ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                    Mahādhammasamādānasuttaṃ
     [520]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [521]  Bhagavā  etadavoca  yebhuyyena  bhikkhave  sattā evaṃkāmā
evaṃchandā     evaṃadhippāyā     aho     vata    aniṭṭhā    akantā
amanāpā  [1]-  parihāyeyyuṃ  iṭṭhā kantā manāpā [1]- abhivaḍḍheyyunti
tesaṃ   bhikkhave   sattānaṃ   evaṃkāmānaṃ   evaṃchandānaṃ   evaṃadhippāyānaṃ
aniṭṭhā    akantā    amanāpā   dhammā   abhivaḍḍhanti   iṭṭhā   kantā
manāpā    dhammā    parihāyanti   tatra   tumhe   bhikkhave   taṃ   kissa
hetu  2-  paccethāti  .  bhagavaṃmūlakā  no  bhante  dhammā  bhagavaṃnettikā
bhagavaṃpaṭisaraṇā    sādhu   vata   bhante   bhagavantaṃyeva   paṭibhātu   etassa
bhāsitassa   attho   bhagavato   sutvā   bhikkhū   dhāressantīti  .  tenahi
bhikkhave   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti
kho te bhikkhū bhagavato paccassosuṃ.
     [522]   Bhagavā   etadavoca   idha  bhikkhave  assutavā  puthujjano
ariyānaṃ    adassāvī    ariyadhammassa    akovido   ariyadhamme   avinīto
sappurisānaṃ     adassāvī    sappurisadhammassa    akovido    sappurisadhamme
avinīto  sevitabbe  dhamme  na  jānāti  asevitabbe  dhamme  na jānāti
@Footnote: 1 Po. Ma. dhammā. 2. Sī. Yu. kiṃ hetuṃ.
Bhajitabbe   dhamme   na   jānāti   abhajitabbe   dhamme  na  jānāti .
So   sevitabbe   dhamme   ajānanto   asevitabbe  dhamme  ajānanto
bhajitabbe  dhamme  ajānanto  abhajitabbe  dhamme  ajānanto  asevitabbe
dhamme    sevati    sevitabbe    dhamme    na    sevati    abhajitabbe
dhamme   bhajati   bhajitabbe   dhamme   na   bhajati   .  tassa  asevitabbe
dhamme   sevato   sevitabbe   dhamme   asevato   abhajitabbe   dhamme
bhajato    bhajitabbe    dhamme   abhajato   aniṭṭhā   akantā   amanāpā
dhammā    abhivaḍḍhanti    iṭṭhā   kantā   manāpā   dhammā   parihāyanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasuno.
     {522.1}  Sutavā  ca  kho  bhikkhave  ariyasāvako  ariyānaṃ dassāvī
ariyadhammassa    kovido    ariyadhamme    suvinīto   sappurisānaṃ   dassāvī
sappurisadhammassa   kovido   sappurisadhamme   suvinīto   sevitabbe   dhamme
jānāti   asevitabbe   dhamme   jānāti   bhajitabbe   dhamme   jānāti
abhajitabbe  dhamme  jānāti . So sevitabbe dhamme jānanto asevitabbe
dhamme   jānanto   bhajitabbe   dhamme   jānanto   abhajitabbe   dhamme
jānanto   asevitabbe   dhamme   na  sevati  sevitabbe  dhamme  sevati
abhajitabbe   dhamme   na   bhajati   bhajitabbe   dhamme   bhajati   .  tassa
asevitabbe   dhamme   asevato  sevitabbe  dhamme  sevato  abhajitabbe
dhamme   abhajato   bhajitabbe  dhamme  bhajato  aniṭṭhā  akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
Taṃ kissa hetu evaṃ hetaṃ bhikkhave hoti yathātaṃ viddasunoti.
     [523]   Cattārīmāni  bhikkhave  dhammasamādānāni  katamāni  cattāri
atthi   bhikkhave  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ    dukkhavipākaṃ
atthi    bhikkhave    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākaṃ
atthi     bhikkhave     dhammasamādānaṃ     paccuppannasukhañceva    āyatiñca
sukhavipākaṃ.
