ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 11 : PALI ROMAN Sutta Pitaka Vol 3 : Sutta. Tī. Pā.

page157.

Lakkhaṇasuttaṃ [130] Evamme sutaṃ . ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme 1- . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. {130.1} Bhagavā etadavoca dvattiṃsimāni bhikkhave mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve va 2- gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlaṃ animittaṃ akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ 3- adaṇḍena asatthena dhammena samena 4- abhivijiya ajjhāvasati sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado. {130.2} Katamāni [5]- tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisa- lakkhaṇāni yehi samannāgatassa mahāpurisassa dve va 2- gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti . Saṅkhittaṃ. Sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho @Footnote: 1 Ma. Yu. anāthapiṇḍikassa ārāme. 2 yu vasaddo na dissati. 3 Ma. Yu. akhīlaṃ @animittaṃ ... sivaṃ nirabbudanti ime pāṭhā na dissanti. @4 Ma. Yu. ayaṃ na dissati . 5 Ma. Yu. ca.

--------------------------------------------------------------------------------------------- page158.

Loke vivaṭacchado . idha bhikkhave mahāpuriso supatiṭṭhitapādo hoti . yaṃpi bhikkhave mahāpuriso supatiṭṭhitapādo hoti idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {130.3} Puna caparaṃ bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni [1]- . yaṃpi bhikkhave mahāpurisassa heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni . idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {130.4} Puna caparaṃ bhikkhave mahāpuriso āyatapaṇhi hoti. Dīghaṅgulī hoti . mudutalanahatthapādo 2- hoti . jālahatthapādo hoti . Ussaṅkhapādo hoti . eṇijaṅgho hoti ṭhitako va anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati . kosohitavatthaguyho hoti. Suvaṇṇavaṇṇo [3]- kāñcanasannibhataco . sukhumacchavī hoti sukhumattā chaviyā rajojallaṃ kāye na upalippati . ekekalomo hoti ekekāni lomāni lomakūpesu jātāni . uddhaggalomo hoti uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvattāni dakkhiṇāvattakajātāni . Brahmujugatto hoti . sattussado hoti . sīhapubbaddhakāyo hoti . Pittantaraṃso 4- hoti . nigrodhaparimaṇḍalo hoti yāvatakvassa kāyo tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo . Samavaṭṭakkhandho hoti . rasaggasaggī hoti. Sīhahanu hoti. Cattāḷīsadanto @Footnote: 1 Yu. suvibhattantarāni. 2 Ma. mudutaluna .... Yu. mudutaluṇa .... @3 Ma. Yu. hoti . 4 Ma. Yu. citantaraṃso.

--------------------------------------------------------------------------------------------- page159.

Hoti . samadanto hoti . aviraḷadanto 1- hoti . susukkadāṭho hoti . pahūtajivho 2- hoti . brahmassaro hoti karavikabhāṇī hoti 3- . abhinīlanetto hoti . gopakhumo hoti . uṇṇā bhamukantare jātā hoti odātā mudu tūlasannibhā . yaṃpi bhikkhave mahāpurisassa uṇṇā bhamukantare jātā hoti odātā mudu tūlasannibhā idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {130.5} Puna caparaṃ bhikkhave mahāpuriso uṇhīsasīso hoti . Yaṃpi bhikkhave mahāpuriso uṇhīsasīso hoti idaṃpi bhikkhave mahāpurisassa mahāpurisalakkhaṇaṃ bhavati . imāni kho tāni bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti . saṅkhittaṃ . sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado . imāni kho bhikkhave dvattiṃsa mahāpurisassa mahāpurisalakkhaṇāni bāhirakāpi isayo dhārenti no ca kho te jānanti imassa kammassa katattā .pe. Imaṃ lakkhaṇaṃ paṭilabhatīti. [131] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno daḷhasamādāno ahosi kusalesu dhammesu avatthitasamādāno kāyasucarite vacīsucarite manosucarite dānasaṃvibhāge sīlasamādāne uposathupavāse matteyyatāya petteyyatāya @Footnote: 1 Yu. avivaradanto . 2 Yu. pahūlājivho . 3 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page160.

Sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu . so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . so tattha aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi . So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. [132] Supatiṭṭhitapādo hoti samaṃ pādaṃ bhūmiyaṃ nikkhipati samaṃ uddharati samaṃ sabbāvantehi pādatalehi bhūmiṃ phusati. So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato . Tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. So imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlamanimittamakaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena abhivijiya ajjhāvasati rājā samāno kiṃ labhati akkhambhiyo 1- hoti kenaci @Footnote: 1 Yu. avikkhambhiyo.

--------------------------------------------------------------------------------------------- page161.

Manussabhūtena paccatthikena paccāmittena rājā samāno idaṃ labhati . sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado buddho samāno kiṃ labhati akkhambhiyo hoti abbhantarehi vā bāhirehi vā paccatthikehi [1]- paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ . buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [133] Sacce ca dhamme ca dame ca saṃyame soceyyasīlālayuposathesu ca pāṇe 2- ahiṃsāya asāhase rato daḷhaṃ samādāya samantamācari 3-. So tena kammena tidivaṃ apakkami 4- sukhañca khiḍḍā ratiyo ca annubhi 5- tato cavitvā punarāgato idha samehi pādehi phusī basundharaṃ. Byākaṃsu veyyañjanikā samāgatā samappatiṭṭhassa na hoti khambhanā gihissa vā pabbajitassa vā pana 6- taṃ lakkhaṇaṃ bhavati tadatthajotakaṃ. @Footnote: 1 Yu. vā. 2 Ma. Yu. dāne. 3 Ma. Yu. samattamācari. 4 Ma. Yu. divaṃ samakkami. @5 Ma. anvabhi. Yu. ānubhi. 6 Ma. Yu. puna.

--------------------------------------------------------------------------------------------- page162.

