ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                      Dhammadāyādasuttaṃ
     [20]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [21]   Bhagavā   etadavoca   dhammadāyādā   me  bhikkhave  bhavatha
mā    āmisadāyādā   atthi   me   tumhesu   anukampā   kinti   me
sāvakā  dhammadāyādā  bhaveyyuṃ  no  āmisadāyādāti  .  tumhe  ca me
bhikkhave   āmisadāyādā   bhaveyyātha  no  dhammadāyādā  tumhepi  tena
ādissā   1-  bhaveyyātha  āmisadāyādā  satthu  sāvakā  viharanti  no
dhammadāyādāti   .   ahampi   tena   ādisso  bhaveyyaṃ  āmisadāyādā
satthu   sāvakā   viharanti   no   dhammadāyādāti   .   tumhe  ca  me
bhikkhave    dhammadāyādā    bhaveyyātha   no   āmisadāyādā   tumhepi
tena   na   ādissā  bhaveyyātha  dhammadāyādā  satthu  sāvakā  viharanti
no    āmisadāyādāti   .   ahampi   tena   na   ādisso   bhaveyyaṃ
dhammādāyādā   satthu   sāvakā   viharanti   no   āmisadāyādāti  .
Tasmātiha   me   bhikkhave   dhammadāyādā   bhavatha   mā   āmisadāyādā
atthi   me   tumhesu   anukampā   kinti   me  sāvakā  dhammādāyādā
bhaveyyuṃ no āmisadāyādāti.
     [22]   Idhāhaṃ   bhikkhave   bhuttāvī   assaṃ   pavārito  paripuṇṇo
@Footnote: 1 Ma. ādiyā.
Pariyosito   suhito  yāvadattho  siyā  ca  me  piṇḍapāto  atirekadhammo
chaḍḍiyadhammo  1-  .  atha dve bhikkhū āgaccheyyuṃ jighacchādubbalyaparetā 2-
tyāhaṃ  evaṃ  vadeyyaṃ  ahaṃ  khomhi  bhikkhave  bhuttāvī  pavārito paripuṇṇo
pariyosito  suhito  yāvadattho  atthi  ca  me ayaṃ piṇḍapāto atirekadhammo
chaḍḍiyadhammo   sace   ākaṅkhatha  bhuñjatha  sace  3-  tumhe  na  bhuñjissatha
idānāhaṃ    apaharite    vā   chaḍḍessāmi   appāṇake   vā   udake
opilāpessāmīti   .   tatthekassa  4-  bhikkhuno  evamassa  bhagavā  kho
bhuttāvī   pavārito   paripuṇṇo   pariyosito   suhito   yāvadattho  atthi
cāyaṃ   bhagavato   piṇḍapāto   atirekadhammo   chaḍḍiyadhammo   sace   mayaṃ
na    bhuñjissāma    idāni    bhagavā    appaharite    vā   chaḍḍessati
appāṇake   vā   udake   opilāpessati   vuttaṃ  kho  panetaṃ  bhagavatā
dhammadāyādā     me     bhikkhave     bhavatha    mā    āmisadāyādāti
āmisaññataraṃ    kho    panetaṃ    yadidaṃ    piṇḍapāto    yannūnāhaṃ   imaṃ
piṇḍapātaṃ      abhuñjitvā      imināva     jighacchādubbalyena     evaṃ
imaṃ rattindivaṃ vītināmeyyanti.
     {22.1}  So  taṃ  piṇḍapātaṃ  abhuñjitvā  teneva jighacchādubbalyena
evaṃ  taṃ  rattindivaṃ  vītināmeyya  .  atha dutiyassa bhikkhuno evamassa bhagavā
kho   bhuttāvī  pavārito  paripuṇṇo  pariyosito  suhito  yāvadattho  atthi
cāyaṃ    bhagavato    piṇḍapāto    atirekadhammo    chaḍḍiyadhammo    sace
mayaṃ   na   bhuñjissāma   idāni   bhagavā   appaharite   vā   chaḍḍessati
@Footnote: 1 Ma. chaḍḍanīyadhammo .  2 Sī. jighacchādubballaparetā. Yu. ...dubbala....
@3 Ma. no ce tumhe bhuñjissatha .     4 Ma. Yu. tatrekassa.
Appāṇake   vā   udake   opilāpessati   yannūnāhaṃ   imaṃ   piṇḍapātaṃ
bhuñjitvā   jighacchādubbalyaṃ   paṭivinodetvā   1-   evaṃ  imaṃ  rattindivaṃ
vītināmeyyanti    .   so   taṃ   piṇḍapātaṃ   bhuñjitvā   jighacchādubbalyaṃ
paṭivinodetvā   evaṃ   taṃ   rattindivaṃ   vītināmeyya   .  kiñcāpi  so
bhikkhave     bhikkhu     taṃ     piṇḍapātaṃ     bhuñjitvā    jighacchādubbalyaṃ
paṭivinodetvā evaṃ taṃ rattindivaṃ vītināmeyya.
