  amukaṃ  nāma  janapadanti .
Kacci  bho  purato  kantāre  mahāmegho  abhippavuṭṭhoti. Evaṃ bho purato
kantāre    mahāmegho    abhippavuṭṭho   āsittodakāni   vaṭumāni   bahuṃ
tiṇañca   kaṭṭhañca   udakañca   chaḍḍetha   bho   purāṇāni  tiṇāni  kaṭṭhāni
udakāni lahubhārehi sakaṭehi sīghaṃ sīghaṃ gacchatha mā yoggāni kilamitthāti.
     {319.2}  Athakho  so satthavāho satthike āmantesi ayaṃ bho puriso
evamāha   purato   kantāre   mahāmegho   abhippavuṭṭho  āsittodakāni
vaṭumāni   bahuṃ   tiṇañca   kaṭṭhañca   udakañca   chaḍḍetha   bho   purāṇāni
tiṇāni    kaṭṭhāni    udakāni    lahubhārehi    sakaṭehi    sīghaṃ   gacchatha
@Footnote: 1 Sī. Yu. pāyāpesi. 2 Sī. Yu. ... pāyāto. 3 Ma. lohitakkhaṃ sannaddhakalāpaṃ.
@4 Ma. kumudamāliṃ. ito paraṃ īdisameva.
Mā   yoggāni   kilamitthāti   chaḍḍetha   bho  purāṇāni  tiṇāni  kaṭṭhāni
udakāni   lahubhārehi   sakaṭehi   satthaṃ   payāpethāti   .   evaṃ  bhoti
kho    te    satthikā    tassa   satthavāhassa   paṭissutvā   chaḍḍetvā
purāṇāni    tiṇāni    kaṭṭhāni   udakāni   lahubhārehi   sakaṭehi   satthaṃ
payāpesuṃ   .   te   paṭhamepi  satthavāse  na  addasaṃsu  tiṇaṃ  vā  kaṭṭhaṃ
vā  udakaṃ  vā  dutiyepi  satthavāse  .  tatiyepi  satthavāse. Catutthepi
satthavāse   .   pañcamepi   satthavāse   .   chaṭṭhepi   satthavāse .
Sattamepi   satthavāse   na   addasaṃsu   tiṇaṃ  vā  kaṭṭhaṃ  vā  udakaṃ  vā
sabbe   va   anayabyasanaṃ   āpajjiṃsuyeva   1-  .  tasmiṃ  satthe  ahesuṃ
manussā  vā  pasū  vā  .  sabbe  va  so  yakkho  amanusso bhakkhesi.
Aṭṭhikāneva sesāni 2-.
     {319.3}   Yadā   aññāsi   dutiyo   satthavāho   bahunikkhantaro
khodāni   so   satthoti   bahuṃ   tiṇañca  kaṭṭhañca  udakañca  āropetvā
satthaṃ  payāpesi  .  dvīhatīhapayāto  kho  pana  so  sattho  addasa  purisaṃ
kāḷaṃ    lohitakkhiṃ    āsannaddhakalāpaṃ   kumudamālaṃ   allavatthaṃ   allakesaṃ
kaddamamakkhitehi   cakkehi   bhadrena   rathena   paṭipathaṃ  āgacchantaṃ  disvā
etadavoca    kuto   bho   āgacchasīti   .   amukamhā   janapadāti  .
Kuhiṃ   gamissasīti   .   amukaṃ   nāma   janapadanti   .  kacci  bho  purato
kantāre   mahāmegho   abhippavuṭṭhoti   .  evaṃ  bho  purato  kantāre
mahāmegho         abhippavuṭṭho        āsittodakāni        vaṭumāni
@Footnote: 1 Ma. Yu. āpajjiṃsu. ye ca tasmiṃ .... 2 Sī. Yu. sesesi.
Bahuṃ     tiṇañca     kaṭṭhañca    udakañca    chaḍḍetha    bho    purāṇāni
tiṇāni   kaṭṭhāni   udakāna   lahubhārehi   sakaṭehi   sīghaṃ   sīghaṃ   gacchatha
mā yoggāni kilamitthāti.