     [524]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca      dukkhavipākaṃ     taṃ     aviddhā     1-     avijjāgato
yathābhūtaṃ   nappajānāti   idaṃ   kho   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca    dukkhavipākanti    .   taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā    kantā    manāpā    dhammā   parihāyanti   taṃ   kissa   hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.1}   Tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannasukhaṃ
āyatiṃ     dukkhavipākaṃ     taṃ     aviddhā     avijjāgato     yathābhūtaṃ
nappajānāti      idaṃ      kho       dhammasamādānaṃ      paccuppannasukhaṃ
āyatiṃ    dukkhavipākanti    .     taṃ   aviddhā   avijjāgato   yathābhūtaṃ
nappajānanto   taṃ   sevati   taṃ   na  parivajjeti  .  tassa  taṃ  sevato
@Footnote: 1 Ma. Yu. sabbattha avidavāti dissati.
Taṃ   apparivajjayato   aniṭṭhā   akantā   amanāpā   dhammā  abhivaḍḍhanti
iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu  evaṃ  hetaṃ
bhikkhave hoti yathātaṃ aviddasunoti.
     {524.2}   Tatra   bhikkhave   yamidaṃ  dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho    dhammasamādānaṃ    paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     {524.3}  Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannasukhañceva
āyatiñca  sukhavipākaṃ  taṃ  aviddhā  avijjāgato  yathābhūtaṃ  nappajānāti  idaṃ
kho   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca  sukhavipākanti  .  taṃ
aviddhā  avijjāgato  yathābhūtaṃ  nappajānanto  taṃ sevati taṃ na parivajjeti.
Tassa  taṃ  sevato  taṃ  apparivajjayato  aniṭṭhā  akantā  amanāpā dhammā
abhivaḍḍhanti   iṭṭhā  kantā  manāpā  dhammā  parihāyanti  taṃ  kissa  hetu
evaṃ hetaṃ bhikkhave hoti yathātaṃ aviddasunoti.
     [525]   Tatra  bhikkhave  yamidaṃ  dhammasamādānaṃ  paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   taṃ   viddhā  1-  vijjāgato  yathābhūtaṃ  pajānāti
@Footnote: 1 Ma. Yu. sabbattha vidavāti dissati.
Idaṃ  kho  dhammasamādānaṃ  paccuppannadukkhañceva  āyatiñca  dukkhavipākanti .
Taṃ  viddhā  vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti. Tassa
taṃ  asevato  taṃ  parivajjayato  aniṭṭhā akantā amanāpā dhammā parihāyanti
iṭṭhā  kantā  manāpā  dhammā abhivaḍḍhanti taṃ kissa hetu evaṃ hetaṃ bhikkhave
hoti  yathātaṃ  viddasunoti . Tatra bhikkhave yamidaṃ dhammasamādānaṃ paccuppannasukhaṃ
āyatiṃ   dukkhavipākaṃ  taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannasukhaṃ   āyatiṃ   dukkhavipākanti   .   taṃ   viddhā
vijjāgato yathābhūtaṃ pajānanto taṃ na sevati taṃ parivajjeti.
     {525.1}  Tassa  taṃ  asevato  taṃ  parivajjayato  aniṭṭhā  akantā
amanāpā    dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā
abhivaḍḍhanti   taṃ   kissa   hetu   evaṃ   hetaṃ   bhikkhave   hoti  yathātaṃ
viddasunoti   .   tatra   bhikkhave   yamidaṃ   dhammasamādānaṃ  paccuppannadukkhaṃ
āyatiṃ   sukhavipākaṃ   taṃ  viddhā  vijjāgato  yathābhūtaṃ  pajānāti  idaṃ  kho
dhammasamādānaṃ   paccuppannadukkhaṃ   āyatiṃ   sukhavipākanti   .   taṃ   viddhā
vijjāgato   yathābhūtaṃ   pajānanto   taṃ   na   sevati  taṃ  parivajjeti .
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ   kissa   hetu   evaṃ   hetaṃ  bhikkhave  hoti  yathātaṃ  viddasunoti .
Tatra    bhikkhave   yamidaṃ   dhammasamādānaṃ   paccuppannasukhañceva   āyatiñca
Sukhavipākaṃ    taṃ   viddhā   vijjāgato   yathābhūtaṃ   pajānāti   idaṃ   kho
dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca   sukhavipākanti   .   taṃ
viddhā  vijjāgato  yathābhūtaṃ  pajānanto  taṃ  na  sevati  taṃ  parivajjeti.
Tassa   taṃ   asevato   taṃ   parivajjayato   aniṭṭhā   akantā  amanāpā
dhammā    parihāyanti    iṭṭhā   kantā   manāpā   dhammā   abhivaḍḍhanti
taṃ kissa hetu evaṃ hetaṃ bhikkhave hotiyathātaṃ viddasunoti.
