ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                        Vimamsakasuttam
     [535]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
     [536]   Bhagava   etadavoca  vimamsakena  bhikkhave  bhikkhuna  parassa
cetopariyayam     ajanantena     tathagate    samannesana    katabba
sammasambuddho   va   no  va  iti  vinnanayati  .  bhagavammulaka  no
bhante    dhamma    bhagavamnettika   bhagavampatisarana   sadhu   vata   bhante
bhagavantamyeva   patibhatu   etassa   bhasitassa   attho   bhagavato   sutva
bhikkhu   dharessantiti   .   tenahi   bhikkhave  sunatha  sadhukam  manasikarotha
bhasissamiti. Evam bhanteti kho te bhikkhu bhagavato paccassosum.
     [537]   Bhagava   etadavoca  vimamsakena  bhikkhave  bhikkhuna  parassa
cetopariyayam   ajanantena   dvisu   dhammesu   tathagato  samannesitabbo
cakkhusotavinneyyesu    dhammesu    ye   sankilittha   cakkhusotavinneyya
dhamma  samvijjanti  va  te  tathagatassa  no vati. Tamenam samannesamano
evam   janati   ye   sankilittha   cakkhusotavinneyya  dhamma  na  te
tathagatassa samvijjantiti.
     {537.1}    Yato   nam   samannesamano   evam   janati   ye
sankilittha     cakkhusotavinneyya    dhamma    na    te    tathagatassa
samvijjantiti     tato    nam    uttarim    samannesati    ye    vitimissa
cakkhusotavinneyya     dhamma    samvijjanti    va    te    tathagatassa
No   vati   .   tamenam  samannesamano  evam  janati  ye  vitimissa
cakkhusotavinneyya dhamma na te tathagatassa samvijjantiti.
     {537.2}  Yato  nam  samannesamano  evam  janati  ye vitimissa
cakkhusotavinneyya   dhamma   na   te   tathagatassa   samvijjantiti   tato
nam   uttarim   samannesati   ye   vodata   cakkhusotavinneyya   dhamma
samvijjanti   va   te  tathagatassa  no  vati  .  tamenam  samannesamano
evam   janati   ye   vodata   cakkhusotavinneyya  dhamma  samvijjanti
te tathagatassati.
     {537.3}  Yato  nam  samannesamano  evam  janati  ye vodata
cakkhusotavinneyya   dhamma   samvijjanti   te   tathagatassati   tato  nam
uttarim    samannesati   digharattam   samapanno   ayamayasma   imam   kusalam
dhammam   udahu   ittarasamapannoti   .   tamenam   samannesamano   evam
janati    digharattam    samapanno    ayamayasma    imam   kusalam   dhammam
nayamayasma ittarasamapannoti.
     {537.4}  Yato  nam samannesamano evam janati digharattam samapanno
ayamayasma   imam   kusalam   dhammam  nayamayasma  ittarasamapannoti  tato
nam  uttarim  samannesati  natajjhapanno 1- ayamayasma bhikkhu yasappatto 2-
samvijjantassa   idhekacce   adinavati   .   na  tava  bhikkhave  bhikkhuno
idhekacce    adinava   samvijjanti   yava   na   natajjhapanno   hoti
yasappatto   .   yato   ca   kho  bhikkhave  bhikkhu  natajjhapanno  hoti
@Footnote: 1 Ma. Yu. yattajjhapannoti dissati. 2 Yu. yasampattoti dissati.
Yasappatto    athassa    idhekacce   adinava   samvijjanti   .   tamenam
samannesamano    evam   janati   natajjhapanno   ayamayasma   bhikkhu
yasappatto nassa idhekacce adinava samvijjantiti.
     {537.5}  Yato  nam  samannesamano  evam  janati natajjhapanno
ayamayasma   bhikkhu  yasappatto  nassa  idhekacce  adinava  samvijjantiti
tato   nam   uttarim   samannesati   abhayuparato  ayamayasma  nayamayasma
bhayuparato vitaragatta kame na sevati khaya ragassati.