     {319.4}  Athakho  so  satthavāho  satthike  āmantesi  ayaṃ  bho
puriso    evamāha    purato    kantāre    mahāmegho    abhippavuṭṭho
āsittodakāni     vaṭumāni     bahuṃ     tiṇañca     kaṭṭhañca    udakañca
chaḍḍetha    bho    purāṇāni    tiṇāni   kaṭṭhāni   udakāni   lahubhārehi
sakaṭehi   sīghaṃ   sīghaṃ   gacchatha   mā   yoggāni   kilamitthāti   ayaṃ  bho
puriso   neva   amhākaṃ   mitto   na  ñātisālohito  kathaṃ  mayaṃ  imassa
saddhāya    gamissāma    na    vo    chaḍḍetabbāni   purāṇāni   tiṇāni
kaṭṭhāni   udakāni   .   yathābhatena   1-   bhaṇḍena   satthaṃ   payāpetha
na   no   purāṇaṃ   chaḍḍessāmāti   .  evaṃ  bhoti  kho  te  satthikā
tassa   satthavāhassa  paṭissutvā  yathābhatena  bhaṇḍena  satthaṃ  payāpesuṃ .
Te   paṭhamepi  satthavāse  na  addasaṃsu  tiṇaṃ  vā  kaṭṭhaṃ  vā  udakaṃ  vā
dutiyepi  satthavāse  .  tatiyepi  satthavāse  .  catutthepi  satthavāse.
Pañcamepi   satthavāse  .  chaṭṭhepi  satthavāse  .  sattamepi  satthavāse
na   addasaṃsu   tiṇaṃ   vā   kaṭṭhaṃ  vā  udakaṃ  vā  tañca  satthaṃ  addasaṃsu
anayabyasanaṃ   āpannaṃyeva   2-   .   tasmiṃ   satthe   ahesuṃ   manussā
vā   pasū   vā   .  tesañca  aṭṭhikāneva  addasaṃsu  .  tena  yakkhena
amanussena bhakkhitā 3-.
     {319.5}    Athakho    so    satthavāho   satthike   āmantesi
ayaṃ   kho   bho   so   sattho   anayabyasanaṃ  āpanno  yathā  taṃ  tena
@Footnote: 1 Ma. Yu. yathākatena. ito paraṃ īdisameva. 2 Ma. āpannaṃ. ye ca ....
@Yu. āpannaṃ. ye va. 3 Ma. Yu. bhakkhitānaṃ.
Bālena    satthavāhena    pariṇāyakena   .   tenahi   bho   yānamhākaṃ
satthe    appasārāni    paṇiyāni    tāni   chaḍḍetvā   yāni   imasmiṃ
satthe   mahāsārāni   paṇiyāni   tāni   ādiyathāti   .   evaṃ   bhoti
kho   te   satthikā   tassa   satthavāhassa   paṭissutvā   yāni   sakasmiṃ
satthe    appasārāni    paṇiyāni    tāni    chaḍḍetvā   yāni   tasmiṃ
satthe    mahāsārāni    paṇiyāni    tāni   ādiyitvā   sotthinā   taṃ
kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena.
     {319.6}  Evameva  kho  tvaṃ  rājañña bālo abyatto anayabyasanaṃ
āpajjissasi   ayoniso   paralokaṃ   gavesanto   seyyathāpi  so  puriso
satthavāho   yepi   tava   sotabbaṃ   saddhātabbaṃ   1-  maññissanti  tepi
anayabyasanaṃ    āpajjissanti   seyyathāpi   te   satthikā   paṭinissajjetaṃ
rājañña   pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ   rājañña   pāpakaṃ   diṭṭhigataṃ
mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.
     [320]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho   nevāhaṃ
sakkomi   idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ  pasenadi
kosalo    jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī
evaṃdiṭṭhī   itipi   natthi   paro   loko   natthi   sattā   opapātikā
natthi    sukatadukkaṭānaṃ    kammānaṃ    phalaṃ    vipākoti    sacāhaṃ    bho
kassapa    imaṃ    pāpakaṃ    diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me
vattāro   yāva   bālo   pāyāsi   rājañño  abyatto  duggahitagāhīti
@Footnote: 1 Yu. saddahātabbaṃ.
Kopenapi   naṃ   harissāmi   makkhenapi   naṃ   harissāmi   paḷāsenapi   naṃ
harissāmīti.
     [321]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro    sūkaraposako    puriso    sakamhā    gāmā   aññaṃ   gāmaṃ
agamāsi   tattha   addasa   pahūtaṃ   sukkhaṃ   gūthaṃ   chaḍḍitaṃ   .  disvānassa
etadahosi   ayaṃ   kho   pahūto   sukkhagūtho  chaḍḍito  1-  mama  sūkarānaṃ
bhakkho   2-  yannūnāhaṃ  ito  sukkhagūthaṃ  hareyyanti  .  so  uttarāsaṅgaṃ
pattharitvā    pahūtaṃ    sukkhagūthaṃ   ākiritvā   bhaṇḍikaṃ   bandhitvā   sīse
uccoropetvā 3- agamāsi.
