ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                       Vatthupamasuttam
     [91]   Evamme   sutam   ekam   samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
     [92]   Bhagava   etadavoca  seyyathapi  bhikkhave  vattham  sankilittham
malaggahitam   tamenam   rajako   yasmim   yasmim  rangajate  upasamhareyya  yadi
nilakaya    yadi    pitakaya    yadi    lohitakaya    yadi   manjetthikaya
durattavannamevassa    aparisuddhavannamevassa    .   tam   kissa   hetu  .
Aparisuddhatta    bhikkhave   vatthassa   evameva   kho   bhikkhave   citte
sankilitthe   duggati   patikankha  .  seyyathapi  bhikkhave  vattham  parisuddham
pariyodatam    tamenam   rajako   yasmim   yasmim   rangajate   upasamhareyya
yadi   nilakaya   yadi   pitakaya   yadi   lohitakaya   yadi   manjetthikaya
surattavannamevassa    parisuddhavannamevassa    .    tam   kissa   hetu  .
Parisuddhatta    bhikkhave    vatthassa   evameva   kho   bhikkhave   citte
asankilitthe sugati patikankha.
     [93]  Katame  ca  bhikkhave cittassa upakkilesa. Abhijjhavisamalobho
cittassa    upakkileso    byapado    cittassa   upakkileso   kodho
cittassa    upakkileso    upanaho    cittassa    upakkileso   makkho
cittassa      upakkileso      palaso      cittassa      upakkileso
Issa    cittassa   upakkileso       macchariyam   cittassa   upakkileso
maya   cittassa   upakkileso       satheyyam   cittassa   upakkileso
thambho   cittassa   upakkileso       sarambho   cittassa   upakkileso
mano   cittassa   upakkileso       atimano   cittassa   upakkileso
mado cittassa upakkileso pamado cittassa upakkileso.
     [94]   Sa   kho  so  bhikkhave  bhikkhu  abhijjhavisamalobho  cittassa
upakkilesoti    iti   viditva   abhijjhavisamalobham   cittassa   upakkilesam
pajahati   .   byapado  cittassa  upakkilesoti  iti  viditva  byapadam
cittassa   upakkilesam   pajahati   .   kodho  cittassa  upakkilesoti  iti
viditva   kodham   cittassa   upakkilesam   pajahati   .  upanaho  cittassa
upakkilesoti iti viditva upanaham cittassa upakkilesam pajahati.
     {94.1}  Makkho  cittassa  upakkilesoti  iti viditva makkham cittassa
upakkilesam  pajahati  .  palaso  cittassa  upakkilesoti iti viditva palasam
cittassa   upakkilesam   pajahati   .   issa  cittassa  upakkilesoti  iti
viditva   issam   cittassa   upakkilesam   pajahati   .   macchariyam  cittassa
upakkilesoti   iti   viditva   macchariyam  cittassa  upakkilesam  pajahati .
Maya   cittassa  upakkilesoti  iti  viditva  mayam  cittassa  upakkilesam
pajahati   .   satheyyam   cittassa  upakkilesoti  iti  viditva  satheyyam
cittassa   upakkilesam   pajahati   .   thambho  cittassa  upakkilesoti  iti
viditva   thambham   cittassa   upakkilesam   pajahati   .  sarambho  cittassa
Upakkilesoti   iti   viditva   sarambham  cittassa  upakkilesam  pajahati .
Mano   cittassa  upakkilesoti  iti  viditva  manam  cittassa  upakkilesam
pajahati   .   atimano   cittassa   upakkilesoti  iti  viditva  atimanam
cittassa   upakkilesam   pajahati   .   mado   cittassa  upakkilesoti  iti
viditva   madam   cittassa   upakkilesam   pajahati   .   pamado   cittassa
upakkilesoti iti viditva pamadam cittassa upakkilesam pajahati.
     [95]   Yato   kho  bhikkhave  bhikkhuno  abhijjhavisamalobho  cittassa
upakkilesoti   iti   viditva   abhijjhavisamalobho   cittassa  upakkileso
pahino   hoti   .   byapado   cittassa   upakkilesoti  iti  viditva
byapado   cittassa   upakkileso   pahino   hoti  .  kodho  cittassa
upakkilesoti   iti   viditva   kodho   cittassa   upakkileso   pahino
hoti   .   upanaho   cittassa   upakkilesoti  iti  viditva  upanaho
cittassa upakkileso pahino hoti.