     {22.2}  Atha  kho  asuyeva me purimo bhikkhu pujjataro ca pāsaṃsataro
ca  .  taṃ  kissa  hetu . Tañhi tassa bhikkhave bhikkhuno dīgharattaṃ appicchatāya
santuṭṭhiyā    sallekhāya    subharatāya    viriyārambhāya   saṃvattissati  .
Tasmātiha   me  bhikkhave  dhammadāyādā  bhavatha  mā  āmisadāyādā  atthi
me  tumhesu  anukampā  kinti  me  sāvakā  dhammadāyādā  bhaveyyuṃ  no
āmisadāyādāti   .   idamavoca   bhagavā   idaṃ   vatvāna   2-  sugato
uṭṭhāyāsanā vihāraṃ pāvisi.
     [23]   Tatra  kho  āyasmā  sārīputto  acirapakkantassa  bhagavato
bhikkhū    āmantesi   āvuso   bhikkhavoti   .   āvusoti   te   bhikkhū
āyasmato    sārīputtassa    paccassosuṃ    .    āyasmā   sārīputto
etadavoca   kittāvatā   nu   kho   āvuso  satthu  pavivittassa  viharato
sāvakā   vivekaṃ   nānusikkhanti   kittāvatā   ca  pana  satthu  pavivittassa
viharato   sāvakā   vivekamanusikkhantīti   .   dūratopi  kho  mayaṃ  āvuso
@Footnote: 1 Sī. Yu. paṭivinetvā .    2 Sī. Yu. vatvā.
Āgaccheyyāma  1-  āyasmato  sārīputtassa  santike  etassa  bhāsitassa
atthamaññātuṃ    sādhu    vatāyasmantaṃyeva   sārīputtaṃ   paṭibhātu   etassa
bhāsitassa  attho  āyasmato  sārīputtassa  sutvā  bhikkhū  dhāressantīti.
Tenahāvuso   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti  .  evamāvusoti
kho te bhikkhū āyasmato sārīputtassa paccassosuṃ.
     [24]   Āyasmā   sārīputto   etadavoca   kittāvatā  nu  kho
āvuso   satthu   pavivittassa   viharato   sāvakā   vivekaṃ   nānusikkhanti
idhāvuso   satthu   pavivittassa   viharato   sāvakā   vivekaṃ  nānusikkhanti
yesañca   dhammānaṃ   satthā   pahānamāha   te   ca   dhamme  nappajahanti
bāhullikā  2-  ca  honti  sāthilikā  3- okkamane pubbaṅgamā paviveke
nikkhittadhurā  .  tatrāvuso  therā  bhikkhū  tīhi ṭhānehi gārayhā bhavanti.
Satthu   pavivittassa   viharato   sāvakā   vivekaṃ   nānusikkhantīti   iminā
paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti.
     {24.1}   Yesañca   dhammānaṃ  satthā  pahānamāha  te  ca  dhamme
nappajahantīti  iminā  dutiyena  ṭhānena  therā  bhikkhū  gārayhā  bhavanti.
Bāhullikā  ca  sāthilikā  okkamane  pubbaṅgamā  paviveke  nikkhittadhurāti
iminā  tatiyena  ṭhānena  therā  bhikkhū  gārayhā bhavanti. Therā hāvuso
bhikkhū  imehi  tīhi  ṭhānehi  gārayhā  bhavanti . Tatrāvuso majjhimā bhikkhū
.pe.  navā  bhikkhū  tīhi  ṭhānehi  gārayhā  bhavanti  .  satthu pavivittassa
@Footnote: 1 Ma. āgacchāma .   2 yebhuyyena bāhulikā .   3 Sī. Ma. Yu. sāthalikā.
Viharato   sāvakā   vivekaṃ   nānusikkhantīti   iminā   paṭhamena   ṭhānena
navā   bhikkhū  gārayhā  bhavanti  .  yesañca  dhammānaṃ  satthā  pahānamāha
te   ca   dhamme   nappajahantīti   iminā  dutiyena  ṭhānena  navā  bhikkhū
gārayhā   bhavanti   .  bāhullikā  ca  sāthilikā  okkamane  pubbaṅgamā
paviveke  nikkhittadhurāti  iminā  tatiyena  ṭhānena  navā  bhikkhū  gārayhā
bhavanti   .   navā   hāvuso   bhikkhū   imehi   tīhi  ṭhānehi  gārayhā
bhavanti   .   ettāvatā   kho   āvuso   satthu   pavivittassa  viharato
sāvakā vivekaṃ nānusikkhanti.