     {321.1}   Tassa   antarāmagge   mahāakālamegho   pāvassi .
So   uggharantaṃ   paggharantaṃ   yāva   agganakhā  gūthena  makkhito  gūthabhāraṃ
ādāya  agamāsi  .  tamenaṃ  manussā  disvā  evamāhaṃsu  kacci  no tvaṃ
bhaṇe   ummatto   kacci  nu  4-  viceto  5-  kathañhi  nāma  uggharantaṃ
paggharantaṃ  yāva  agganakhā  gūthena  makkhito  gūthabhāraṃ  hariyissasīti  6- .
Tumhe  khvettha  bhaṇe  ummattā  tumhe  vicetā  7-  tathā  hi pana me
sūkarabhattanti  .  evameva  kho  tvaṃ  rājañña  gūthabhārikūpamo  8-  maññe
paṭibhāsi    paṭinissajjetaṃ    rājañña    pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ
rājañña pāpakaṃ diṭṭhigataṃ mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.
@Footnote: 1 Ma. chaḍḍito mamañca sūkarabhattaṃ. Yu. chaḍḍito mamañca. 2 Sī. mamañca sūkarabhatto.
@3 Ma. accāropetvā. Sī. Yu. ubbāhetvā. 4 Ma. Yu. nusaddo natthi. 5-7 Yu.
@veceto vecetā. 6 harissasīti pāṭhena bhavitabbaṃ. 8 Sī. Yu. gūthahārikūpamo.
     [322]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho   nevāhaṃ
sakkomi   idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ  pasenadi
kosalo    jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī
evaṃdiṭṭhī   itipi   natthi   paro   loko   natthi   sattā   opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   sacāhaṃ   bho  kassapa
idaṃ    pāpakaṃ   diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me   vattāro
yāva   bālo   pāyāsi   rājañño   abyatto  duggahitagāhīti  kopenapi
naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti.
     [323]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
dve  akkhadhuttā  akkhehi  dibbiṃsu  .  eko  akkhadhutto  āgatāgataṃ kaliṃ
gilati   .   addasā   kho  dutiyo  akkhadhutto  taṃ  akkhadhuttaṃ  āgatāgataṃ
kaliṃ   gilantaṃ   disvā   taṃ   akkhadhuttaṃ   etadavoca   tvaṃ   kho   samma
ekantikena jināsi dehi me samma akkhe pajoharissāmīti 1-.
     {323.1}  Evaṃ  sammāti  kho  so  akkhadhutto  tassa akkhadhuttassa
akkhe  pādāsi  .  athakho  so  akkhadhutto akkhe visena paribhāvetvā taṃ
akkhadhuttaṃ   etadavoca   ehi   kho   samma   akkhehi  dibbissāmāti .
Evaṃ   sammāti  kho  so  akkhadhutto  tassa  akkhadhuttassa  paccassosi .
Dutiyampi   kho   te   akkhadhuttā   akkhehi   dibbiṃsu   .  dutiyampi  kho
@Footnote: 1 pajohissāmītīti pana pāṭhena bhavitabbaṃ.
So   akkhadhutto   āgatāgataṃ   kaliṃ   gilati   .   addasā  kho  dutiyo
akkhadhutto   taṃ   akkhadhuttaṃ   dutiyampi   āgatāgataṃ   kaliṃ  gilantaṃ  disvā
taṃ akkhadhuttaṃ etadavoca
     [324] Littaṃ paramena tejasā
               gilamakkhaṃ puriso na bujjhati
               gilare 1- pāpadhuttā kapaṇā
               te kaṭukaṃ bhavissatīti.
     [325]  Evameva  kho  tvaṃ  rājañña  akkhadhuttakūpamo  2-  maññe
paṭibhāsi    paṭinissajjetaṃ    rājañña    pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ
rājañña    pāpakaṃ    diṭṭhigataṃ   mā   te   ahosi   dīgharattaṃ   ahitāya
dukkhāyāti.