Akkhambhiyo hoti agāramāvasaṃ parābhibhū sattubhi nappamaddano manussabhūtenidha hoti 1- kenaci akkhambhiyo tassa phalena kammuno. Sace va 2- pabbajjamupeti tādiso nekkhammachandābhirato vicakkhaṇo aggo na so gacchati jātu khambhanaṃ 3- naruttamo esa hi tassa dhammatāti. [134] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa sukhāvaho 4- ahosi ubbegauttāsabhayaṃ apanuditā dhammikañca rakkhāvaraṇaguttiṃ saṃvidhātā saparivārañca dānaṃ adāsi . so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . so tattha aññe deve dasahi ṭhānehi adhigaṇhāti .pe. so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati heṭṭhāpādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni suvibhattantarāni. {134.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāparivāro hoti mahāssa honti parivārā 5- brāhmaṇagahapatikā @Footnote: 1 Yu. manussabhūtena na hoti. 2 Ma. Yu. ca. 3 Yu. gabbhaṃ. 4 Yu. bahujanasukhāya. @5 Yu. mahāssa hoti parivāro. evamupari.

--------------------------------------------------------------------------------------------- page163.

Negamā jānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā 1- kumārā rājā samāno idaṃ labhati . sace 2- agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado buddho samāno kiṃ labhati mahāparivāro hoti mahāssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [135] Pure puratthā purimāsu jātisu manussabhūto bahunaṃ sukhāvaho ubbegauttāsabhāyāpanūdano guttīsu rakkhāvaraṇesu ussuko. So tena kammena tidivaṃ apakkami sukhañca khiḍḍā ratiyo ca annubhi tato cavitvā punarāgato idha cakkāni pādesu duvesu vindati samantanemīni sahassarāni 3- ca. Byākaṃsu veyyañjanikā samāgatā disvā kumāraṃ satapuññalakkhaṇaṃ parivāravā hessati sattumaddano tathā hi cakkāni samantanemini. @Footnote: 1 Ma. Yu. bhogiyā evamupari . 2 Yu. sace pana . 3 Yu. sahassārāni ca.

--------------------------------------------------------------------------------------------- page164.

Sace na pabbajjamupeti tādiso vatteti cakkaṃ paṭhaviṃ pasāsati tassānuyantā idha 1- bhavanti khattiyā mahāyasā 2- saparivārayanti 3- naṃ. Sace va 4- pabbajjamupeti tādiso nekkhammachandābhirato vicakkhaṇo devā manussāsurasakkarakkhasā 5- gandhabbanāgā vihaṅgā 6- catuppadā anuttaraṃ devamanussapūjitaṃ mahāyasā saparivārayanti naṃ. [136] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī vihāsi . so tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati āyatapaṇhi ca hoti dīghaṅgulī ca brahmujugatto ca. {136.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati dīghāyuko hoti ciraṭṭhitiko dīghamāyupāleti na sakkā hoti antarā jīvitā voropetuṃ kenaci manussabhūtena paccatthikena @Footnote: 1 Ma. tassānuyantādha. Yu. tassānuyuttā idha. 2 Ma. Yu. mahāyasaṃ. @3 Ma. saṃpari.... Yu. sampari.... 4 Ma. Yu. ca . 5 Yu. devamanussa.... @6 Ma. Yu. vihagā.

--------------------------------------------------------------------------------------------- page165.

Paccāmittena rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati dīghāyuko hoti ciraṭṭhitiko dīghamāyupāleti na sakkā hoti antarā jīvitā voropetuṃ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [137] Maraṇavadhabhayamattano viditvā paṭivirato paraṃ maraṇāya ahosi tena so 1- sucaritena saggamagamāsi 2- sukataphalavipākamanubhosi. Caviya punaridhāgato samāno paṭilabhati idha tīṇi lakkhaṇāni bhavati vipuladīghapāsuṇiko 3- brahmāva sujju 4- subho sujātagatto. Subhujo susū 5- susaṇṭhito sujāto mudutalunaṅguliyassa honti dīghā tībhi purisalakkhaṇebhi 6- cirayāpanāya 7- kumāramādisanti. Bhavati yadi gihī ciraṃ yapeti cirataraṃ pabbajati yadi tato hi @Footnote: 1 Ma. Yu. ayaṃ na dissati. 2 Ma. Yu. saggamaggamā. 3 Ma. ... pāsaṇhiko. @Yu. ...pāṇiko. 4 Yu. brahmā viyujju. 5 Ma. Yu. susu. @6 Ma. Yu. purisavaraggalakkhaṇehi . 7 Ma. Yu. cirayapanāya.

--------------------------------------------------------------------------------------------- page166.

Yāpayati [1]- vasiddhibhāvanāya iti dīghāyukatāya tannimittanti. [138] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno dātā ahosi paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ . so tassa kammassa katattā upacitattā .pe. kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati .pe. so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati sattassa ussadā 2- honti ubhosu hatthesu ussadā honti ubhosu pādesu ussadā honti ubhosu aṃsakūṭesu ussadā honti khandhe ussadā honti 3-. {138.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati lābhī hoti paṇītānaṃ rasitānaṃ khādanīyānaṃ bhojanīyānaṃ sāyanīyānaṃ lehanīyānaṃ pānānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [139] Khajjabhojanaṃ atha lehasāyitaṃ 4- uttamaggarasadāyako ahu tena so sucaritena kammunā nandavane 5- ciramabhippamodati. @Footnote: 1 Ma. ca. 2 Ma. sattussado hoti sattassa ussadā. Yu. sattussado hoti @sattussadā. 3 Ma. Yu. ussado hoti. 4 Ma. Yu. leyyasāyiyaṃ. 5 Ma. Yu. nandane.

--------------------------------------------------------------------------------------------- page167.

