ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page179.

Cūḷadukkhakkhandhasuttaṃ [209] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . atha kho mahānāmo sakko yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho mahānāmo sakko bhagavantaṃ etadavoca dīgharattāhaṃ bhante bhagavatā evaṃ dhammaṃ desitaṃ ājānāmi lobho cittassa upakkileso doso cittassa upakkileso moho cittassa upakkilesoti . evañcāhaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi lobho cittassa upakkileso doso cittassa upakkileso moho cittassa upakkilesoti . atha ca pana me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti dosadhammāpi cittaṃ pariyādāya tiṭṭhanti mohadhammāpi cittaṃ pariyādāya tiṭṭhanti tassa mayhaṃ bhante evaṃ hoti kosu nāma me dhammo ajjhattaṃ appahīno yena me ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti dosadhammāpi cittaṃ pariyādāya tiṭṭhanti mohadhammāpi cittaṃ pariyādāya tiṭṭhantīti. [210] So eva kho te mahānāma dhammo ajjhattaṃ appahīno yena te ekadā lobhadhammāpi cittaṃ pariyādāya tiṭṭhanti dosadhammāpi cittaṃ pariyādāya tiṭṭhanti mohadhammāpi cittaṃ pariyādāya tiṭṭhanti . so ca hi te mahānāma dhammo ajjhattaṃ pahīno abhavissa . na tvaṃ agāraṃ ajjhāvaseyyāsi na kāme paribhuñjeyyāsi . yasmā ca kho te mahānāma so eva dhammo ajjhattaṃ appahīno tasmā tvaṃ agāraṃ ajjhāvasasi kāme paribhuñjasi.

--------------------------------------------------------------------------------------------- page180.

[211] Appassādā kāmā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti iti cepi mahānāma ariyasāvakassa yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti . so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ atha kho so neva tāva anāvaṭṭī kāmesu hoti . yato ca kho mahānāma ariyasāvakassa appassādā kāmā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti. So ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ atha kho so anāvaṭṭī kāmesu hoti. {211.1} Mayhampi kho mahānāma pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato appassādā kāmā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ hoti . so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ nājjhagamiṃ 1- aññaṃ vā tato santataraṃ atha khvāhaṃ neva tāva anāvaṭṭī kāmesu paccaññāsiṃ . yato ca kho me mahānāma appassādā kāmā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ ahosi . so ca aññatreva kāmehi aññatra akusalehi dhammehi pītisukhaṃ ajjhagamiṃ aññañca tato santataraṃ athāhaṃ anāvaṭṭī kāmesu paccaññāsiṃ. @Footnote: 1 Ma. Yu. nājjhagamaṃ.

--------------------------------------------------------------------------------------------- page181.

[212] Ko ca mahānāma kāmānaṃ assādo . pañcime mahānāma kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... jivhāviññeyyā rasā ... Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho mahānāma pañca kāmaguṇā . Yaṃ kho mahānāma ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ kāmānaṃ assādo. [213] Ko ca mahānāma kāmānaṃ ādīnavo . idha mahānāma kulaputto yena sippuṭṭhānena jīvikaṃ kappeti yadi muddhāya yadi gaṇanāya yadi saṅkhānena yadi kasiyā yadi vaṇijjāya yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena sītassa purakkhato uṇhassa purakkhato ḍaṃsamakasavātātapasariṃsapasamphassehi rissamāno khuppipāsāya miyyamāno ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {213.1} Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā nābhinipphajjanti so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati moghaṃ vata me uṭṭhānaṃ aphalo vata me vāyāmoti . ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu

--------------------------------------------------------------------------------------------- page182.

Kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. {213.2} Tassa ce mahānāma kulaputtassa evaṃ uṭṭhahato ghaṭato vāyamato te bhogā abhinipphajjanti so tesaṃ bhogānaṃ ārakkhādhikaraṇaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti kinti me bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti . tassa evaṃ ārakkhato gopayato te bhoge rājāno vā haranti corā vā haranti aggi vā ḍahati udakaṃ vā vahati appiyā dāyādā vā haranti so socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati yampi me ahosi tampi no natthīti . ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [214] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu rājānopi rājūhi vivadanti khattiyāpi khattiyehi vivadanti brāhmaṇāpi brāhmaṇehi vivadanti gahapatīpi gahapatīhi vivadanti mātāpi puttena vivadati puttopi mātarā vivadati pitāpi puttena vivadati puttopi pitarā vivadati bhātāpi bhātarā vivadati bhātāpi bhaginiyā vivadati bhaginīpi bhātarā vivadati sahāyopi sahāyena vivadati . te tattha kalahaviggahavivādāpannā aññamaññaṃ pāṇīhipi upakkamanti leḍḍūhipi upakkamanti daṇḍehipi upakkamanti satthehipi upakkamanti te tattha maraṇampi niggacchanti maraṇamattampi

--------------------------------------------------------------------------------------------- page183.

Dukkhaṃ . ayampi mahānāma kāmānaṃ ādīnavo dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [215] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā ubhatobyuḷhaṃ saṅgāmaṃ pakkhandanti . usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu te tattha usūhipi vijjhanti sattiyāpi vijjhanti asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ . ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [216] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā aṭṭāvalepanā upakāriyo pakkhandanti . usūsupi khippamānesu sattīsupi khippamānāsu asīsupi vijjotalantesu te tattha usūhipi vijjhanti sattiyāpi vijjhanti chakaṇaṭiyāpi 1- osiñcanti abhivaggenapi omaddanti asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ . ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [217] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu sandhimpi chindanti nillopampi haranti ekāgārikampi @Footnote: 1 Ma. chakaṇakāyapi.

--------------------------------------------------------------------------------------------- page184.

Karonti panthepi tiṭṭhanti paradārampi gacchanti tamenaṃ rājāno gahetvā vividhāni kammakaraṇāni kārenti . kasāhipi tāḷenti vettehipi tāḷenti aḍḍhadaṇḍakehipi tāḷenti .pe. jotimālikampi karonti hatthapajjotikampi karonti erakavattikampi karonti cīrakavāsikampi karonti eṇeyyakampi karonti balisamaṃsikampi karonti kahāpaṇakampi karonti khārāpaṭicchakampi karonti palighapalivattikampi karonti palālapīṭhakampi karonti tattenapi telena osiñcanti sunakhehipi khādāpenti jīvantampi sūle uttāsenti asināpi sīsaṃ chindanti te tattha maraṇampi niggacchanti maraṇamattampi dukkhaṃ . ayampi mahānāma kāmānaṃ ādīnavo sandiṭṭhiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [218] Puna caparaṃ mahānāma kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti te kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . ayaṃ 1- mahānāma kāmānaṃ ādīnavo samparāyiko dukkhakkhandho kāmahetu kāmanidānaṃ kāmādhikaraṇaṃ kāmānameva hetu. [219] Ekamidāhaṃ mahānāma samayaṃ rājagahe viharāmi gijjhakūṭe pabbate . tena kho pana samayena sambahulā niganthā isigilipasse @Footnote: 1 Ma. ayampi.

--------------------------------------------------------------------------------------------- page185.

Kāḷasilāyaṃ ubbhaṭṭhakā honti āsanapaṭikkhittā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti . atha khvāhaṃ 1- mahānāma sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena isigilipasse 2- kāḷasilā yena 3- niganthā tenupasaṅkamiṃ upasaṅkamitvā te niganthe etadavocaṃ kinnu tumhe āvuso niganthā ubbhaṭṭhakā hotha 4- āsanapaṭikkhittā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyathāti. {219.1} Evaṃ vutte mahānāma te niganthā maṃ etadavocuṃ nigantho āvuso nāṭaputto sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti so evamāha atthi kho bho 5- niganthā pubbe pāpakammaṃ kataṃ taṃ imāya dukkhāya 6- dukkarakārikāya nijjaretha 7- yaṃ panettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpassa kammassa akaraṇaṃ iti purāṇānaṃ kammānaṃ tapasā byantībhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . tañca pana amhākaṃ ruccati ceva khamati ca tena camha attamanāti. @Footnote: 1 Sī. Yu. atha khohaṃ. 2 Sī. Yu. isigilipassaṃ. 3 Ma. Yu. te.. 4 Ma. Yu. ayaṃ pāṭho @natthi. 5 Sī. Yu. vo. 6 Sī. Ma. Yu. kaṭukāya. 7 Ma. nijjīretha.