     [326]   Kiñcāpi   bhavaṃ   kassapo   evamāha   athakho   nevāhaṃ
sakkomi   idaṃ   pāpakaṃ   diṭṭhigataṃ   paṭinissajjituṃ   rājāpi   maṃ  pasenadi
kosalo    jānāti    tirorājānopi    pāyāsi   rājañño   evaṃvādī
evaṃdiṭṭhī   itipi   natthi   paro   loko   natthi   sattā   opapātikā
natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   sacāhaṃ   bho  kassapa
idaṃ    pāpakaṃ   diṭṭhigataṃ   paṭinissajjissāmi   bhavissanti   me   vattāro
yāva   bālo   pāyāsi   rājañño   abyatto  duggahitagāhīti  kopenapi
naṃ harissāmi makkhenapi naṃ harissāmi paḷāsenapi naṃ harissāmīti.
     [327]   Tenahi   rājañña  upamante  karissāmi  upamāyapīdhekacce
@Footnote: 1 Ma. Yu. gilare gila pāpadhutta pacchā te kaṭukaṃ bhavissatīti. 2 Yu. akkhadhuttūpamo.
Viññū   purisā   bhāsitassa   atthaṃ   ājānanti   .   bhūtapubbaṃ   rājañña
aññataro  janapade  1-  vuṭṭhāsi  .  athakho  sahāyako sahāyakaṃ āmantesi
āyāma   samma   yena  so  janapado  tenupasaṅkamissāma  appevanāmettha
kiñci   dhanaṃ   adhigaccheyyāmāti   .   evaṃ   sammāti   kho   sahāyako
sahāyakassa   paccassosi   .   te   yena  so  janapado  yena  aññataraṃ
gāmapajjaṃ   2-   tenupasaṅkamiṃsu   tattha  addasaṃsu  pahūtaṃ  sāṇaṃ  chaḍḍitaṃ .
Disvā    sahāyako    sahāyakaṃ   āmantesi   idaṃ   kho   samma   pahūtaṃ
sāṇaṃ    chaḍḍitaṃ    tenahi    samma   tvañca   sāṇabhāraṃ   bandha   ahañca
sāṇabhāraṃ bandhissāmi ubho sāṇabhāraṃ ādāya gamissāmāti.
     {327.1}   Evaṃ  sammāti  kho  sahāyako  sahāyakassa  paṭissutvā
sāṇabhāraṃ  bandhi  .  te  ubho  sāṇabhāraṃ  ādāya yena aññataraṃ gāmapajjaṃ
tenupasaṅkamiṃsu   tattha   addasaṃsu   pahūtaṃ   sāṇasuttaṃ   chaḍḍitaṃ   .  disvā
sahāyako   sahāyakaṃ   āmantesi  yassa  kho  samma  atthāya  iccheyyāma
sāṇaṃ    idaṃ    pahūtaṃ    sāṇasuttaṃ    chaḍḍitaṃ    tenahi   samma   tvañca
sāṇabhāraṃ     chaḍḍehi     ahañca     sāṇabhāraṃ    chaḍḍessāmi    ubho
sāṇasuttabhāraṃ  ādāya  gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro
durāgato  3-  ca  susannaddho  ca  alaṃ  me  tvaṃ  pajānāhīti  .  athakho
so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi.
     {327.2}  Te  yena  aññataraṃ gāmapajjaṃ tenupasaṅkamiṃsu tattha addasaṃsu
pahūtā  sāṇiyo  chaḍḍitā  .  disvā  sahāyako  sahāyakaṃ  āmantesi yassa
@Footnote: 1 Ma. Yu. janapado. 2 Ma. gāmapaṭṭaṃ. Sī. gāmapattaṃ. Yu. gāmapaddhanaṃ. ito
@paraṃ īdisameva. 3 Ma. Yu. durābhato. ito paraṃ īdisameva.
Kho   samma   atthāya   iccheyyāma   sāṇaṃ   vā  sāṇasuttaṃ  vā  imā
pahūtā    sāṇiyo    chaḍḍitā    tenahi    samma    tvañca    sāṇabhāraṃ
chaḍḍehi    ahañca    sāṇasuttabhāraṃ    chaḍḍessāmi    ubho    sāṇibhāraṃ
ādāya  gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro  durāgato  ca
susannaddho   ca   alaṃ   me  tvaṃ  pajānāhīti  .  athakho  so  sahāyako
sāṇasuttabhāraṃ chaḍḍetvā sāṇibhāraṃ ādiyi.
     {327.3}   Te   yena   aññataraṃ  gāmapajjaṃ  tenupasaṅkamiṃsu  tattha
addasaṃsu   pahūtaṃ   khomaṃ   chaḍḍitaṃ  .  disvā  pahūtaṃ  khomasuttaṃ  chaḍḍitaṃ .