Satta cussade 1- idhādhigacchati hatthapādamudutalañca 2- vindati āhu byañjananimittakovidā khajjabhojanarasalābhitāya 3-. Na 4- taṃ 5- gihissapi tadatthajotakaṃ pabbajjaṃpi ca 6- tadādhigacchati khajjabhojanassa lābhiruttamaṃ 7- āhu sabbagihibandhanacchidanti. [140] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno catūhi saṅgahavatthūhi janasaṅgahiko 8- ahosi dānena piyavācena 9- atthacariyāya samānattatāya . So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati . so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati mudutalahatthapādo 10- ca 11- hoti jālahatthapādo ca. {140.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati susaṅgahita- parijano hoti susaṅgahitassa honti brāhmaṇagahapatikā negamā @Footnote: 1 Yu. satta vussade. 2 Ma. Yu. ... mudutañca. 3 Ma. khajjabhojjarasalābhitāya naṃ. @Yu. khajjabhojjarasalābhitāya. 4 Ma. nasaddo na dissati. 5 Ma. yaṃ. 6-11 Yu. casaddo @na dissati. 7 Ma. Yu. khajjabhojjarasalābhiruttamaṃ. 8 Ma. janaṃ saṅgāhiko. Yu. janaṃ @saṅgahitā. 9 Ma. piyavajjena. Yu. peyyavācena. 10 Ma. Yu. mudutalunahatthapādo.

--------------------------------------------------------------------------------------------- page168.

Jānapadā 1- gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati susaṅgahitaparijano hoti susaṅgahitassa 2- honti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca . Tatthetaṃ vuccati [141] Dānaṃpi catthacariyatañca 3- piyavadatañca samānachandañca 4- kariya cariya susaṅgahaṃ bahunnaṃ anavamatena guṇena yāti saggaṃ. Caviya punaridhāgato samāno karacaraṇamudukañca 5- jālino ca atirucirasuvaggadassaneyyaṃ 6- paṭilabhati daharo susukumāro. Bhavati parijanassa vo vidheyyo mahimaṃ āvasito 7- susaṅgahito piyavadū hitasukhataṃ jigiṃsamāno abhirucitāni guṇāni ācarati. Yadi pajahati 8- sabbakāmabhogaṃ 9- kathayati dhammakathaṃ jino janassa @Footnote: 1 Ma. Yu. negamajānapadā. 2 Ma. Yu. susaṅgahitāssa. 3 Yu. dānampi ca atthacariyatampi @ca. 4 Ma. piyavāditañca samānattatañca. 5 Ma. Yu. ... mudutañca. 6 Ma. Yu. ... @suvaggu ... . 7 Yu. āvasiko. 8 Ma. Yu. yadi ca jahati. @9 Yu. sabbakāmaguṇabhogaṃ.

--------------------------------------------------------------------------------------------- page169.

Vacanapaṭikarassābhippasannā sutvāna dhammānudhammamācarantīti. [142] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno atthūpasañhitaṃ dhammūpasañhitaṃ vācaṃ bhāsitā ahosi bahujanaṃ nidasseti 1- pāṇīnaṃ hitasukhāvaho [2]- dhammayāgī . so tassa kammassa katattā upacitattā vipulattā .pe. So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati ussaṅkhapādo ca hoti uddhaggalomo ca. {142.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca kāmabhogīnaṃ rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [143] Atthadhammaṃ saṅgahitaṃ 3- pure tiraṃ 4- eriyaṃ 5- bahujanaṃ nidaṃsayi pāṇinaṃ hitasukhāvaho ahu dhammayāgaṃ assajji 6- amaccharī. Tena so sucaritena kammunā @Footnote: 1 Ma. nidaṃsesi. Yu. nidaṃseti. 2 Yu. ahu. 3 Ma. Yu. atthadhammasahitaṃ. 4 Ma. Yu. @giraṃ. 5 Ma. Yu. erayaṃ. 6 Ma. dhammayāgamayaji. Yu. dhammayāgamassaji.

--------------------------------------------------------------------------------------------- page170.

Sugatiṃ vajati tattha modati lakkhaṇāni ca duve idhāgato uttamasukhatāya 1- vindati 2-. Ubbhamuppatitalomavā saso pādagaṇṭhirahu sādhu saṇṭhitā maṃsalohitācitā tacotthaṭā 3- uparijānu sobhanā 4- ahu. Gehamāvasati ce tathāvidho aggataṃ vajati kāmabhoginaṃ tena uttaritarañca 5- na vijjati jambudīpaṃ abhibhuyya iriyati 6-. Pabbajjāpi ca 7- anomanikkamo aggataṃ vajati sabbapāṇinaṃ tena uttaritaro na vijjati sabbalokaṃ abhibhuyya viharatīti. [144] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sakkaccaṃ vācetā ahosi sippaṃ vā vijjaṃ vā caraṇaṃ vā kammaṃ vā kintīme khippaṃ 8- vijāneyyuṃ khippaṃ sampaṭipajjeyyuṃ na ciraṃ kiliseyyunti . so tassa kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato @Footnote: 1 Ma. uttamappamukhatāya. 2 Yu. uttamasukhāni saṃvindati. 3 Yu. tacotatā. @4 Ma. uparicaraṇasobhanā. Yu. upari ca pana sobhanā. 5 Ma. Yu. uttaritaro. @6 Yu. irīyati. 7 Ma. Yu. pabbajjampi ca. 8 Yu. ajāneyyuṃ.

--------------------------------------------------------------------------------------------- page171.

Samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati eṇijaṅgho hoti. {144.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati yāni tāni rājārahāni rājaṅgāni rājūpabhogāni rājānucchavikāni tāni khippaṃ paṭilabhati rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati yāni tāni samaṇārahāni samaṇaṅgāni samaṇūpabhogāni samaṇānucchavikāni tāni khippaṃ paṭilabhati buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [145] Sippesu vijjācaraṇesu kammesu 1- kathaṃ vijāneyyu 2- lahunti 3- icchati yatūpaghātāya na hoti kassaci vāceti khippaṃ na ciraṃ kilissati. Taṃ kammaṃ katvā kusalaṃ sukhudrayaṃ jaṅghā manuññā labhate susaṇṭhitā vattā sujātā anupubbamuggatā uddhaggalomā sukhumattacotthaṭā 4-. Eṇeyyajaṅghoti tamāhu puggalaṃ sampattiyā khippamidhāhu lakkhaṇaṃ ekekalomāni 5- yadābhikaṅkhati apabbajaṃ khippamidhādhigacchati. @Footnote: 1 Yu. kammasu. 2 Ma. vijāneyyuṃ. 3 Yu. vijāney ya lahūti. 4 Yu. ... cotatā. @5 Ma. gehānulomāni.