     [25]   Kittāvatā   ca   panāvuso   satthu   pavivittassa  viharato
sāvakā    vivekamanusikkhanti    idhāvuso    satthu   pavivittassa   viharato
sāvakā    vivekamanusikkhanti    yesañca    dhammānaṃ   satthā   pahānamāha
te   ca   dhamme   pajahanti   na   ca  bāhullikā  honti  na  sāthilikā
okkamane   nikkhittadhurā   paviveke   pubbaṅgamā  .  tatrāvuso  therā
bhikkhū   tīhi   ṭhānehi   pāsaṃsā   bhavanti  .  satthu  pavivittassa  viharato
sāvakā   vivekamanusikkhantīti   iminā   paṭhamena   ṭhānena   therā  bhikkhū
pāsaṃsā   bhavanti   .   yesañca   dhammānaṃ   satthā  pahānamāha  te  ca
dhamme   pajahantīti   iminā   dutiyena   ṭhānena   therā  bhikkhū  pāsaṃsā
bhavanti   .   na   ca  bāhullikā  na  sāthilikā  okkamane  nikkhittadhurā
paviveke   pubbaṅgamāti  iminā  tatiyena  ṭhānena  therā  bhikkhū  pāsaṃsā
bhavanti   .   therā   hāvuso   bhikkhū   imehi   tīhi  ṭhānehi  pāsaṃsā
Bhavanti   .   tatrāvuso   majjhimā   bhikkhū   .pe.   navā   bhikkhū  tīhi
ṭhānehi   pāsaṃsā   bhavanti   .   satthu   pavivittassa   viharato  sāvakā
vivekamanusikkhantīti   iminā   paṭhamena   ṭhānena   navā   bhikkhū   pāsaṃsā
bhavanti   .   yesañca   dhammānaṃ   satthā   pahānamāha   te  ca  dhamme
pajahantīti   iminā   dutiyena   ṭhānena  navā  bhikkhū  pāsaṃsā  bhavanti .
Na   ca   bāhullikā   na   sāthilikā  okkamane  nikkhittadhurā  paviveke
pubbaṅgamāti   iminā  tatiyena  ṭhānena  navā  bhikkhū  pāsaṃsā  bhavanti .
Navā   hāvuso   bhikkhū   imehi   tīhi   ṭhānehi   pāsaṃsā   bhavanti .
Ettāvatā    kho    āvuso   satthu   pavivittassa   viharato   sāvakā
vivekamanusikkhanti.
     [26]  Tatrāvuso  lobho  ca  pāpako doso ca pāpako lobhassa ca
pahānāya   dosassa   ca   pahānāya   atthi  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Katamā   ca   sā   āvuso   majjhimā   paṭipadā   cakkhukaraṇī   ñāṇakaraṇī
upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati   .   ayameva
ariyo    aṭṭhaṅgiko    maggo   seyyathīdaṃ   sammādiṭṭhi   sammāsaṅkappo
sammāvācā      sammākammanto      sammāājīvo      sammāvāyāmo
sammāsati   sammāsamādhi   .   ayaṃ  kho  sā  āvuso  majjhimā  paṭipadā
cakkhukaraṇī      ñāṇakaraṇī      upasamāya      abhiññāya      sambodhāya
nibbānāya saṃvattati.
     {26.1}     Tatrāvuso    kodho    ca    pāpako    upanāho
Ca  pāpako  ...  .  makkho ca pāpako paḷāso ca pāpako .... Issā
ca  pāpikā  maccherañca  pāpakaṃ  ...  .  māyā  ca pāpikā sāṭheyyaṃ ca
pāpakaṃ  ...  .  thambho  ca  pāpako  sārambho ca pāpako .... Māno
ca  pāpako  atimāno  ca  pāpako  ...  .  mado  ca  pāpako pamādo
ca  pāpako  madassa  ca  pahānāya  pamādassa  ca  pahānāya  atthi majjhimā
paṭipadā    cakkhukaraṇī    ñāṇakaraṇī    upasamāya    abhiññāya   sambodhāya
nibbānāya saṃvattati.
     {26.2}   Katamā   ca  sā  āvuso  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī   upasamāya   abhiññāya   sambodhāya   nibbānāya   saṃvattati .
Ayameva  ariyo  aṭṭhaṅgiko  maggo  seyyathīdaṃ  sammādiṭṭhi  sammāsaṅkappo
sammāvācā   sammākammanto   sammāājīvo   sammāvāyāmo   sammāsati
sammāsamādhi   .   ayaṃ   kho  sā  āvuso  majjhimā  paṭipadā  cakkhukaraṇī
ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattatīti.
     Idamavoca    āyasmā    sārīputto    attamanā    te    bhikkhū
āyasmato sārīputtassa bhāsitaṃ abhinandunti.
                Dhammadāyādasuttaṃ niṭṭhitaṃ tatiyaṃ.
                      ----------



             The Pali Tipitaka in Roman Character Volume 12 page 21-27. https://84000.org/tipitaka/read/roman_read.php?B=12&A=414              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=414              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=20&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=7&A=2422              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=2422              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]