ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Brahmanimantanikasuttam
     [551]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
     [552]  Bhagava  etadavoca  ekamidaham  bhikkhave  samayam  ukkatthayam
viharami   subhagavane  salarajamule  .  tena  kho  pana  bhikkhave  samayena
bakassa   brahmuno   evarupam   papakam   ditthigatam   uppannam   hoti   idam
niccam   idam   dhuvam   idam   sassatam   idam   kevalam   idam  acavanadhammam  idam
hi   na   jayati   na   jiyati   na  miyati  na  cavati  na  upapajjati  ito
ca    panannam   uttarim   nissaranam   natthiti   .   atha   khvaham   bhikkhave
bakassa    brahmuno    cetasa    ceto   parivitakkamannaya   seyyathapi
nama   balava   puriso   samminjitam  va  baham  pasareyya  pasaritam  va
baham    samminjeyya   evameva   ukkatthayam   subhagavane   salarajamule
antarahito tasmim brahmaloke paturahosi.
     {552.1}   Addasa   kho   mam  bhikkhave  bako  brahma  duratova
agacchantam   disvana  mam  etadavoca  ehi  kho  marisa  svagatam  marisa
cirassam   kho   marisa   imam   pariyayamakasi  yadidam  adhagamanaya  idam  hi
marisa   niccam  idam  dhuvam  idam  sassatam  idam  kevalam  idam  acavanadhammam  idam
hi  na  jayati  na  jiyati  na  miyati  na  cavati  na upapajjati ito ca panannam
uttarim   nissaranam  natthiti  .  evam  vutte  aham  bhikkhave  bakam  brahmanam
Etadavocam    avijjagato    vata   bho   bako   brahma   avijjagato
vata    bho   bako   brahma   yatra   hi   nama   aniccamyeva   samanam
niccanti    vakkhati   adhuvamyeva   samanam   dhuvanti   vakkhati   assassatamyeva
samanam    sassatanti   vakkhati   akevalamyeva   samanam   kevalanti   vakkhati
cavanadhammamyeva   samanam   acavanadhammanti   vakkhati   yattha   ca  pana  jayati
ca  1-  jiyati  ca  miyati  ca  cavati  ca upapajjati ca tam tatha 2- vakkhati idam
hi   na   jayati  na  jiyati  na  miyati  na  cavati  na  upapajjatiti  santanca
panannam uttarim nissaranam natthannam uttarim nissarananti vakkhatiti.
     [553]  Atha  kho  bhikkhave  maro  papima annataram brahmaparisajjam
anvavisitva  mam  etadavoca  bhikkhu  bhikkhu  metamasado metamasado eso
hi   bhikkhu   brahma   mahabrahma   abhibhu   anabhibhuto   annadatthu  daso
vasavatti  issaro  katta  nimmita  3-  settho  sajjita  4-  vasi pita
bhuta  bhabyanam  .  ahesum  kho  [5]-  bhikkhu  taya  pubbe samanabrahmana
lokasmim    pathavigarahaka    pathavijigucchaka    apagarahaka    apajigucchaka
tejagarahaka    tejajigucchaka    vayagarahaka   vayajigucchaka   bhutagarahaka
bhutajigucchaka       devagarahaka       devajigucchaka      pajapatigarahaka
pajapatijigucchaka     brahmagarahaka     brahmajigucchaka    te    kayassa
bheda panupaccheda hine kaye patitthita.
     {553.1}   Ahesum  kho  pana  bhikkhu  taya  pubbe  samanabrahmana
lokasmim        pathavipasamsaka        pathavabhinandino        apapasamsaka
apabhinandino       tejapasamsaka      tejabhinandino      vayapasamsaka
@Footnote: 1 Ma. ime casamuccayasadda natthi. 2 Po. Ma. tanca vakkhati. 3 Ma. Yu. nimmata.
@4 Ma. sajita. Yu. sanjita. 5 Ma. ye.
Vayabhinandino       bhutapasamsaka       bhutabhinandino       devapasamsaka
devabhinandino            pajapatipasamsaka           pajapatabhinandino
brahmapasamsaka   brahmabhinandino   te   kayassa   bheda   panupaccheda
panite   kaye   patitthita  .  kintaham  1-  bhikkhu  evam  vadami  ingha
tvam   marisa  yadeva  te  brahma  aha  tadeva  tvam  karohi  ma  tvam
brahmuno   vacanam   upativattittho   sace   kho   tvam   bhikkhu  brahmuno
vacanam   upativattissasi   .   seyyathapi   nama  puriso  sirim  agacchantim
dandena    patippanameyya    seyyathapi    va    pana   bhikkhu   puriso
narakappapate   papatanto   hatthehi   ca   padehi  ca  pathavim  virajeyya
evam sampadamidam bhikkhu tuyham bhavissati.