     {95.1}  Makkho  cittassa  upakkilesoti iti viditva makkho cittassa
upakkileso  pahino  hoti  .  palaso  cittassa upakkilesoti iti viditva
palaso  cittassa  upakkileso  pahino hoti. Issa cittassa upakkilesoti
iti  viditva  issa  cittassa  upakkileso pahino hoti. Macchariyam cittassa
upakkilesoti  iti  viditva  macchariyam  cittassa  upakkileso pahino hoti.
Maya  cittassa  upakkilesoti  iti  viditva  maya  cittassa upakkileso
pahino         hoti         .         satheyyam         cittassa
Upakkilesoti   iti   viditva   satheyyam   cittassa  upakkileso  pahino
hoti   .  thambho  cittassa  upakkilesoti  iti  viditva  thambho  cittassa
upakkileso    pahino   hoti   .   sarambho   cittassa   upakkilesoti
iti   viditva  sarambho  cittassa  upakkileso  pahino  hoti  .  mano
cittassa   upakkilesoti   iti   viditva   mano   cittassa  upakkileso
pahino   hoti   .   atimano   cittassa   upakkilesoti   iti  viditva
atimano   cittassa   upakkileso   pahino   hoti   .   mado  cittassa
upakkilesoti    iti   viditva   mado   cittassa   upakkileso   pahino
hoti   .   pamado   cittassa   upakkilesoti   iti   viditva  pamado
cittassa upakkileso pahino hoti.
     {95.2}  So  buddhe  aveccappasadena  samannagato  hoti  itipi
so   bhagava   araham  sammasambuddho  vijjacaranasampanno  sugato  lokavidu
anuttaro   purisadammasarathi   sattha   devamanussanam   buddho  bhagavati .
Dhamme   aveccappasadena   samannagato   hoti   svakkhato   bhagavata
dhammo  sanditthiko  akaliko  ehipassiko  opanayiko  paccattam veditabbo
vinnuhiti   .   sanghe   aveccappasadena  samannagato  hoti  supatipanno
bhagavato      savakasangho     ujupatipanno     bhagavato     savakasangho
nayapatipanno     bhagavato     savakasangho    samicipatipanno    bhagavato
savakasangho   yadidam   cattari   purisayugani   attha   parisapuggala   esa
bhagavato  savakasangho  ahuneyyo  pahuneyyo  dakkhineyyo anjalikaraniyo
Anuttaram   punnakkhettam   lokassati   .  yatodhi  kho  1-  panassa  cattam
hoti   vantam  muttam  pahinam  patinissattham  .  so  buddhe  aveccappasadena
samannagatomhiti     labhati     atthavedam     labhati    dhammavedam    labhati
dhammupasanhitam   pamujjam   2-   pamuditassa   piti  jayati  pitimanassa  kayo
passambhati passaddhakayo sukham vedeti sukhino cittam samadhiyati.
     {95.3}  Dhamme  .pe.  sanghe  aveccappasadena samannagatomhiti
labhati   atthavedam  labhati  dhammavedam  labhati  dhammupasanhitam  pamujjam  pamuditassa
piti   jayati   pitimanassa   kayo  passambhati  passaddhakayo  sukham  vedeti
sukhino   cittam   samadhiyati  .  yatodhi  kho  pana  me  cattam  vantam  muttam
pahinam    patinissatthanti    labhati    atthavedam    labhati   dhammavedam   labhati
dhammupasanhitam    pamujjam    pamuditassa   piti   jayati   pitimanassa   kayo
passambhati passaddhakayo sukham vedeti sukhino cittam samadhiyati.
     [96]  Sa  kho  so  bhikkhave  bhikkhu evamsilo evamdhammo evampanno
salinancepi      pindapatam      bhunjati      vicitakalakam      anekasupam
anekabyanjanam    nevassa    tam    hoti   antarayaya   .   seyyathapi
bhikkhave   vattham   sankilittham   malaggahitam   accham   udakam  agamma  parisuddham
hoti   pariyodatam   ukkamukham   va   panagamma  jatarupam  suparisuddham  3-
hoti   pariyodatam   evameva  kho  bhikkhave  bhikkhu  evamsilo  evamdhammo
evampanno    salinancepi    pindapatam   bhunjati   vicitakalakam   anekasupam
@Footnote: 1 pathantarena yathodhi khoti. 2 Po. Ma. pamojjam. 3 Po. Ma. Yu. parisuddham.
Anekabyanjanam nevassa tam hoti antarayaya 1-.