--------------------------------------------------------------------------------------------- page172.

Sace va 1- pabbajjamupeti tādiso nekkhammachandābhirato vicakkhaṇo anucchavikassa yadānulomiyaṃ 2- taṃ vindati khippamanomanikkamoti 3-. [146] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā paripucchitā ahosi kiṃ bhante kusalaṃ kiṃ akusalaṃ kiṃ sāvajjaṃ kiṃ anavajjaṃ kiṃ sevitabbaṃ kiṃ na sevitabbaṃ kiṃ me kariyamānaṃ dīgharattaṃ ahitāya dukkhāya assa kiṃ vā pana me kariyamānaṃ dīgharattaṃ hitāya sukhāya assāti . so tassa kammassa katattā upacitattā ussannattā .pe. so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati sukhumacchavi hoti sukhumattā chaviyā rajojallaṃ kāye na upalippati. {146.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāpañño [4]- nāssa hoti koci paññāya sadiso vā seṭṭho 5- vā kāmabhogīnaṃ rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati mahāpañño hoti puthupañño hāsapañño javanapañño tikkhapañño nibbedhikapañño nāssa hoti koci paññāya sadiso vā seṭṭho 5- vā sabbasattānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca . @Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ...lomikaṃ. 3 Ma. ...vikkamoti. 4 Ma. Yu. hoti. @5 Yu. visiṭṭho.

--------------------------------------------------------------------------------------------- page173.

Tatthetaṃ vuccati [147] Pure puratthā purimāsu jātisu aññātukāmo paripucchitā ahu sussusitā pabbajitaṃ upāsitā atthantaro atthakathaṃ nisāmayi. Paññāpaṭilābhagatena 1- kammunā manussabhūto sukhumacchavī ahu byākaṃsu uppāṭanimittakovidā 2- sukhumāni atthāni avecca dakkhati 3-. Sace na pabbajjamupeti tādiso vatteti cakkaṃ paṭhaviṃ pasāsati atthānusiṭṭhīsu pariggahesu ca na tena seyyo sadiso na 4- vijjati. Sace va 5- pabbajjamupeti tādiso nekkhammachandābhirato vicakkhaṇo paññāvisiṭṭhaṃ labhate anuttaraṃ pappoti bodhiṃ varabhūrimedhasoti. [148] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo bahunnaṃpi 6- vutto samāno nābhisajji na kuppi na byāpajji @Footnote: 1 Yu. ...katena. 2 Ma. Yu. uppāda.... 3 Ma. dakkhiti. 4 Ma. ca. Yu. va. @5 Ma. ca. Yu. vasaddo na dissati. 6 Ma. Yu. bahumpi.

--------------------------------------------------------------------------------------------- page174.

Na patiṭṭhayi na kopañca dosañca appaccayañca pātvākāsi dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ 1- khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ . so tassa kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati suvaṇṇavaṇṇo hoti kāñcanasannibhataco. {148.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ rājā samāno idaṃ labhati .pe. Buddho samāno kiṃ labhati lābhī hoti sukhumānaṃ mudukānaṃ attharaṇānaṃ pāpuraṇānaṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [149] Akkodhañca adhiṭṭhahi adāsi 2- dānañca vatthāni sukhumāni succhavīni purimatarabhave ṭhito abhivisajji mahimiva suro abhivassaṃ 3-. Taṃ katvāna ito cuto dibbamupapajji sukataṃ phalavipākamanubhutvā kanakatanupaṭiko 4- idhābhibhavati 5- suravarataroriva indo. @Footnote: 1 Ma. pāvuraṇānaṃ. 2 Yu. adāsi ca. 3 Yu. ābhivassaṃ. 4 ... tanusannibho. @5 Yu. idha bhavati.

--------------------------------------------------------------------------------------------- page175.

Gehañcāvasati 1- naro apabbajjamicchaṃ mahatiṃ 2- mahiṃ pasāsati 3- pasayha sahidha sattaratanaṃ 4- paṭilabhati vipulasukhumacchavisuciñca 5-. Lābhī acchādanavatthamokkhapāpuraṇānaṃ bhavati yadi anagāriyatamupeti suhitapurimakataphalaṃ anubhavati na bhavati katassa panāsoti. [150] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno cirappanaṭṭhe sucirappavāsine 6- ñātimitte suhajje sakhino samānetā ahosi mātaraṃpi puttena samānetā ahosi puttaṃpi mātarā samānetā ahosi pitaraṃpi puttena samānetā ahosi puttaṃpi pitarā samānetā ahosi pitaraṃpi 7- bhātarā samānetā ahosi bhātaraṃpi bhaginiyā samānetā ahosi bhaginiṃpi bhātarā samānetā ahosi samaggiṃ katvā ca abbhanumoditā ahosi . so tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati kosohitavatthaguyho hoti. {150.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati pahūtaputto ahosi 8- parosahassaṃ kho panassa puttā @Footnote: 1 Yu. gehamāvasati. 2 Ma. Yu. mahati. 3 Ma. Yu. anusāsati. 4 Yu. pasayha @abhivasanavarataraṃ. 5 Yu. vipulaṃ sukhumañca succhaviñca. 6 Ma. Yu. sucirappavāsino. @7 Ma. Yu. bhātarampi. 8 Ma. Yu. hoti.

--------------------------------------------------------------------------------------------- page176.