     {553.2}  Ingha  tvam  marisa  yadeva  te brahma aha tadeva tvam
karohi  ma  tvam  brahmuno  vacanam  upativattittho  nanu  tvam  bhikkhu passasi
brahmaparisam  2-  sannisinnanti  3-  .  iti  kho mam bhikkhave maro papima
brahmaparisam   upanesi   .   evam  vutte  aham  bhikkhave  maram  papimantam
etadavocam  janami  kho  taham  papima  ma  tvam mannittho na mam janatiti
maro  tvamasi  papima  yo  ceva  papima  brahma  ya  ca  brahmaparisa
ye   ca   brahmaparisajja   sabbeva   tava  hatthagata  sabbe  4-  tava
vasangata   tuyham  hi  papima  evam  hoti  esopi  me  assa  hatthagato
esopi   me   assa   vasangatoti   aham   kho  pana  papima  neva  tava
hatthagato neva tava vasangatoti.
@Footnote: 1 Ma. Yu. tam taham. 2 Yu. brahmanim parisam. 3 Ma. sannipatitanti.
@4 Ma. Yu. sabbeva.
     [554]  Evam  vutte  bhikkhave  bako  brahma  mam  etadavoca aham
hi    marisa   niccamyeva   samanam   niccanti   vadami   dhuvamyeva   samanam
dhuvanti    vadami   sassatamyeva   samanam   sassatanti   vadami   kevalamyeva
samanam    kevalanti    vadami    acavanadhammamyeva   samanam   acavanadhammanti
vadami   .   yattha   ca  pana  na  jayati  na  jiyati  na  miyati  na  cavati
na   upapajjati   tadevaham   vadami   idam   hi   na   jayati   na  jiyati
na    miyati    na   cavati   na   upapajjati   asantanca   panannam   uttarim
nissaranam    natthannam    uttarim   nissarananti   vadami   .   ahesum   kho
bhikkhu    taya    pubbe    samanabrahmana    lokasmim   yavatakam   tuyham
kasinam ayum tavatakam te 1- tapokammameva ahosi.
     {554.1}  Te  kho  evam  janeyyum  santam  2-  va annam uttarim
nissaranam   atthannam   uttarim   nissarananti   asantam   va   annam   uttarim
nissaranam   natthannam   uttarim   nissarananti   .  kintaham  3-  bhikkhu  evam
vadami   na   cevannam   uttarim   nissaranam   dakkhissasi  yavadeva  ca  pana
kilamathassa   vighatassa   bhagi   bhavissasi  .  sace  kho  tvam  bhikkhu  pathavim
ajjhosissasi   opasayiko   me   bhavissasi  vatthusayiko  yathakamakaraniyo
bahiteyyo  .  sace  pana 4- apam tejam vayam bhute deve pajapatim brahmam
ajjhosissasi   opasayiko   me   bhavissasi  vatthusayiko  yathakamakaraniyo
bahiteyyoti.
     {554.2}  Ahampi  kho  etam  5-  brahme  janami. Sace pathavim
ajjhosissami      opasayiko      te     bhavissami     vatthusayiko
@Footnote: 1 Ma. Yu. tesam. 2 Ma. santanca panannam. 3 Ma. Yu. tam taham.
@4 Ma. Yu. panasaddo natthi. 5 Ma. evam.
Yathakamakaraniyo   bahiteyyo   .  sace  pana  apam  tejam  vayam  bhute
deve   pajapatim   brahmam   ajjhosissami   opasayiko   te  bhavissami
vatthusayiko   yathakamakaraniyo   bahiteyyo   1-   .  apica  te  aham
brahme    gatinca    pajanami    jutinca   pajanami   evam   mahiddhiko
bako   brahma   evam   mahanubhavo   bako  brahma  evam  mahesakkho
bako brahmati.
     {554.3}   Yathakatham   pana   me   tvam  marisa  gatinca  pajanasi
jutinca     pajanasi    evam    mahiddhiko    bako    brahma    evam
mahanubhavo bako brahma evam mahesakkho bako brahmati.
       Yavata candimasuriya pariharanti  disa bhanti virocana
       tava sahassadha loko          ettha te vattati 2- vaso
       paroparanca janasi             atho raga viraginam
       itthabhavannathabhavam           sattanam agatim gatinti.
Evam   kho   te   aham   brahme   gatinca  pajanami  jutinca  pajanami
evam   mahiddhiko   bako   brahma   evam   mahanubhavo  bako  brahma
evam mahesakkho bako brahmati.