Disvā   pahūtaṃ   khomadussaṃ  chaḍḍitaṃ  .  disvā  pahūtaṃ  kappāsaṃ  chaḍḍitaṃ .
Disvā   pahūtaṃ   kappāsikasuttaṃ   chaḍḍitaṃ   .  disvā  pahūtaṃ  kappāsikadussaṃ
chaḍḍitaṃ  .  disvā  pahūtaṃ  ayasaṃ  chaḍḍitaṃ  .  disvā  pahūtaṃ  lohaṃ chaḍḍitaṃ.
Disvā   pahūtaṃ   tipuṃ   chaḍḍitaṃ  .  disvā  pahūtaṃ  sisaṃ  chaḍḍitaṃ  .  disvā
pahūtaṃ   sajjhuṃ   1-  chaḍḍitaṃ  .  disvā  pahūtaṃ  suvaṇṇaṃ  chaḍḍitaṃ  .  disvā
sahāyako   sahāyakaṃ   āmantesi  yassa  kho  samma  atthāya  iccheyyāma
sāṇaṃ   vā   sāṇasuttaṃ   vā   sāṇiyo  vā  khomaṃ  vā  khomasuttaṃ  vā
khomadussaṃ    vā    kappāsaṃ   vā   kappāsikasuttaṃ   vā   kappāsikadussaṃ
vā   ayasaṃ  vā  lohaṃ  vā  tipuṃ  vā  sisaṃ  vā  sajjhuṃ  vā  idaṃ  pahūtaṃ
suvaṇṇaṃ     chaḍḍitaṃ    tenahi    samma    tvañca    sāṇabhāraṃ    chaḍḍehi
ahañca     sajjhubhāraṃ     chaḍḍessāmi    ubho    suvaṇṇabhāraṃ    ādāya
gamissāmāti  .  ayaṃ  kho  me  samma  sāṇabhāro  durāgato ca susannaddho
@Footnote: 1 Ma. sajjhaṃ. ito paraṃ īdisameva.
Ca   alaṃ   me   tvaṃ   pajānāhīti  .  athakho  so  sahāyako  sajjhubhāraṃ
chaḍḍetvā suvaṇṇabhāraṃ ādiyi.
     {327.4}  Te  yena  sako  gāmo  tenupasaṅkamiṃsu. Tattha yo so
sahāyako  sāṇabhāraṃ  ādāya  agamāsi  tassa  neva  mātāpitaro abhinandiṃsu
na   puttadārā  abhinandiṃsu  na  mittāmaccā  abhinandiṃsu  na  ca  tatonidānaṃ
sukhaṃ  somanassaṃ  adhigacchi  .  yo  pana  so  sahāyako  suvaṇṇabhāraṃ ādāya
agamāsi   tassa   mātāpitaro   1-   abhinandiṃsu   puttadārāpi  abhinandiṃsu
mittāmaccāpi   abhinandiṃsu   tatonidānañca   sukhaṃ   somanassaṃ   adhigacchi .
Evameva  kho  [2]-  rājañña sāṇabhārikūpamo maññe paṭibhāsi paṭinissajjetaṃ
rājañña   pāpakaṃ   diṭṭhigataṃ   paṭinissajjetaṃ   rājañña   pāpakaṃ   diṭṭhigataṃ
mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.
     [328]  Purimena  3-  cāhaṃ  opammena  bhoto kassapassa attamano
abhiraddho    apicāhaṃ   imāni   vicitrāni   pañhāpaṭibhāṇāni   sotukāmo
evāhaṃ    bhavantaṃ   kassapaṃ   paccanikaṃ   kātabbaṃ   avamaññissaṃ   abhikkantaṃ
bho    kassapa    abhikkantaṃ    bho   kassapa   seyyathāpi   bho   kassapa
nikkujjitaṃ    vā    ukkujjeyya   paṭicchannaṃ   vā   vivareyya   mūḷhassa
vā   maggaṃ   ācikkheyya   andhakāre   vā   telappajjotaṃ   dhāreyya
cakkhumanto  rūpāni  dakkhanti  evameva  bhotā  kassapena  anekapariyāyena
dhammo     pakāsito    esāhaṃ    bho    kassapa    bhagavantaṃ    gotamaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ   bhavaṃ   kassapo
@Footnote: 1 Ma. mātāpitaropi. 2 Ma. Yu. tvaṃ. 3 Ma. purimeneva ahaṃ. Yu.
@purimenevāhaṃ.