Bhavanti sūrā vīraṅgarūpā parasenappamaddanā rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati pahūtaputto ahosi anekasahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [151] Pure puratthā purimāsu jātisu cirappanaṭṭhe sucirappavāsino ñātīsuhajje sakhino samānayi samaggi katvā ca 1- anumoditā ahu. So tena kammena tidivaṃ apakkami 2- sukhañca khiḍḍā ratiyo ca annubhi 3- tato cavitvā punarāgato idha kosohitaṃ vindati vatthachādiyaṃ. Pahūtaputto bhavati 4- tathāvidho parosahassañca 5- bhavanti atrajā 6- sūrā ca vīrā ca amittatāpanā gihissa pītījananā 7- piyaṃ vadā. Pahutarā 8- pabbajitassa iriyato puttā bhavanti vacanānusārino 9- gihissa vā pabbajitassa vā pana 10- taṃ lakkhaṇaṃ bhavati 11- tadatthajotakanti. @Footnote: 1 Ma. casaddo na dissati. 2 Ma. Yu. divaṃ samakkami. 3 Ma. anvabhi. Yu. ānubhi. @4 Ma. bhavatī. 5 Yu. paro sahassassa. 6 Yu. atujā. 7 Ma. pīti jananā. @8 Ma. Yu. bahutarā. 9 Yu. vacanānucārino. 10 Ma. Yu. puna. 11 Ma. jāyati.

--------------------------------------------------------------------------------------------- page177.

[152] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno mahājanasaṅgāhakaṃ samekkhamāno samaṃ jānāti 1- sāmaṃ jānāti purisaṃ jānāti purisavisesaṃ jānāti ayamidamarahati ayamidamarahatīti tattha tattha visesatthakaro pure 2- ahosi . so tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati nigrodhaparimaṇḍalo ca hoti ṭhitoyeva anonamanto ubhohi pāṇitalehi jannukāni parimasati parimajjati. {152.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakoṭṭhāgāro 3- rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati aḍḍho hoti mahaddhano mahābhogo tassimāni dhanāni honti seyyathīdaṃ saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [153] Tuliya 4- pavicaya 5- cintayitvā mahājanasaṅgāhakaṃ 6- samekkhamāno ayamidamarahatīti 7- tattha tattha purisavisesaṅkaro pure ahosi. @Footnote: 1 Yu. saṃjānāti. 2 Yu. purisavisesakaro. 3 Ma. Yu. paripuṇṇako sakoṭṭhāgāro. @4 Yu. tulaya. 5 Ma. paṭivicaya. Yu. paviceyya. 6 Ma. ... saṅgahanaṃ. @Yu. ...saṅgahataṃ. 7 Ma. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page178.

Samā ca panaṭṭhito 1- anonamanto phusati karehi ubhohi jannukāni mahiruhapparimaṇḍalo ahosi sucaritakammavipākasesakena. Bahuvividhanimittalakkhaṇaññū abhinipuṇā manujā byākariṃsu bahuvividhagihīnaṃ arahāni 2- paṭilabhati daharo susū kumāro idha ca 3- mahipatissa kāmabhogā gihīpatirūpakā bahū bhavanti yadi 4- pajahati sabbakāmabhogaṃ labhati anuttaraṃ uttamaṃ dhanagganti. [154] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo kintīme saddhāya vaḍḍheyyuṃ sīlena vaḍḍheyyuṃ sutena vaḍḍheyyuṃ buddhiyā vaḍḍheyyuṃ 5- cāgena vaḍḍheyyuṃ dhammena vaḍḍheyyuṃ paññāya vaḍḍheyyuṃ dhanadhaññena vaḍḍheyyuṃ khettavatthunā vaḍḍheyyuṃ dvipadacatuppadehi vaḍḍheyyuṃ puttadārehi vaḍḍheyyuṃ dāsakammakaraporisehi vaḍḍheyyuṃ ñātīhi vaḍḍheyyuṃ mittehi vaḍḍheyyuṃ bandhavehi vaḍḍheyyunti . so tassa @Footnote: 1 Ma. mahiṃ ca pana ṭhito. Yu. sa hi ca pana ṭhito. 2 Yu. ārahāni. 3 Yu. casaddo @na dissati. 4 Ma. Yu. yadica. 5 Ma. Yu. buddhiyā vaḍḍheyyunti na dissati.

--------------------------------------------------------------------------------------------- page179.

Kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati sīhapubbaddhakāyo ca hoti pittantaraṃso 1- ca samavaṭṭakkhandho ca. {154.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. Rājā samāno kiṃ labhati aparihānadhammo hoti na parihāyati dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi na parihāyati sabbasampattiyā rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati aparihānadhammo hoti na parihāyati saddhāya sīlena sutena cāgena paññāya na parihāyati sabbasampattiyā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [155] Saddhāya sīlena sutena buddhiyā cāgena dhammena bahūhi sādhubhi dhanena dhaññena ca khettavatthunā puttehi dārehi catuppadehi ca ñātīhi mittehi ca bandhavehi balena vaṇṇena sukhena cūbhayaṃ kathaṃ na hāyeyyunti 2- parehi 3- icchati addhaṃ samiddhañca 4- panābhikaṅkhati. Sasīhapubbaddhasusaṇṭhito ahu @Footnote: 1 Ma. Yu. citantaraṃso. 2 Ma. Yu. itisaddo na dissati. 3 Ma. Yu. pareti. @4 Ma. Yu. atthassa middhī ca.

--------------------------------------------------------------------------------------------- page180.

Samavaṭṭakkhandho ca pittantaraṃso pubbe suciṇṇena katena kammunā ahāniyaṃ pubbanimittamassataṃ. Gihīpi dhaññena dhanena vaḍḍhati puttehi dārehi catuppadehi ca akiñcano pabbajito anuttaraṃ pappoti sambodhimahānadhammatanti 1-. [156] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno sattānaṃ avihesakajātiko 2- ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā . so tassa kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati rasaggasaggī hoti uddhaggassa rasaharaṇiyo gīvāyaṃ jātā honti samavāharasaharaṇiyo 3-. {156.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati @Footnote: 1 Ma. Yu. sambodhiṃ asahānadhammatanti. 2 Ma. Yu. aviheṭhakajātiko. @3 Ma. samābhivāhiniyo. Yu. samabhivāhiniyo.