     {537.6}   Tamenam   samannesamano   evam   janati  abhayuparato
ayamayasma   nayamayasma   bhayuparato   vitaragatta  kame  na  sevati
khaya  ragassati  .  tance  bhikkhave  bhikkhum  pare  evam  puccheyyum  ke
panayasmato    akara   ke   anvaya   yenayasma   evam   vadeti
abhayuparato     ayamayasma    nayamayasma    bhayuparato    vitaragatta
kame   na  sevati  khaya  ragassati  .  samma  byakaramano  bhikkhave
bhikkhu   evam   byakareyya   tatha   hi   pana  ayamayasma  sanghe  va
viharanto   eko  va  viharanto  ye  ca  tattha  sugata  ye  ca  tattha
duggata   ye   ca   tattha  ganamanusasanti  ye  ca  idhekacce  amisesu
sandissanti   ye   ca   idhekacce   amisena  anupalitta  nayamayasma
tam  tena  avajanati  .  sammukha  kho  pana  metam  bhagavato  sutam sammukha
patiggahitam     abhayuparatohamasmi     nahamasmi    bhayuparato    vitaragatta
kame na sevami khaya ragassati.
     [538]    Tatra    bhikkhave    tathagato   uttarim   patipucchitabbo
ye    sankilittha   cakkhusotavinneyya   dhamma   samvijjanti   va   te
tathagatassa   no   vati   .   byakaramano   bhikkhave  tathagato  evam
byakareyya   ye   sankilittha   cakkhusotavinneyya   dhamma   na   te
tathagatassa   samvijjantiti   .   ye  vitimissa  cakkhusotavinneyya  dhamma
samvijjanti   va   tathagatassa   no   vati   .   byakaramano  bhikkhave
tathagato   evam  byakareyya  ye  vitimissa  cakkhusotavinneyya  dhamma
na   te  tathagatassa  samvijjantiti  .  ye   vodata  cakkhusotavinneyya
dhamma samvijjanti va te tathagatassa no vati.
     {538.1}  Byakaramano  bhikkhave  tathagato  evam byakareyya ye
vodata    cakkhusotavinneyya    dhamma   samvijjanti   te   tathagatassa
etapathohamasmi  1-  etagocaro  no  ca  tena tammayoti. Evamvadim kho
bhikkhave   sattharam   arahati   savako   upasankamitum   dhammassavanaya  tassa
sattha   dhammam   deseti   uttaruttarim   panitapanitam   kanha  sukkasappatibhagam
yatha   yatha   kho  bhikkhave  bhikkhuno  sattha  dhammam  deseti  uttaruttarim
panitapanitam   kanha   sukkasappatibhagam   tatha   tatha   so   tasmim   dhamme
abhinnaya    idhekaccam   dhammam   dhammesu   nitthangacchati   satthari   pasidati
sammasambuddho    bhagava    svakkhato   bhagavata   dhammo   supatipanno
sanghoti  .  tance  bhikkhave  bhikkhum  punevam  2- puccheyyum ke panayasmato
akara   ke  anvaya  yenayasma  evam  vadeti  3-  sammasambuddho
@Footnote: 1 Po. Ma. etampathohamasmi etamgocaro. 2 Ma. pare evam. 3 Ma. vadesi.
Bhagava    svakkhato    bhagavata    dhammo   supatipanno   sanghoti  .
Sammabyakaramano   bhikkhave   bhikkhu  evam  byakareyya  idhaham  avuso
yena   bhagava   tenupasankamim   dhammassavanaya   tassa   me  bhagava  dhammam
deseti   uttaruttarim   panitapanitam   kanha   sukkasappatibhagam   yatha   yatha
me    avuso    bhagava    dhammam    deseti    uttaruttarim   panitapanitam
kanha    sukkasappatibhagam    tatha    tathaham    tasmim   dhamme   abhinnaya
idhekaccam   dhammam   dhammesu   nitthangamam   satthari   pasidim   sammasambuddho
bhagava svakkhato bhagavata dhammo supatipanno sanghoti.
     [539]   Yassakassaci   bhikkhave  imehi  akarehi  imehi  padehi
imehi    byanjanehi    tathagate   saddha   nivittha   hoti   mulajata
patitthajata  1-  ayam  vuccati  bhikkhave  akaravati  saddha  dassanamulika
dalha   asamhariya   samanena   va   brahmanena   va   devena  va
marena  va  brahmuna  va  kenaci  va  lokasmim  .  evam kho bhikkhave
tathagate   dhammasamannesana   hoti   evanca   pana   tathagato  dhammato
susamannittho hotiti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
                  Vimamsakasuttam nitthitam sattamam.
                      -----------
@Footnote:Ma. patitthita.



             The Pali Tipitaka in Roman Character Volume 12 page 576-580. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11655&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11655&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=535&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7327              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]