Dhāretu   ajjatagge   pāṇupetaṃ   saraṇaṅgataṃ  icchāmi  cāhaṃ  bho  kassapa
mahāyaññaṃ    yajituṃ    anusāsatu   maṃ   bhavaṃ   kassapo   yaṃ   mama   assa
dīgharattaṃ hitāya sukhāyāti.
     {328.1}   Yathārūpe  kho  rājañña  yaññe  gāvo  vā  haññanti
ajeḷakā   vā  haññanti  kukkuṭasūkarā  vā  haññanti  vividhā  vā  pāṇā
saṅghātaṃ   āpajjanti  paṭiggāhakā  ca  honti  micchādiṭṭhī  micchāsaṅkappā
micchāvācā   micchākammantā   micchāājīvā   micchāvāyāmā   micchāsatī
micchāsamādhī  .  evarūpo  kho  rājañña  yañño  na  mahapphalo  hoti  na
mahānisaṃso  na  mahājutiko  na  mahāvipphāro. Seyyathāpi rājañña kassako
bījanaṅgalaṃ  ādāya  vanaṃ  paviseyya  so  tattha  dukkhette  dubbhumme  1-
avihatakhāṇukaṇṭake   bījāni   patiṭṭhāpeyya  khaṇḍāni  pūtīni  vātātapahatāni
asāradāni   asukhasayitāni   devo   ca   na   kālena  kālaṃ  sammādhāraṃ
anuppaveccheyya    api   nu   tāni   bījāni   vuḍḍhiṃ   viruḷhiṃ   vepullaṃ
āpajjeyyuṃ kassako vā vipulaṃ phalaṃ adhigaccheyyāti.
     {328.2}  Na 2- evaṃ bho kassapa. Evameva kho rājañña yathārūpe
yaññe   gāvo  vā  haññanti  ajeḷakā  vā  haññanti  kukkuṭasūkarā  vā
haññanti   vividhā   vā   pāṇā   saṅghātaṃ   āpajjanti  paṭiggāhakā  ca
honti    micchādiṭṭhī    micchāsaṅkappā    micchāvācā    micchākammantā
micchāājīvā   micchāvāyāmā   micchāsatī   micchāsamādhī   .   evarūpo
@Footnote: 1 dubbhūmeti vā pāṭho. 2 Ma. Yu. no hidaṃ bho kassapa.
Kho    rājañña   yañño   na   mahapphalo   hoti   na   mahānisaṃso   na
mahājutiko na mahāvipphāro.
     {328.3}  Yathārūpe  ca  kho  rājañña  yaññe neva gāvo haññanti
na   ajeḷakā   haññanti   na   kukkuṭasūkarā  haññanti  na  vividhā  [1]-
pāṇā    saṅghātaṃ   āpajjanti   paṭiggāhakā   ca   honti   sammādiṭṭhī
sammāsaṅkappā      sammāvācā      sammākammantā      sammāājīvā
sammāvāyāmā   sammāsatī   sammāsamādhī   .   evarūpo   kho  rājañña
yañño mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
     {328.4}   Seyyathāpi   rājañña   kassako   bījanaṅgalaṃ   ādāya
vanaṃ   paviseyya   so   tattha   sukkhette   subhumme   sivihatakhāṇukaṇṭake
bījāni   patiṭṭhāpeyya   akhaṇḍāni   apūtīni   avātātapahatāni   sāradāni
sukhasayitāni   devo   ca   kālena   kālaṃ   sammādhāraṃ  anuppaveccheyya
api   nu   tāni   bījāni   vuḍḍhiṃ  viruḷhiṃ  vepullaṃ  āpajjeyyuṃ  kassako
vā  vipulaṃ  phalaṃ  adhigaccheyyāti  .  evaṃ  bho  kassapa  .  evameva kho
rājañña   yathārūpe   yaññe   neva   gāvo   haññanti   na   ajeḷakā
haññanti   na   kukkuṭasūkarā  haññanti  na  vividhā  [2]-  pāṇā  saṅghātaṃ
āpajjanti    paṭiggāhakā    ca    honti   sammādiṭṭhī   sammāsaṅkappā
sammāvācā   sammākammantā   sammāājīvā   sammāvāyāmā   sammāsatī
sammāsamādhī   .   evarūpo   kho   rājañña   yañño   mahapphalo  hoti
mahānisaṃso mahājutiko mahāvipphāroti.
     [329]     Athakho    pāyāsi    rājañño    dānaṃ    paṭṭhapesi
@Footnote: 1-2 Ma. vā.