--------------------------------------------------------------------------------------------- page181.

[157] Na pāṇinā na ca pana daṇḍaleḍḍunā 1- satthena vā maraṇavadhena vā pana 2- ubbādhanāya paritajjanāya vā na viheṭhayī janatamaheṭhako 3- ahu. Teneva so sugatisu pecca 4- modati sukhapphalaṃ kiriya 5- sukhāni vindati pāmuñjasā 6- rasaharaṇī susaṇṭhitā idhāgato labhati rasaggisaggitaṃ 7-. Tenāhu naṃ abhinipuṇā 8- vicakkhaṇā ayaṃ naro sukhabahulo bhavissati gihissa vā pabbajitassa vā pana 2- taṃ lakkhaṇaṃ bhavati tadatthajotakanti. [158] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno na ca 9- visaṭaṃ na ca visāvi 10- na ca 11- pana vidheyyapekkhitā 12- uju 13- tathā pasaṭamujumano 14- hutvā ujupekkhitā ahosi 15- piyacakkhunā bahujanaṃ udakkhitā 16- ahosi. So tassa kammassa katattā upacittatā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati abhinīlanetto @Footnote: 1 Ma. na pāṇidaṇḍehi panātha leḍḍunā. 2 Yu. puna. 3 Yu. na heṭhayī janatumaheṭhako. @4 Ma. Yu. sugatimupecca. 5 Ma. Yu. kariya. 6 Ma. samojasā. Yu. sampajjasā. @7 Ma. Yu. rasaggasaggitaṃ. 8 Ma. atinipuṇā. 9-11 Yu. casaddo na dissati. 10 Ma. @visāci. Yu. visācitaṃ. 12 Ma. Yu. viceyyapekkhitā. 13 Ma. ujuṃ. 14 Yu. ... @mudumano. 15 Ma. Yu. hutvā ujupekkhitā ahosīti pāṭhattayaṃ natthi. 16 Ma. Yu. @udikkhitā.

--------------------------------------------------------------------------------------------- page182.

Ca hoti gopakhumo ca. {158.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati piyadassano hoti bahuno janassa piyo hoti manāpo brāhmaṇagahapatikānaṃ negamajānapadānaṃ gaṇakamahāmattānaṃ anīkaṭṭhānaṃ dovārikānaṃ amaccānaṃ pārisajjānaṃ rājūnaṃ bhogikānaṃ 1- kumārānaṃ rājā samāno idaṃ labhati .pe. Buddho samāno kiṃ labhati piyadassano hoti bahuno janassa piyo hoti manāpo ca 2- bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ devānaṃ manussānaṃ asurānaṃ nāgānaṃ gandhabbānaṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca . Tatthetaṃ vuccati [159] Na ca visaṭaṃ na ca visāvi na ca pana vidheyyapekkhitā uju tathā pasaṭamujumano 3- piyacakkhunā bahujanaṃ udakkhitā. Sugatisu so phalavipākaṃ anubhavati tattha modati idha ca 4- bhavati gopakhumo abhinīlanettanayano sudassano. Abhiyogino ca nipuṇā bahupadanimittakovidā gopakhumanayanakusalā 5- manujā @Footnote: 1 Ma. Yu. bhogiyānaṃ. 2 Ma. Yu. casaddo na dissati. 3 Yu. ...mudumano. @4 Ma. Yu. ca pana . 5 Ma. Yu. sukhumanayanakusalā.

--------------------------------------------------------------------------------------------- page183.

Piyadassanoti abhinandasanti 1- naṃ. Piyadassano gihī santo ca bhavati bahujanapiyāyako 2- yadi pana 3- bhavati gihi samaṇo 4- hoti piyo bahūnaṃ sokanāsanoti. [160] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno bahujanapubbaṅgamo ahosi kusalesu dhammesu bahujanapāmokkho kāyasucaritena vacīsucaritena manosucaritena 5- dānasaṃvibhāge sīlasamādāne uposathūpavāse matteyyatāya 6- petteyyatāya sāmaññatāya brahmaññatāya kulejeṭṭhāpacāyitāya aññataraññataresu ca 7- adhikusalesu dhammesu . so tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato samāno idaṃ mahāpurisalakkhaṇaṃ paṭilabhati uṇhīsasīso hoti. {160.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāssa jano anvāyiko hoti brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati mahāssa jano anvāyiko hoti bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati . @Footnote: 1 Ma. Yu. abhiniddisanti. 2 Ma. bahujanapiyāyito. Yu. bahūnnaṃ piyāyito. @3 Ma. Yu. yadica na. 4 gihī samaṇo hoti. 5 Ma. Yu. kāyasucarite vacīsucarite @manosucarite . 6 Yu. metteyyatāya. 7 Yu. casaddo na dissati.

--------------------------------------------------------------------------------------------- page184.

Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [161] Pubbaṅgamo sucaritesu ahu dhammesu dhammacariyābhirato anvāyiko bahujanassa ahu saggesu vedayitha 1- puññaphalaṃ. Vedayitvā 2- so sucaritassa phalaṃ uṇhīsasīsattamidhajjhagamā byākaṃsu byañjananimittadharā pubbaṅgamo bahujanaṃ hessati 3-. Paṭibhogiyāni 4- manujesu idha pubbepi tassa abhiharanti tadā yadi khattiyo bhavati bhūmipati paṭihārakaṃ bahujane labhati. Atha ceva pabbajati so manujo dhammesu hoti paguṇo visavī tassānusāsanaguṇābhirato 5- anvāyiko bahujano bhavatīti. [162] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno musāvādaṃ pahāya musāvādā paṭivirato ahosi saccavādī saccasandho theto paccayiko avisaṃvādako @Footnote: 1 Ma. Yu. vedayittha. 2 Yu. veditvā. 3 Yu. bahunnaṃ hessatāyaṃ. @4 Ma. paṭibhogiyā . 5 Ma. tassānusāsaniguṇābhirato. Yu. tassānusāsanī guṇābhirato.