--------------------------------------------------------------------------------------------- page186.

[220] Evaṃ vutte ahaṃ mahānāma te niganthe etadavocaṃ kiṃ pana tumhe āvuso niganthā jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti . no hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti . no hidaṃ āvusoti 1-. Kiṃ pana tumhe āvuso niganthā jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti . no hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ 2- ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . no hidaṃ āvusoti . kiṃ pana tumhe āvuso niganthā jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadanti . No hidaṃ āvusoti. {220.1} Iti kira tumhe āvuso niganthā na jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjaretabbaṃ ettake vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āvuso niganthā ye loke luddā lohitapāṇino kurūrakammantā manussesu pacchā jātā te niganthesu pabbajjantīti . @Footnote: 1 Ma. Yu. itisaddo natthi. ito pāṭhapadaṃpi īdisameva. @2 Ma. nijjīretabbaṃ. ito paraṃpi idisameva.

--------------------------------------------------------------------------------------------- page187.

Na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti. {220.2} Addhāyasmantehi niganthehi sahasā appaṭisaṅkhā vācā bhāsitā na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti apica ahameva tattha paṭipucchitabbo ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti. {220.3} Addhāvuso gotama amhehi sahasā appaṭisaṅkhā vācā bhāsitā na kho āvuso gotama sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbaṃ sukhena ca āvuso gotama sukhaṃ adhigantabbaṃ abhavissa rājā māgadho seniyo bimbisāro sukhaṃ adhigaccheyya rājā māgadho seniyo bimbisāro sukhavihāritaro āyasmatā gotamenāti apica tiṭṭhatetaṃ idānipi mayaṃ āyasmantaṃ gotamaṃ pucchāma ko nu kho āyasmantānaṃ sukhavihāritaro rājā vā māgadho seniyo bimbisāro āyasmā vā gotamoti . tenahāvuso niganthā tumhe tattha paṭipucchissāmi yathā vo khameyya tathā naṃ byākareyyātha taṃ kiṃ maññathāvuso niganthā pahoti rājā māgadho seniyo bimbisāro

--------------------------------------------------------------------------------------------- page188.

Aniñjamāno kāyena abhāsamāno vācaṃ satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharitunti . no hidaṃ āvusoti . taṃ kiṃ maññathāvuso niganthā pahoti rājā māgadho seniyo bimbisāro aniñjamāno kāyena abhāsamāno vācaṃ cha rattindivāni ... Pañca rattindivāni ... Cattāri rattindivāni ... tīṇi rattindivāni ... Dve rattindivāni ... Ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharitunti . no hidaṃ āvusoti. Ahaṃ kho āvuso niganthā pahomi aniñjamāno kāyena abhāsamāno vācaṃ ekaṃ rattindivaṃ ekantasukhaṃ paṭisaṃvedī viharituṃ. {220.4} Ahaṃ kho āvuso niganthā pahomi aniñjamāno kāyena abhāsamāno vācaṃ dve rattindivāni ... Tīṇi rattindivāni ... Cattāri rattindivāni ... pañca rattindivāni ... cha rattindivāni ... Satta rattindivāni ekantasukhaṃ paṭisaṃvedī viharituṃ . taṃ kiṃ maññathāvuso niganthā evaṃ sante ko sukhaṃ viharati 1- rājā vā māgadho seniyo bimbisāro ahaṃ vāti . evaṃ sante āyasmā ca 2- gotamo sukhavihāritaro raññā māgadhena seniyena bimbisārenāti. Idamavoca bhagavā attamano mahānāmo sakko bhagavato bhāsitaṃ abhinandīti. Cūḷadukkhakkhandhasuttaṃ niṭṭhitaṃ catutthaṃ. ------------- @Footnote: 1 Ma. Yu. viharataro. 2 Ma. Yu. va..


             The Pali Tipitaka in Roman Character Volume 12 page 179-188. https://84000.org/tipitaka/read/roman_read.php?B=12&A=3639&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=3639&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=209&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=209              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]