     {554.4}   Atthi  kho  brahme  anne  tayo  kaya  tattha  3-
tvam   na   janasi  na  passasi  tyaham  janami  passami  .  atthi  kho
brahme   abhassara   nama   kayo   .  yato  tvam  cuto  idhupapanno
tassa  te  aticiranivasena  sa  sati  muttha  tena  tam  tvam  na  janasi
na    passasi    tamaham    janami   passami   .   evampi   kho   aham
brahme     neva     te    samasamo    abhinnaya    kuto    niceyyam
@Footnote: 1 Ma. bahiteyyoti. 2 Ma. vattate. 3 Po. Ma. tam.
Atha  kho  ahameva  taya  bhiyyo  .  atthi  kho  brahme  subhakinha nama
kayo  vehapphala  nama  kayo  [1]-  tam  tvam  na  janasi  na passasi
tamaham   janami   passami   .   evampi  kho  aham  brahme  neva  te
samasamo   abhinnaya  kuto  niceyyam  atha  kho  ahameva  taya  bhiyyo .
Pathavi    kho   aham   brahme   pathavito   abhinnaya   yavata   pathaviya
pathavittena   2-   ananubhutam   tadabhinnaya   pathavi   3-  nahosim  pathaviya
nahosim pathavito nahosim pathavi meti nahosim pathavim nabhivadim.
     {554.5}  Evampi  kho  aham  brahme  neva te samasamo abhinnaya
kuto  niceyyam  atha  kho  ahameva  taya  bhiyyo . Apam kho aham brahme
.pe.  tejam  kho  aham  brahme ... Vayam kho aham brahme ... Bhute kho
aham  brahme  ...  deve  kho  aham  brahme  ...  pajapatim  kho  aham
brahme   ...   brahmam  kho  aham  brahme  ...  abhassare  kho  aham
brahme  ...  subhakinhe  kho  aham  brahme  ...  vehapphale  kho  aham
brahme  ...  abhibhum  kho  aham  brahme  ...  sabbam  kho  aham  brahme
sabbato     abhinnaya     yavata    sabbassa    sabbattena    ananubhutam
tadabhinnaya    sabbam    nahosim   sabbasmim   nahosim   sabbato   nahosim
sabbam   meti  nahosim  sabbam  nabhivadim  .  evam  4-  kho  aham  brahme
neva   te  samasamo  abhinnaya  kuto  niceyyam  atha  kho  ahameva  taya
bhiyyoti   .   sace   kho   te   marisa  sabbassa  sabbattena  ananubhutam
tadabhinnaya    ma    heva    te    rittakameva    ahosi   tucchakameva
@Footnote: 1 Ma. abhibhu nama kayo ... 2 Ma. Yu. pathavattena. 3 Ma. pathavim napahosim
@4 Ma. Yu. evam pi kho.
Ahosi   1-   .   vinnanam   anidassanam   anantam   sabbatopabham   pathaviya
pathavittena     ananubhutam    apassa    apattena    ananubhutam    tejassa
tejattena   ananubhutam   vayassa   vayattena   ananubhutam  bhutanam  bhutattena
ananubhutam    devanam    devattena   ananubhutam   pajapatissa   pajapatittena
ananubhutam     brahmuno    2-    brahmattena    ananubhutam    abhassaranam
abhassarattena     ananubhutam     subhakinhanam     subhakinhattena    ananubhutam
vehapphalanam   vehapphalattena   ananubhutam   abhibhussa   abhibhuttena   ananubhutam
sabbassa    sabbattena    ananubhutam    .    handa   carahi   te   marisa
antaradhayamiti   .  handa  carahi  me  tvam  brahme  antaradhayassu  sace
visahasiti.
     {554.6}   Atha   kho   bhikkhave  bako  brahma  antaradhayissami
samanassa   gotamassa   antaradhayissami   samanassa   gotamassati   nevassu
me   sakkoti   antaradhayitum   .   evam   vutte   aham   bhikkhave  bakam
brahmanam   etadavocam   handa   carahi   te  brahme  antaradhayamiti .
Handa   carahi   me   tvam  marisa  antaradhayassu  sace  visahasiti  .  atha
khvaham  bhikkhave  tatharupam  iddhabhisankharam  abhisankharesim  3-  ettavata
brahma   ca   brahmaparisa   ca   brahmaparisajja   ca   saddanca   me
suyyanti 4- na ca  mam dakkhantiti 5-. Antarahito imam gatham abhasim
       bhavevaham bhayam disva      bhavanca vibhavesinam
       bhavam nabhivadim kinci        nandinca na upadiyanti.
@Footnote: 1 Ma. ahositi. 2 Po. Ma. brahmanam. 3 Si. Ma. Yu. abhisankhasim. 4 Si. Ma. Yu.
@sossanti. 5 Yu. dakkhinti.