     [97]  So  mettasahagatena  cetasa  ekam  disam  pharitva  viharati
tatha   dutiyam   tatha   tatiyam   tatha   catuttham   .  iti  uddhamadho  tiriyam
sabbadhi    sabbattataya    sabbavantam   lokam   mettasahagatena   cetasa
vipulena   mahaggatena   appamanena   averena   abyapajjhena   pharitva
viharati     .    karunasahagatena    cetasa    .pe.    muditasahagatena
cetasa   .pe.  upekkhasahagatena  cetasa  ekam  disam  pharitva  viharati
tatha   dutiyam   tatha   tatiyam   tatha   catuttham   .  iti  uddhamadho  tiriyam
sabbadhi    sabbattataya   sabbavantam   lokam   upekkhasahagatena   cetasa
vipulena   mahaggatena   appamanena   averena   abyapajjhena   pharitva
viharati.
     {97.1}   So  atthi  idam  atthi  hinam  atthi  panitam  atthi  imassa
sannagatassa   uttarim   nissarananti   pajanati   .  tassa  evam  janato
evam    passato    kamasavapi    cittam   vimuccati   bhavasavapi   cittam
vimuccati     avijjasavapi    cittam    vimuccati    vimuttasmim    vimuttamiti
nanam   hoti   khina   jati   vusitam   brahmacariyam   katam   karaniyam  naparam
itthattayati   pajanati   .   ayam   vuccati   bhikkhave   bhikkhu  sinato
antarena sinanenati.
     [98]   Tena   kho  pana  samayena  sundarikabharadvajo  brahmano
bhagavato   avidure   nisinno   hoti   .   atha  kho  sundarikabharadvajo
@Footnote: 1 Si. antaradhaya.
Brahmano    bhagavantam    etadavoca    gacchati    pana    bhavam   gotamo
bahukam   nadim   sinayitunti   .   kim   brahmana   bahukaya   nadiya  kim
bahuka   nadi   karissatiti   .   lokasammata   hi  bho  gotama  bahuka
nadi    bahujanassa    punnasammata    hi    bho   gotama   bahuka   nadi
bahujanassa    bahukaya    ca   pana   nadiya   bahujano   papakammam   katam
pavahetiti   .   atha   kho   bhagava   sundarikam   bharadvajam   brahmanam
gathahi ajjhabhasi
     bahukam adhikakkanca       gayam sundarikamapi
     sarassatim payaganca       atho bahumatim nadim
    niccampi balo pakkhanno   kanhakammo na sujjhati
    kim sundarika karissati      kim payago kim bahuka nadi.
              Verim katakibbisam naram
              na hi nam sodhaye papakamminam
    suddhassa ve sada phaggu    suddhassuposatho sada
    suddhassa sucikammassa       sada sampajjate vatam.
            Idheva sinahi   brahmana
            sabbabhutesu     karohi khematam
    sace musa na bhanasi       sace panam na himsasi
    sace adinnam nadiyasi      saddahano amacchari
    kim kahasi gayam gantva     udapanopi te gayati.
     [99]   Evam   vuttepi   sundarikabharadvajo  brahmano  bhagavantam
etadavoca   abhikkantam   bho   gotama  abhikkantam  bho  gotama  seyyathapi
bho   gotama   nikkujjitam   va   ukkujjeyya   paticchannam  va  vivareyya
mulhassa  va  maggam  acikkheyya  andhakare  va  telapajjotam  dhareyya
cakkhumanto    rupani    dakkhantiti   1-   evameva   bhota   gotamena
anekapariyayena   dhammo   pakasito   esaham   bhavantam   gotamam   saranam
gacchami    dhammanca    bhikkhusanghanca    labheyyaham    bhoto    gotamassa
santike pabbajjam labheyyam upasampadanti.
     {99.1}   Alattha   kho   sundarikabharadvajo  brahmano  bhagavato
santike   pabbajjam  alattha  upasampadam  .  acirupasampanno  kho  panayasma
bharadvajo   eko  vupakattho  appamatto  atapi  pahitatto  viharanto
nacirasseva    yassatthaya   kulaputta   sammadeva   agarasma   anagariyam
pabbajanti    tadanuttaram    brahmacariyapariyosanam    dittheva   dhamme   sayam
abhinna   sacchikatva   upasampajja  vihasi  khina  jati  vusitam  brahmacariyam
katam   karaniyam   naparam   itthattayati   abbhannasi   .   annataro  kho
panayasma bharadvajo arahatam ahositi.
                 Vatthupamasuttam nitthitam sattamam.
@Footnote: 1 Si. Yu. dakkhintiti.



             The Pali Tipitaka in Roman Character Volume 12 page 64-71. https://84000.org/tipitaka/read/roman_read.php?B=12&A=1279&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=1279&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=91&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4553              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4553              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]