Samaṇabrāhmaṇakapaṇaddhikavaṇibbakayācakānaṃ    .    tasmiṃ   kho   pana   dāne
evarūpaṃ  bhojanaṃ  dīyati  kāṇājikaṃ  1-  bilaṅgadutiyaṃ corakāni 2- ca vatthāni
guḷavālakāni   .   tasmiṃ   kho   pana   dāne   uttaro  nāma  māṇavo
vāvaṭo  3-  ahosi  .  so  dānaṃ  datvā  evamanuddisati iminā dānena
pāyāsiṃ   rājaññameva   imasmiṃ   loke   samāgacchiṃ   mā  parasminti .
Assosi   kho   pāyāsi  rājañño  uttaro  kira  māṇavo  dānaṃ  datvā
evamanuddisati  iminā  4-  dānena  pāyāsiṃ  rājaññameva  imasmiṃ  loke
samāgacchiṃ mā parasminti.
     {329.1}  Athakho  pāyāsi  rājañño uttaraṃ māṇavaṃ āmantāpetvā
etadavoca  sabbaṃ  5-  kira  tvaṃ  tāta  uttara  dānaṃ datvā evamanuddisasi
iminā   dānena   pāyāsiṃ   rājaññameva  imasmiṃ  loke  samāgacchiṃ  mā
parasminti  .  evaṃ  bho  .  kasmā  pana  tvaṃ  tāta  uttara dānaṃ datvā
evamanuddisasi  iminā  dānena  .pe.  mā  parasminti  na  nu  mayaṃ  tāta
uttara  puññatthikā  dānasseva  phalaṃ  pāṭikaṅkhinoti  .  bhoto  kho dāne
evarūpaṃ   bhojanaṃ   dīyati  kāṇājikaṃ  bilaṅgadutiyaṃ  [6]-  bhavaṃ  pādāpi  na
iccheyya   samphusituṃ   kuto   bhuñjituṃ  corakāni  ca  vatthāni  guḷavālakāni
bhavaṃ  pādāpi  na  iccheyya  samphusituṃ  kuto  paridahituṃ  bhavaṃ  kho  panamhākaṃ
piyo   manāpo   kathaṃ   mayaṃ   piyaṃ   manāpaṃ  amanāpena  saṃyojemāti .
Tenahi    tvaṃ    tāta   uttara   yādisāhaṃ   bhojanaṃ   bhuñjāmi   tādisaṃ
@Footnote: 1 kajhājakanti vā pāṭho. 2 Ma. dhorakāni. Sī. Yu. therakāni. ito paraṃ
@īdisameva. 3 Sī. Yu. vyāvaṭo. 4 Ma. imimāhaṃ. ito paraṃ īdisameva.
@5 Ma. Yu. saccaṃ. 6 Ma. yaṃ.
Bhojanaṃ    paṭṭhapehi   yādisāni   cāhaṃ   vatthāni   paridahāmi   tādisāni
ca   vatthāni   paṭṭhapehīti   .   evaṃ   bhoti   kho   uttaro  māṇavo
pāyāsirājaññassa   1-   paṭissutvā   yādisaṃ  bhojanaṃ  pāyāsi  rājañño
bhuñjati   tādisaṃ   bhojanaṃ   paṭṭhapesi   yādisāni   ca   vatthāni  pāyāsi
rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.
     {329.2}   Athakho   pāyāsi   rājañño  asakkaccaṃ  dānaṃ  datvā
asahatthā  dānaṃ  datvā  acittikataṃ  2-  dānaṃ  datvā  apaviṭṭhaṃ  3- dānaṃ
datvā    kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ
sahabyataṃ  upapajji  suññaṃ  serīsakavimānaṃ  .  yo  panetassa  dāne vāvaṭo
ahosi   uttaro   nāma   māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā
dānaṃ   datvā   cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapajji  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ.
     [330]   Tena   kho   pana  samayena  āyasmā  gavampati  abhikkhaṇaṃ
suññaṃ   serīsakavimānaṃ   divāvihāraṃ   gacchati  .  athakho  pāyāsidevaputto
yenāyasmā     gavampati     tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
gavampatiṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhitaṃ  kho
pāyāsidevaputtaṃ  āyasmā  gavampati  etadavoca  kosi  tvaṃ  āvusoti .
