ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page166.

Mahādukkhakkhandhasuttaṃ [194] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho sambahulā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisiṃsu . atha kho tesaṃ bhikkhūnaṃ etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti . atha kho te bhikkhū yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃsu upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. {194.1} Ekamantaṃ nisinne kho te bhikkhū te aññatitthiyā paribbājakā etadavocuṃ samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññāpeti mayampi kāmānaṃ pariññaṃ paññāpema samaṇo āvuso gotamo rūpānaṃ pariññaṃ paññāpeti mayampi rūpānaṃ pariññaṃ paññāpema samaṇo āvuso gotamo vedanānaṃ pariññaṃ paññāpeti mayampi vedanānaṃ pariññaṃ paññāpema idha no āvuso ko viseso ko adhippāyo kiṃ nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti . Atha kho te bhikkhū tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ

--------------------------------------------------------------------------------------------- page167.

Neva abhinandiṃsu nappaṭikkosiṃsu anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamiṃsu bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. [195] Atha kho te bhikkhū sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pavisimha tesanno bhante amhākaṃ etadahosi atippago kho tāva sāvatthiyaṃ piṇḍāya carituṃ yannūna mayaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyāmāti. {195.1} Atha kho mayaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamimha upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodimha sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdimha . ekamantaṃ nisinne kho amhe bhante te aññatitthiyā paribbājakā etadavocuṃ samaṇo āvuso gotamo kāmānaṃ pariññaṃ paññāpeti mayampi kāmānaṃ pariññaṃ paññāpema samaṇo āvuso gotamo rūpānaṃ pariññaṃ paññāpeti mayampi rūpānaṃ pariññaṃ paññāpema samaṇo āvuso gotamo vedanānaṃ pariññaṃ paññāpeti mayampi vedanānaṃ pariññaṃ paññāpema idha no āvuso ko viseso ko adhippāyo kiṃ

--------------------------------------------------------------------------------------------- page168.

Nānākaraṇaṃ samaṇassa vā gotamassa amhākaṃ vā yadidaṃ dhammadesanāya vā dhammadesanaṃ anusāsaniyā vā anusāsaninti . atha kho mayaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandimha nappaṭikkosimha anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkamimha bhagavato santike etassa bhāsitassa atthaṃ ājānissāmāti. [196] Evaṃvādino bhikkhave aññatitthiyā paribbājakā evamassu vacanīyā ko panāvuso kāmānaṃ assādo ko ādīnavo kiṃ nissaraṇaṃ ko rūpānaṃ assādo ko ādīnavo kiṃ nissaraṇaṃ ko vedanānaṃ assādo ko ādīnavo kiṃ nissaraṇanti . evaṃ puṭṭhā bhikkhave aññatitthiyā paribbājakā na ceva sampāyissanti uttariñca vighātaṃ āpajjissanti taṃ kissa hetu yathātaṃ bhikkhave avisayasmiṃ . nāhantaṃ bhikkhave passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā. [197] Ko ca bhikkhave kāmānaṃ assādo . pañcime bhikkhave kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... Ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā

--------------------------------------------------------------------------------------------- page169.

Ime kho bhikkhave pañca kāmaguṇā . yaṃ kho bhikkhave ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ kāmānaṃ assādo. [198] Ko ca bhikkhave kāmānaṃ ādīnavo . idha bhikkhave kulaputto yena sippuṭṭhānena 1- jīvikaṃ kappeti yadi muddhāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasiriṃsapasamphassehi rissamāno khuppipāsāya miyyamāno 2- ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.1} Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati moghaṃ vata me uṭṭhānaṃ aphalo vata me vāyāmoti ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.2} Tassa ce bhikkhave kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Kinti te 3- bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti. @Footnote: 1 Sī. Ma. sippaṭṭhānena . 2 Sī. Ma. Yu. mīyamāno . 3 Ma. Yu. me.

--------------------------------------------------------------------------------------------- page170.

Tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā dāyādā vā haranti so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati yampi me ahosi tampi no natthīti ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.3} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatīpi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.4} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatobyuḷhaṃ 1- saṅgāmaṃ pakkhandanti usūsupi @Footnote: 1 Sī. Ma. Yu. ubhatoviyūḷhaṃ.

--------------------------------------------------------------------------------------------- page171.

Khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu te tattha usūhipi vijjhanti sattiyāpi vijjhanti asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.5} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā aṭṭāvalepanā 1- upakāriyo pakkhandanti usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu te tattha usūhipi vijjhanti sattiyāpi vijjhanti chakaṇaṭiyāpi 2- osiñcanti abhivaggenapi omaddanti asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.6} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti nillopampi haranti ekāgārikampi karonti paripanthepi tiṭṭhanti paradārampi gacchanti tamenaṃ rājāno gahetvā vividhāni kammakaraṇāni 3- kārenti kasāhipi tāḷenti vettehipi tāḷenti aḍḍhadaṇḍakehipi tāḷenti hatthampi chindanti pādampi chindanti @Footnote: 1 Sī. Ma. Yu. addāvalepanā. 2 Sī. Yu. pakkaṭṭhiyā. Ma. chakaṇakāyapi. @3 Sī. Yu. vividhā kammakaraṇā. Ma. vividhā kammakāraṇā.

--------------------------------------------------------------------------------------------- page172.

Hatthapādampi chindanti kaṇṇampi chindanti nāsampi chindanti kaṇṇanāsampi chindanti bilaṅgathālikampi karonti saṅkhamuṇḍakampi karonti rāhumukhampi karonti jotimālikampi karonti hatthapajjotikampi karonti erakavattikampi karonti cīrakavāsikampi karonti eṇeyyakampi karonti balisamaṃsikampi karonti kahāpaṇakampi karonti khārāpaṭicchakampi karonti palighaparivattikampi karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi khādāpenti jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ ayampi bhikkhave kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {198.7} Puna caparaṃ bhikkhave kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti ayampi bhikkhave kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [199] Kiñca bhikkhave kāmānaṃ nissaraṇaṃ . yo kho bhikkhave kāmesu chandarāgavinayo chandarāgappahānaṃ idaṃ kāmānaṃ nissaraṇaṃ. [200] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā

--------------------------------------------------------------------------------------------- page173.

Evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti netaṃ ṭhānaṃ vijjati . ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti te vata sāmaṃ vā kāme parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno kāme parijānissatīti ṭhānametaṃ vijjati. [201] Ko ca bhikkhave rūpānaṃ assādo . Seyyathāpi bhikkhave khattiyakaññā vā brāhmaṇakaññā vā gahapatikaññā vā paṇṇarasavassuddesikā vā soḷasavassuddesikā vā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā 1- nāccodātā paramā sā bhikkhave tasmiṃ samaye subhā vaṇṇanibhāti . evaṃ bhanteti 2-. Yaṃ kho bhikkhave subhaṃ vaṇṇanibhaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpānaṃ assādo. [202] Ko ca bhikkhave rūpānaṃ ādīnavo . Idha bhikkhave tameva bhaginiṃ passeyya aparena samayena asītikaṃ vā navutikaṃ vā vassasatikaṃ vā jātiyā jiṇṇaṃ gopāṇasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantiṃ āturaṃ gatayobbanaṃ khaṇḍadantiṃ palitakesiṃ vilūnaṃ khallitasiraṃ valīnaṃ tilakāhatagattaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā @Footnote: 1 Ma. nātikāḷī. 2 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page174.

Vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti . Ayaṃ 1- bhikkhave rūpānaṃ ādīnavo. {202.1} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi sampavesiyamānaṃ 2- . taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . Evaṃ bhanteti. Ayampi bhikkhave rūpānaṃ ādīnavo. {202.2} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vā vinīlakaṃ vipubbakajātaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti . ayampi bhikkhave rūpānaṃ ādīnavo. {202.3} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ kākehi vā khajjamānaṃ gijjhehi vā khajjamānaṃ kulalehi vā khajjamānaṃ suvānehi vā khajjamānaṃ siṅgālehi vā khajjamānaṃ vividhehi vā pāṇakajātikehi khajjamānaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti . Ayampi bhikkhave rūpānaṃ ādīnavo. {202.4} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikasaṅkhalikaṃ samaṃsalohitaṃ nhārusambandhaṃ .pe. aṭṭhikasaṅkhalikaṃ nimmaṃsalohitamakkhitaṃ nhārusambandhaṃ @Footnote: 1 Ma. Yu. ayampi. 2 Ma. Yu. saṃvesiyamānanti dissati.

--------------------------------------------------------------------------------------------- page175.