--------------------------------------------------------------------------------------------- page185.

Lokassa . so tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati ekekalomo ca hoti uṇṇā ca bhamukantare jātā hoti odātā mudu tūlasannibhā. {162.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati mahāssa jano upavattati brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati mahāssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati . Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [163] Saccappaṭiñño purimāsu jātisu advejjhavāco alikaṃ vivajjayi na so visaṃvādayitāpi kassaci bhūtena tacchena tathena bhāsayi 1-. Setā susukkā sumudu 2- tūlasannibhā uṇṇā sujātā bhamukantare ahu na lomakūpesu duve ajāyisuṃ ekekalomūpacitaṅgavā ahu. Taṃ lakkhaṇaññū bahavo samāgatā @Footnote: 1 Yu. tosayi. 2 Ma. Yu. mudu.

--------------------------------------------------------------------------------------------- page186.

Byākaṃsu uppāṭanimittakovidā 1- uṇṇā ca lomā ca yathā susaṇṭhitā upavattati 2- īdisakaṃ bahujano 3-. Gihīpi 4- santaṃ upavattati jano bahu puratthā pakatena kammunā akiñcanaṃ pabbajitaṃ anuttaraṃ buddhaṃpi santaṃ upavattati janoti. [164] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pisuṇaṃ vācaṃ 5- pahāya pisuṇāya vācāya paṭivirato ahosi ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā ahosi . so tassa kammassa katattā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati cattāḷīsadanto ca 6- hoti aviraḷadanto ca. {164.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno kiṃ labhati abhejjapariso hoti abhejjassa 7- honti parisā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ @Footnote: 1 Ma. Yu. uppāda.... 2 Ma. upavattatī. 3 Yu. edisakaṃ bahujjano. 4 Ma. Yu. @gihimpi. 5 Yu. pisuṇāvācaṃ. 6 Yu. casaddo na dissati. 7 Ma. Yu. @abhejjāssa.

--------------------------------------------------------------------------------------------- page187.

Labhati .pe. buddho samāno kiṃ labhati abhejjapariso hoti abhesajjassa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [165] Savebhutiyaṃ 1- sahitabhedakāriṃ bhedappavaḍḍhanavivādakāriṃ kalahappavaḍḍhanaakiccakāriṃ sahitānaṃ bhedajananiṃ nabhaṇi. Avivādavaḍḍhanakariṃ sugiraṃ 2- bhinnāna sandhijananiṃ 3- abhaṇi kalahaṃ janassa panudi 4- samaṅgī sattehi 5- nandati pamodati ca sugatisu so phalavipākaṃ anubhavati tattha modati dantā idha honti aviraḷā 6- sahitā caturo dasassa mukhajā susaṇṭhitā. Yadi khattiyo bhavati bhūmipati avibhedayassa 7- parisā bhavati 8- samaṇo ca hoti virajo vimalo parisāssa hoti anugatā acalāti. @Footnote: 1 Ma. Yu. vebhūtiyaṃ. 2 Yu. giraṃ. 3 Ma. Yu. bhinnānusandhijananiṃ. 4 Ma. panudī. @5 Ma. Yu. sahitehi. 6 Yu. avirā. 7 Ma. avibhediyāya. Yu. avīheṭhiyāssa. @8 Yu. bhavanti.

--------------------------------------------------------------------------------------------- page188.

[166] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosi . so tassa kammassa katattā upacitattā .pe. so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati pahūtajivho ca hoti brahmassaro ca karavikabhāṇī. {166.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. Rājā samāno kiṃ labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati . .pe. Buddho samāno kiṃ labhati ādeyyavāco hoti ādiyantassa 1- vacanaṃ bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [167] Akkosabhaṇḍanavihesakāriṃ ubbādhakaraṃ 2- bahujanappamaddanaṃ abāḷhagiraṃ so nabhaṇi pharusaṃ madhuraṃ bhaṇi susahitaṃ sakhilaṃ. @Footnote: 1 Ma. Yu. ādiyantissa. 2 Ma. ubbādhikaṃ. Yu. ubbāyikaṃ.

--------------------------------------------------------------------------------------------- page189.

Manaso piyā hadayagāminiyo vācā so erayati kaṇṇasukhā vācā suciṇṇaphalamanubhavi saggesu vedayitha 1- puññaphalaṃ viditvā so sucaritassa phalaṃ brahmassarattamidhajjhagamā jivhāssa hoti vipulā puthulā 2- ādeyyavākyavacano bhavati gihinopi ijjhati yathā bhaṇato atha ce 3- pabbajati so manujo ādiyantassa vacanaṃ janakā 4- bahuno bahuṃ subhaṇitaṃ bhaṇatoti. [168] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno samphappalāpaṃ pahāya samphappalāpā paṭivirato ahosi kālavādī bhūtavādī dhammavādī atthavādī [5]- vinayavādī nidhānavatiṃ vācaṃ bhāsitā [6]- kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ . so tassa kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati sīhahanu hoti. {168.1} So tena lakkhaṇena samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti .pe. rājā samāno @Footnote: 1 Ma. Yu. vedayatha. 2 Yu. thūlā. 3 Yu. cepi. 4 Ma. Yu. janatā. 5 Ma. Yu. @dhammavādī. 6 Ma. Yu. ahosi.

--------------------------------------------------------------------------------------------- page190.