     [526]   Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannadukkhañceva
āyatiñca   dukkhavipākaṃ   .   idha   bhikkhave   ekacco  sahāpi  dukkhena
sahāpi    domanassena    pāṇātipātī    hoti   pāṇātipātapaccayā   ca
dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena   sahāpi  domanassena
adinnādāyī  hoti  adinnādānapaccayā  ca  dukkhaṃ  domanassaṃ paṭisaṃvedeti.
Sahāpi     dukkhena     sahāpi    domanassena    kāmesu    micchācārī
hoti kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.
     {526.1}   Sahāpi  dukkhena  sahāpi  domanassena  musāvādī  hoti
musāvādapaccayā  ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti. Sahāpi dukkhena sahāpi
domanassena   pisuṇavāco   hoti   pisuṇavācapaccayā   ca  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .  sahāpi  dukkhena  sahāpi  domanassena  pharusavāco  hoti
pharusavācapaccayā   ca   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena
sahāpi    domanassena    samphappalāpī    hoti   samphappalāpapaccayā   ca
dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .  sahāpi  dukkhena  sahāpi  domanassena
Abhijjhālu   hoti   abhijjhāpaccayā   ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti .
Sahāpi     dukkhena    sahāpi    domanassena    byāpannacitto    hoti
byāpādapaccayā   ca   dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena
sahāpi    domanassena    micchādiṭṭhi    hoti    micchādiṭṭhipaccayā    ca
dukkhaṃ   domanassaṃ   paṭisaṃvedeti   .   so   kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjati   .  idaṃ  vuccati  bhikkhave
dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.
     [527]   Katamañca   bhikkhave   dhammasamādānaṃ  paccuppannasukhaṃ  āyatiṃ
dukkhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  sukhena sahāpi somanassena
pāṇātipātī  hoti  pāṇātipātapaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti.
Sahāpi     sukhena     sahāpi     somanassena     adinnādāyī    hoti
adinnādānapaccayā   ca   sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi  somanassena  kāmesu  micchācārī  hoti  kāmesu micchācārapaccayā
ca   sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena  sahāpi  somanassena
musāvādī   hoti   musāvādapaccayā   ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
Sahāpi     sukhena     sahāpi     somanassena     pisuṇavāco     hoti
pisuṇavācapaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi  somanassena  pharusavāco  hoti  pharusavācapaccayā  ca  sukhaṃ somanassaṃ
paṭisaṃvedeti   .   sahāpi   sukhena   sahāpi   somanassena   samphappalāpī
hoti    samphappalāpapaccayā    ca    sukhaṃ   somanassaṃ   paṭisaṃvedeti  .
Sahāpi   sukhena   sahāpi   somanassena   abhijjhālu  hoti  abhijjhāpaccayā
ca    sukhaṃ    somanassaṃ    paṭisaṃvedeti    .   sahāpi   sukhena   sahāpi
somanassena    byāpannacitto    hoti    byāpādapaccayā    ca    sukhaṃ
somanassaṃ    paṭisaṃvedeti    .   sahāpi   sukhena   sahāpi   somanassena
micchādiṭṭhi   hoti  micchādiṭṭhipaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
So    kāyassa   bhedā   parammaṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapajjati    .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ   paccuppannasukhaṃ
āyatiṃ dukkhavipākaṃ.
     [528]   Katamañca   bhikkhave  dhammasamādānaṃ  paccuppannadukkhaṃ  āyatiṃ
sukhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  dukkhena sahāpi domanassena
pāṇātipātā     paṭivirato     hoti    pāṇātipātā    veramaṇīpaccayā
ca  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  .  sahāpi  dukkhena  sahāpi domanassena
adinnādānā     paṭivirato     hoti    adinnādānā    veramaṇīpaccayā
ca    dukkhaṃ    domanassaṃ   paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi
domanassena    kāmesu    micchācārā    paṭivirato    hoti    kāmesu
micchācārā   veramaṇīpaccayā   ca   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .
Sahāpi   dukkhena   sahāpi   domanassena   musāvādā   paṭivirato   hoti
musāvādā    veramaṇīpaccayā   ca   dukkhaṃ   domanassaṃ   paṭisaṃvedeti  .