.pe. Aṭṭhikasaṅkhalikaṃ apagatamaṃsalohitaṃ nhārusambandhaṃ .pe. aṭṭhikāni apagatanhārusambandhāni 1- disāvidisā vikkhittāni aññena hatthaṭṭhikaṃ aññena pādaṭṭhikaṃ [2]- aññena jaṅghaṭṭhikaṃ aññena ūruṭṭhikaṃ aññena kaṭiṭṭhikaṃ aññena piṭṭhikaṇṭakaṭṭhikaṃ aññena phāsukaṭṭhikaṃ aññena uraṭṭhikaṃ aññena bāhuṭṭhikaṃ aññena aṃsaṭṭhikaṃ aññena gīvaṭṭhikaṃ aññena hanuṭṭhikaṃ aññena dantaṭṭhikaṃ aññena sīsakaṭāhaṃ . taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti . ayampi bhikkhave rūpānaṃ ādīnavo. {202.5} Puna caparaṃ bhikkhave tameva bhaginiṃ passeyya sarīraṃ sīvathikāya chaḍḍitaṃ aṭṭhikāni setāni saṅkhavaṇṇūpanibhāni .pe. Aṭṭhikāni puñjakitāni terovassikāni .pe. aṭṭhikāni pūtīni cuṇṇakajātāni . taṃ kiṃ maññatha bhikkhave yā purimā subhā vaṇṇanibhā sā antarahitā ādīnavo pātubhūtoti . evaṃ bhanteti . Ayampi bhikkhave rūpānaṃ ādīnavo. [203] Kiñca bhikkhave rūpānaṃ nissaraṇaṃ . yo bhikkhave rūpesu chandarāgavinayo chandarāgappahānaṃ idaṃ rūpānaṃ nissaraṇaṃ. [204] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe @Footnote: 1 Ma. Yu. apagatasambandhāni. 2 Ma. aññena gopphakaṭṭhikaṃ.

--------------------------------------------------------------------------------------------- page176.

Parijānissatīti netaṃ ṭhānaṃ vijjati . ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti te vata sāmaṃ vā rūpe parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno rūpe parijānissatīti ṭhānametaṃ vijjati. [205] Ko ca bhikkhave vedanānaṃ assādo . idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . yasmiṃ samaye bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati neva tasmiṃ samaye attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. {205.1} Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . yasmiṃ samaye bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā .pe. viharati neva tasmiṃ samaye attabyābādhāyapi ceteti .pe. Vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. {205.2} Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ

--------------------------------------------------------------------------------------------- page177.

Ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . yasmiṃ samaye bhikkhave bhikkhu pītiyā ca virāgā .pe. viharati neva tasmiṃ samaye .pe. vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. {205.3} Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . yasmiṃ samaye bhikkhave bhikkhu sukhassa ca .pe. Viharati neva tasmiṃ samaye attabyābādhāyapi ceteti na parabyābādhāyapi ceteti na ubhayabyābādhāyapi ceteti abyāpajjhaṃyeva tasmiṃ samaye vedanaṃ vedeti abyāpajjhaparamāhaṃ bhikkhave vedanānaṃ assādaṃ vadāmi. [206] Ko ca bhikkhave vedanānaṃ ādīnavo . yaṃ bhikkhave vedanā aniccā dukkhā vipariṇāmadhammā ayaṃ vedanānaṃ ādīnavo. [207] Kiñca bhikkhave vedanānaṃ nissaraṇaṃ . yo bhikkhave vedanānaṃ 1- chandarāgavinayo chandarāgappahānaṃ idaṃ vedanānaṃ nissaraṇaṃ. [208] Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nappajānanti te vata sāmaṃ vā vedanā 2- parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā 3- parijānissatīti netaṃ ṭhānaṃ vijjati . Ye ca @Footnote: 1 Ma. Yu. vedanāsu. 2-3 Ma. vedanaṃ.

--------------------------------------------------------------------------------------------- page178.

Kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ pajānanti te vata sāmaṃ vā vedanā 1- parijānissanti paraṃ vā tathattāya samādapessanti yathāpaṭipanno vedanā 2- parijānissatīti ṭhānametaṃ vijjatīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahādukkhakkhandhasuttaṃ niṭṭhitaṃ tatiyaṃ. @Footnote: 1-2 Ma. vedanaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 166-178. https://84000.org/tipitaka/read/roman_read.php?B=12&A=3380&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=3380&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=194&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9635              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9635              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]