Ahaṃ   bhante  pāyāsi  rājaññoti  .  na  nu  tvaṃ  āvuso  evaṃdiṭṭhiko
ahosi    itipi    natthi   paro   loko   natthi   sattā   opapātikā
@Footnote: 1 pāyāsissa rājaññassāti pāṭhena bhavitabbaṃ. Ma. īdisameva. 2 Ma. acittīkataṃ.
@3 Sī. Ma. Yu. apaviddhaṃ. ito paraṃ īdisameva.
Natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti   .   saccāhaṃ  bhante
evaṃdiṭṭhiko    ahosiṃ    itipi   natthi   paro   loko   natthi   sattā
opapātikā   natthi   sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipākoti  apicāhaṃ
ayyena kumārakassapena etasmā pāpakā diṭṭhigatā vivecitoti.
     {330.1}  Yo  pana  te  āvuso  dāne  vāvaṭo ahosi uttaro
nāma  māṇavo  so  kuhiṃ  upapannoti  .  yo  me  bhante dāne vāvaṭo
ahosi   uttaro   nāma   māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā
dānaṃ   datvā   cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapanno  devānaṃ  tāvatiṃsānaṃ
sahabyataṃ    ahaṃ    pana   bhante   asakkaccaṃ   dānaṃ   datvā   asahatthā
dānaṃ   datvā   acittikataṃ  dānaṃ  datvā  apaviṭṭhaṃ  dānaṃ  datvā  kāyassa
bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ   upapanno
suññaṃ   serīsakavimānaṃ   tenahi   bhante   gavampati   manussalokaṃ   gantvā
evamārocehi   sakkaccaṃ   dānaṃ   detha   sahatthā  dānaṃ  detha  cittikataṃ
dānaṃ   detha   anapaviṭṭhaṃ   dānaṃ   detha   pāyāsi   rājañño  asakkaccaṃ
dānaṃ    datvā   asahatthā   dānaṃ   datvā   acittikataṃ   dānaṃ   datvā
apaviṭṭhaṃ   dānaṃ   datvā  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapanno   suññaṃ   serīsakavimānaṃ   yo   pana  tassa
dāne   vāvaṭo   ahosi   uttaro  nāma  māṇavo  so  sakkaccaṃ  dānaṃ
datvā   sahatthā   dānaṃ  datvā  cittikataṃ  dānaṃ  datvā  anapaviṭṭhaṃ  dānaṃ
Datvā   kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ  upapanno
devānaṃ tāvatiṃsānaṃ sahabyatanti.
     {330.2}   Athakho   āyasmā   gavampati   manussalokaṃ  āgantvā
evamārocesi  sakkaccaṃ  dānaṃ  detha  sahatthā  dānaṃ  detha  cittikataṃ dānaṃ
detha  anapaviṭṭhaṃ  dānaṃ  detha  pāyāsi  rājañño  asakkaccaṃ  dānaṃ  datvā
asahatthā   dānaṃ  datvā  acittikataṃ  dānaṃ  datvā  apaviṭṭhaṃ  dānaṃ  datvā
kāyassa    bhedā   parammaraṇā   cātummahārājikānaṃ   devānaṃ   sahabyataṃ
upapanno   suññaṃ  serīsakavimānaṃ  yo  pana  tassa  dāne  vāvaṭo  ahosi
uttaro  nāma  māṇavo  so  sakkaccaṃ  dānaṃ  datvā  sahatthā dānaṃ datvā
cittikataṃ   dānaṃ   datvā   anapaviṭṭhaṃ   dānaṃ   datvā   kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ   upapanno   devānaṃ   tāvatiṃsānaṃ
sahabyatanti.
                  Pāyāsirājaññasuttaṃ niṭṭhitaṃ dasamaṃ.
                                  --------
                                Tassuddānaṃ
        apadānaṃ 1- nidānañca     nibbānañca sudassanaṃ
        janavasabhagovindaṃ               samayaṃ sakkapañhakaṃ 2-
        satipaṭṭhānapāyāsi          mahāvaggoti vuccatīti 3-.
                                  --------
@Footnote: 1 Ma. mahāpadāna nidānaṃ. 2 Sī. Yu. sakkameva ca. 3 Sī. Yu. mahāvaggassa
@saṅgaho.


             The Pali Tipitaka in Roman Character Volume 10 page 352-396. https://84000.org/tipitaka/read/roman_read.php?B=10&A=7414              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=10&A=7414              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=10&item=301&items=30              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=10&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=10&i=301              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              Contents of The Tipitaka Volume 10 https://84000.org/tipitaka/read/?index_10 https://84000.org/tipitaka/english/?index_10

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]