Sahāpi   dukkhena   sahāpi   domanassena   pisuṇāya   vācāya   paṭivirato
hoti    pisuṇāya    vācāya    veramaṇīpaccayā    ca   dukkhaṃ   domanassaṃ
Paṭisaṃvedeti   .  sahāpi  dukkhena  sahāpi  domanassena  pharusāya  vācāya
paṭivirato   hoti   pharusāya  vācāya  veramaṇīpaccayā  ca  dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi  domanassena  samphappalāpā
paṭivirato   hoti   samphappalāpā   veramaṇīpaccayā   ca   dukkhaṃ  domanassaṃ
paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi   domanassena   anabhijjhālu
hoti   anabhijjhāpaccayā   ca   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  .  sahāpi
dukkhena   sahāpi   domanassena  abyāpannacitto  hoti  abyāpādapaccayā
ca    dukkhaṃ    domanassaṃ   paṭisaṃvedeti   .   sahāpi   dukkhena   sahāpi
domanassena     sammādiṭṭhi    hoti    sammādiṭṭhipaccayā    ca    dukkhaṃ
domanassaṃ   paṭisaṃvedeti   .   so   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ    lokaṃ   upapajjati   .   idaṃ   vuccati   bhikkhave   dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [529]    Katamañca   bhikkhave   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca   sukhavipākaṃ  .  idha  bhikkhave  ekacco  sahāpi  sukhena  sahāpi
somanassena     pāṇātipātā     paṭivirato     hoti     pāṇātipātā
veramaṇīpaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi  sukhena sahāpi
somanassena     adinnādānā     paṭivirato     hoti     adinnādānā
veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti   .  sahāpi  sukhena
sahāpi   somanassena   kāmesu   micchācārā   paṭivirato  hoti  kāmesu
micchācārā   veramaṇīpaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti  .  sahāpi
Sukhena   sahāpi   somanassena   musāvādā   paṭivirato  hoti  musāvādā
veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti   .  sahāpi  sukhena
sahāpi    somanassena   pisuṇāya   vācāya   paṭivirato   hoti   pisuṇāya
vācāya   veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ  paṭisaṃvedeti  .  sahāpi
sukhena   sahāpi  somanassena  pharusāya  vācāya  paṭivirato  hoti  pharusāya
vācāya   veramaṇīpaccayā   ca   sukhaṃ   somanassaṃ  paṭisaṃvedeti  .  sahāpi
sukhena  sahāpi  somanassena  samphappalāpā  paṭivirato  hoti  samphappalāpā
veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.
     {529.1}   Sahāpi  sukhena  sahāpi  somanassena  anabhijjhālu  hoti
anabhijjhāpaccayā   ca   sukhaṃ   somanassaṃ   paṭisaṃvedeti  .  sahāpi  sukhena
sahāpi    somanassena   abyāpannacitto   hoti   abyāpādapaccayā   ca
sukhaṃ   somanassaṃ   paṭisaṃvedeti   .   sahāpi  sukhena  sahāpi  somanassena
sammādiṭṭhi   hoti  sammādiṭṭhipaccayā  ca  sukhaṃ  somanassaṃ  paṭisaṃvedeti .
So   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjati  .  idaṃ
vuccati     bhikkhave     dhammasamādānaṃ    paccuppannasukhañceva    āyatiñca
sukhavipākaṃ. Imāni kho bhikkhave cattāri dhammasamādānāni.
     [530]   Seyyathāpi   bhikkhave   tittikālābu  visena  saṃsaṭṭho .
Atha    puriso    āgaccheyya    jīvitukāmo    amaritukāmo    sukhakāmo
dukkhapaṭikkūlo  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho  purisa  ayaṃ  tittikālābu
visena   saṃsaṭṭho   sace   ākaṅkhasi   piva   tassa   taṃ   pivato   ceva
Na   chādessati   vaṇṇenapi   gandhenapi   rasenapi    pivitvā    ca  pana
maraṇaṃ    vā    niggacchasi    maraṇamattaṃ   vā   dukkhanti   .   so   taṃ
appaṭisaṅkhāya   piveyya   nappaṭinissajjeyya   tassa   taṃ   pivato   ceva
na   chādeyya   vaṇṇenapi   gandhenapi   rasenapi  pivitvā  ca  pana  maraṇaṃ
vā   niggaccheyya   maraṇamattaṃ   vā   dukkhaṃ   tathūpamāhaṃ   bhikkhave   imaṃ
dhammasamādānaṃ    vadāmi    yadidaṃ    dhammasamādānaṃ    paccuppannadukkhañceva
āyatiñca dukkhavipākaṃ.
     [531]    Seyyathāpi    bhikkhave    āpānīyakaṃso   vaṇṇasampanno
gandhasampanno  rasasampanno  so  ca  kho  visena  saṃsaṭṭho  .  atha puriso
āgaccheyya    jīvitukāmo   amaritukāmo   sukhakāmo   dukkhapaṭikkūlo  .