     [555]   Atha   kho   bhikkhave   brahma   ca   brahmaparisa   ca
brahmaparisajja   ca   acchariyabbhutacittajata   ahesum  acchariyam  vata  bho
abbhutam    vata    bho   samanassa   gotamassa   mahiddhikata   mahanubhavata
na   ca  vata  no  ito  pubbe  dittho  va  suto  va  anno  samano
va   brahmano   va   evam   mahiddhiko   evam   mahanubhavo   yatha
cayam  samano  gotamo  [1]-  sakyakula  pabbajito  bhavaramaya  vata  bho
pajaya bhavarataya bhavasammuditaya samulam bhavam udabbahiti.
     [556]    Atha    kho    bhikkhave    maro   papima   annataram
brahmaparisajjam   anvavisitva   mam   etadavoca  sace  kho  tvam  marisa
evam   pajanasi   sace  tvam  evamanubuddho  ma  savake  upanesi  ma
pabbajite    ma   savakanam   dhammam   desesi   ma   pabbajitanam   ma
savakesu  gedhimakasi  ma  pabbajitesu  .  ahesum  kho  bhikkhu taya pubbe
samanabrahmana    lokasmim    arahanto    sammasambuddha   patijanamana
te   savake   upanesum  pabbajite  savakanam  dhammam  desesum  pabbajitanam
savakesu    gedhimakamsu    pabbajitesu    savake   upanetva   pabbajite
savakanam    dhammam    desetva   pabbajitanam   savakesu   gedhikatacitta
pabbajitesu kayassa bheda panupaccheda hine kaye patitthita.
     {556.1}  Ahesum  kho  2-  pana  bhikkhu taya pubbe samanabrahmana
lokasmim   arahanto   sammasambuddha   patijanamana   te   na  savake
upanesum   na  pabbajite  na  savakanam  dhammam  desesum  na  pabbajitanam  na
@Footnote: 1 Ma. Yu. sakyaputto. 2 Ma. ye.
Savakesu   gedhimakamsu   na   pabbajite   te  na  savake  upanetva  na
pabbajite    na    savakanam   dhammam   desetva   na   pabbajitanam   na
savakesu   gedhikatacitta   na  pabbajitesu  kayassa  bheda  panupaccheda
panite   kaye   patitthita   .   tantaham   bhikkhu   evam  vadami  ingha
tvam    marisa    appossukko   ditthadhammasukhaviharam   anuyutto   viharassu
anakkhatam   kusalam   hi   marisa   ma  param  ovadahiti  .  evam  vutte
aham  bhikkhave  maram  papimam  1-  etadavocam  janami  kho  taham  papima
ma    tvam   mannittho   na   mam   janatiti   maro   tvamasi   papima
na   mam   tvam   papima   hitanukampi  evam  vadesi  ahitanukampi  mam  tvam
papima   evam  vedesi  .  tuyham  hi  papima  evam  hoti  yesam  samano
gotamo dhammam desessati te me visayam upativattissantiti.
     {556.2}   Asammasambuddha  ca  pana  te  papima  samanabrahmana
samana    sammasambuddhamhati    patijanimsu    aham   kho   pana   papima
sammasambuddhova     samano     sammasambuddhomhiti    patijanami   .
Desentopi  hi  papima  tathagato  savakanam  dhammam tadisova adesentopi
hi  papima  tathagato  savakanam  dhammam  tadisova  upanentopi  hi  papima
tathagato  savake  tadisova  anupanentopi  hi  papima  tathagato savake
tadisova  tam  kissa  hetu  tathagatassa  papima  ye  asava  sankilesika
ponobbhavika   sadara   dukkhavipaka   ayatim   jatijaramaraniya   [2]-
pahina        ucchinnamula        talavatthukata        anabhavangata
@Footnote: 1 Ma. Yu. papimantam. 2 Ma. Yu. te.
Ayatim    anuppadadhamma    seyyathapi   papima   talo   matthakacchinno
abhabbo   puna   virulhiya   evameva   kho   papima   tathagatassa   ye
asava    sankilesika    ponobbhavika   sadara   dukkhavipaka   ayatim
jatijaramaraniya     [1]-     pahina    ucchinnamula    talavatthukata
anabhavangata ayatim anuppadadhammati.
     Iti  hidam  marassa  ca  analapanataya  brahmuno  ca  abhinimantanataya
tasma        imassa       veyyakaranassa       brahmanimantanikantveva
adhivacananti.
                Brahmanimantanikasuttam nitthitam navamam.
                     -------------
@Footnote: 1 Ma. Yu. te.



             The Pali Tipitaka in Roman Character Volume 12 page 590-599. https://84000.org/tipitaka/read/roman_read.php?B=12&A=11936&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=11936&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=551&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=551              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]