Kiṃ labhati appadhaṃsiko hoti kenaci manussabhūtena paccatthikena paccāmittena rājā samāno idaṃ labhati .pe. buddho samāno kiṃ labhati appadhaṃsiko hoti abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ buddho samāno idaṃ labhati . etamatthaṃ bhagavā avoca . Tatthetaṃ vuccati [169] Na samphappalāpaṃ na vuccaddhatanti 1- avikiṇṇavacanabyapatho ca 2- ahosi ahitamapi 3- ca apanudi hitamapi ca bahujanasukhañca abhaṇi. Taṃ katvāna ito cuto divamupapajji sukataphalavipākamanobhosi 4- caviya punaridhāgato samāno dviduggamavaratarahanuttamalattha. Rājā hoti sudduppadhaṃsiyo manujindo manujādhipati mahānubhāvo tidivapuravarasamo bhavati suravarataroriva indo. Gandhabbāsurasakkarakkhasebhi 5- surebhi 6- @Footnote: 1 Ma. Yu. na muddhataṃ. 2 Ma. casaddo na dissati. Yu. va. 3 Yu. ahitampi ... @hitampi . 4 Ma. Yu. ...nubhosi. 5 Ma. ...yakkharakkhasebhi. 6 Yu. ...rakkhasehi @surehi.

--------------------------------------------------------------------------------------------- page191.

Na hi bhavati suppadhaṃsiyo tathatto yadi bhavati [1]- tathāvidho idha disā ca pati disā ca vidisā cāti. [170] Yaṃpi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno micchāājīvaṃ 2- pahāya sammāājīvena jīvikaṃ kappesi tulākūṭakaṃsakūṭamānakūṭaukkoṭanavañcananikatisāviyogā 3- chedanavadhabandhanaviparāmosaālopasāhasākārā 4- paṭivirato ahosi . So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. So tassa aññe deve dasahi ṭhānehi adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena yasena dibbena sukhena 5- dibbena adhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi . So tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati samadanto ca hoti susukkadāṭho ca. {170.1} So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadaṭṭhāvariyappatto sattaratanasamannāgato . tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ pariṇāyakaratanameva sattamaṃ . Parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā . so imaṃ paṭhaviṃ sāgarapariyantaṃ akhīlaṃ animittaṃ @Footnote: 1 Yu. gihī. 2 Ma. Yu. micchājīvaṃ. 3 Yu. sāciyogā. 4 Ma. ...sahasākārā. @5 Ma. dibbena sukhena dibbena yasena.

--------------------------------------------------------------------------------------------- page192.

Akaṇṭakaṃ iddhaṃ phītaṃ khemaṃ sivaṃ nirabbudaṃ adaṇḍena asatthena dhammena samena 1- abhivijiya ajjhāvasati rājā samāno kiṃ labhati suciparivāro hoti sucissa honti parivārā brāhmaṇagahapatikā negamajānapadā gaṇakamahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogikā kumārā rājā samāno idaṃ labhati . Sace kho pana agārasmā anāgāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado buddho samāno kiṃ labhati suciparivāro hoti sucissa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā asurā nāgā gandhabbā buddho samāno idaṃ labhati. Etamatthaṃ bhagavā avoca. Tatthetaṃ vuccati [171] Micchājīvañca avassaji samena vuttiṃ sucinā so janayittha dhammikena ahitamapi ca apanudi hitamapi ca bahujanasukhañca acari 2-. Sagge vedayati naro suphalāni 3- karitvā nipuṇebhi vidūbhi sabbhi 4- vaṇṇitāni tidivapuravarasamo abhiramati ratikhiḍḍāsamaṅgī. Aladdhā na 5- manussakaṃ bhavaṃ tato caviya 6- puna 7- sukataphalavipākasesakena paṭilabhati lapanajaṃ samamapi @Footnote: 1 Ma. Yu. ayaṃ na dissati. 2 Yu. ācari. 3 Ma. Yu. sukhapphalāni. 4 Yu. samabbhi. @5 Ma. laddhāna. Yu. laddhā. 6 Ma. cavitvāna. 7 Ma. punasaddo na dissati.

--------------------------------------------------------------------------------------------- page193.

Suci ca suvisuddhasusukkaṃ 1-. Taṃ veyyañjanikā samāgatā bahavo byākaṃsu nipuṇā sammatā manujā 2- sucijanaparivāragaṇo bhavati dijasamasukkasucisobhanadanto 3-. Rañño hoti bahujano suciparivāro mahatimaṃ mahimanusāsato ca pasayha na ca janapadatudanaṃ hitamapi ca bahujanasukhaṃ 4- caranti atha ce pabbajati bhavati vipāpo samaṇo samitarajo vivaṭacchado vigatadarathakilamatho imaṃpi ca paraṃpi paramaṃpi ca passati lokaṃ. Tassovādakarā bahugihī ca pabbajitā ca asuci vigarahitapanudipāpassa 5- hi sucībhi 6- parivuto bhavati malakhilakalikilesepanudebhīti 7-. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti 8-. Lakkhaṇasuttaṃ niṭṭhitaṃ sattamaṃ. ------------ @Footnote: 1 Ma. sucisusukkaṃ. Yu. suvisuddhaṃ suvisukkaṃ. 2 Yu. manujindā. 3 Yu. @dijā ... . 4 Ma. ...sukhañca. 5 Ma. garahitaṃ dhunanti pāpaṃ. Yu. vigarahitaṃ dhunanti @pāpaṃ. 6 Ma. sa hi sucībhi. Yu. sa hi suci. 7 Ma. Yu. ...panudetīti. 8 idamavoca @bhagavā .pe. abhinanduntīti ime pāṭhā na dissanti.


             The Pali Tipitaka in Roman Character Volume 11 page 157-193. https://84000.org/tipitaka/read/roman_read.php?B=11&A=3311&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=11&A=3311&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=11&item=130&items=42              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=11&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=11&i=130              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=6&A=2689              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=2689              Contents of The Tipitaka Volume 11 https://84000.org/tipitaka/read/?index_11 https://84000.org/tipitaka/english/?index_11

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]