Tamenaṃ   evaṃ   vadeyyuṃ   ambho   purisa   āpānīyakaṃso   vaṇṇasampanno
gandhasampanno   rasasampanno   so   ca   kho   visena   saṃsaṭṭho   sace
ākaṅkhasi   piva   tassa   taṃ   pivato   hi   kho   chādessati  vaṇṇenapi
gandhenapi   rasenapi   pivitvā   ca  pana  maraṇaṃ  vā  niggacchasi  maraṇamattaṃ
vā   dukkhanti   .   so   taṃ  appaṭisaṅkhāya  piveyya  nappaṭinissajjeyya
tassa   taṃ   pivato   hi   kho   chādeyya  vaṇṇenapi  gandhenapi  rasenapi
pivitvā   ca   pana   maraṇaṃ   vā   niggaccheyya   maraṇamattaṃ   vā  dukkhaṃ
tathūpamāhaṃ   bhikkhave   imaṃ   dhammasamādānaṃ   vadāmi   yadidaṃ  dhammasamādānaṃ
paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.
     [532]  Seyyathāpi  bhikkhave  pūtimuttaṃ  nānābhesajjehi  saṃsaṭṭhaṃ .
Atha   puriso   āgaccheyya  paṇḍurogī  .  tamenaṃ  evaṃ  vadeyyuṃ  ambho
purisa   idaṃ   pūtimuttaṃ   nānābhesajjehi   saṃsaṭṭhaṃ   sace  ākaṅkhasi  piva
tassa   taṃ   1-   pivato   hi   kho  nacchādessati  vaṇṇenapi  gandhenapi
rasenapi   pivitvā  ca  pana  sukhī  bhavissatīti  2-  .  so  taṃ  paṭisaṅkhāya
piveyya    nappaṭinissajjeyya   tassa   taṃ   pivato   ceva   nacchādeyya
vaṇṇenapi   gandhenapi   rasenapi   pivitvā  ca  pana  sukhī  assa  tathūpamāhaṃ
bhikkhave     imaṃ     dhammasamādānaṃ     vadāmi    yadidaṃ    dhammasamādānaṃ
paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.
     [533]  Seyyathāpi  bhikkhave  dadhi  ca  madhu  ca  sappi  ca phāṇitañca
ekajjhaṃ   saṃsaṭṭhaṃ   .   atha   puriso   āgaccheyya  lohitapakkhandiko .
Tamenaṃ   evaṃ   vadeyyuṃ  ambho  purisa  idaṃ  dadhi  ca  madhu  ca  sappi  ca
phāṇitañca   ekajjhaṃ   saṃsaṭṭhaṃ   sace   ākaṅkhasi  piva  tassa  te  pivato
ceva   chādessati   vaṇṇenapi  gandhenapi  rasenapi  pivitvā  ca  pana  sukhī
bhavissatīti  3-  .  so  taṃ  paṭisaṅkhāya  piveyya  nappaṭinissajjeyya  tassa
taṃ   pivato   ceva   chādeyya   vaṇṇenapi   gandhenapi  rasenapi  pivitvā
ca   pana   sukhī   assa   tathūpamāhaṃ   bhikkhave  imaṃ  dhammasamādānaṃ  vadāmi
yadidaṃ dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.
     [534]  Seyyathāpi  bhikkhave  vassānaṃ  pacchime  māse  saradasamaye
viddhe   vigatavalāhake   deve   ādicco   nabhaṃ  abbhussakkamāno  sabbaṃ
ākāsagataṃ   tamagataṃ   abhivihacca   bhāsati  ca  tapati  ca  virocati  4-  ca
@Footnote: 1 Ma. te. 2-3 Po. Ma. bhavissasīti. 4 Po. Ma. bhāsate ca tapate ca virocate ca.
Evameva    kho    bhikkhave   yadidaṃ   dhammasamādānaṃ   paccuppannasukhañceva
āyatiñca       sukhavipākaṃ      tadaññe      puthusamaṇabrāhmaṇaparappavāde
abhivihacca bhāsati ca tapati ca virocati 1- cāti
     idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
              Mahādhammasamādānasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                           --------
@Footnote: 1 po Ma. bhāsate ca tapate ca virocate cāti.



             The Pali Tipitaka in Roman Character Volume 12 page 563-575. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11406              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11406              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=520&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=520              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7229              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7229              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]