ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                     Opammavaggo
                      --------
                      kakacūpamasuttaṃ
     [263]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane  anāthapiṇḍikassa  ārāme  .  tena  kho  pana samayena āyasmā
moliyaphagguno  bhikkhunīhi  saddhiṃ  ativelaṃ  saṃsaṭṭho  viharati  .  evaṃ saṃsaṭṭho
āyasmā   moliyaphagguno   bhikkhunīhi  saddhiṃ  viharati  .  sace  koci  bhikkhu
āyasmato   moliyaphaggunassa   sammukhā   tāsaṃ   bhikkhunīnaṃ   avaṇṇaṃ  bhāsati
tenāyasmā   moliyaphagguno   kupito   anattamano  adhikaraṇampi  karoti .
Sace  pana  koci  bhikkhu  tāsaṃ  bhikkhunīnaṃ  sammukhā āyasmato moliyaphaggunassa
avaṇṇaṃ   bhāsati   tena   tā   bhikkhuniyo  kupitā  anattamanā  adhikaraṇampi
karonti. Evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati.
     {263.1}   Atha  kho  aññataro  bhikkhu  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno  kho  so  bhikkhu  bhagavantaṃ etadavoca āyasmā bhante moliyaphagguno
bhikkhunīhi  saddhiṃ  ativelaṃ  saṃsaṭṭho  viharati  evaṃ  saṃsaṭṭho  bhante āyasmā
moliyaphagguno bhikkhunīhi saddhiṃ viharati sace koci bhikkhu āyasmato moliyaphaggunassa
sammukhā  tāsaṃ  bhikkhunīnaṃ  avaṇṇaṃ  bhāsati  tenāyasmā  moliyaphagguno kupito
Anattamano    adhikaraṇampi    karoti   sace   pana   koci   bhikkhu   tāsaṃ
bhikkhunīnaṃ    sammukhā    āyasmato    moliyaphaggunassa    avaṇṇaṃ    bhāsati
tena   tā   bhikkhuniyo   kupitā   anattamanā  adhikaraṇampi  karonti  evaṃ
saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharatīti.
     [264]   Atha   kho   bhagavā   aññataraṃ   bhikkhuṃ  āmantesi  ehi
tvaṃ   bhikkhu   mama   vacanena   moliyaphaggunaṃ   bhikkhuṃ   āmantehi   satthā
taṃ   āvuso  moliyaphagguna  1-  āmantetīti  .  evambhanteti  kho  so
bhikkhu   bhagavato   paṭissutvā   yenāyasmā   moliyaphagguno   tenupasaṅkami
upasaṅkamitvā    āyasmantaṃ    moliyaphaggunaṃ    etadavoca    satthā   taṃ
āvuso   moliyaphagguna   āmantetīti   .   evamāvusoti  kho  āyasmā
moliyaphagguno   tassa   bhikkhuno   paṭissutvā   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     {264.1}  Ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  moliyaphaggunaṃ  bhagavā
etadavoca  saccaṃ  kira  tvaṃ  phagguna  bhikkhunīhi  saddhiṃ ativelaṃ saṃsaṭṭho viharasi
evaṃ  saṃsaṭṭho  tvaṃ  phagguna  bhikkhunīhi  saddhiṃ  viharasi  sace koci bhikkhu tuyhaṃ
sammukhā   tāsaṃ   bhikkhunīnaṃ  avaṇṇaṃ  bhāsati  tena  tvaṃ  kupito  anattamano
adhikaraṇampi   karosi   sace   pana   koci  bhikkhu  tāsaṃ  bhikkhunīnaṃ  sammukhā
tuyhaṃ    avaṇṇaṃ   bhāsati   tena   tā   bhikkhuniyo   kupitā   anattamanā
adhikaraṇampi    karonti   evaṃ   saṃsaṭṭho   kira   tvaṃ   phagguna   bhikkhunīhi
saddhiṃ   viharasīti   .  evaṃ  bhante  2-  .  nanu  tvaṃ  phagguna  kulaputto
@Footnote: 1 Ma. Yu. phaggunāti dissati. sabbattha īdisameva. 2 Po. Ma. itisaddo dissati.
Saddhā agārasmā anagāriyaṃ pabbajitoti. Evaṃ bhante 1-.
     {264.2}  Na  kho  te  etaṃ  phagguna  paṭirūpaṃ  kulaputtassa  saddhā
agārasmā   anagāriyaṃ   pabbajitassa   yaṃ   tvaṃ   bhikkhunīhi  saddhiṃ  ativelaṃ
saṃsaṭṭho vihareyyāsi.
     {264.3}   Tasmātiha   phagguna   tava  cepi  koci  sammukhā  tāsaṃ
bhikkhunīnaṃ   avaṇṇaṃ   bhāseyya   tatrāpi   tvaṃ   phagguna   ye   gehasitā
chandā   ye   gehasitā   vitakkā   te   pajaheyyāsi  tatrāpi  phagguna
evaṃ   sikkhitabbaṃ   na   ceva   me   cittaṃ   vipariṇataṃ   bhavissati  na  ca
pāpikaṃ   vācaṃ   nicchāressāmi   hitānukampī  ca  viharissāmi  mettacitto
na dosantaroti evañhi te phagguna evaṃ 2- sikkhitabbaṃ.
     {264.4}  Tasmātiha  phagguna  tava  cepi koci sammukhā tāsaṃ bhikkhunīnaṃ
pāṇinā   pahāraṃ   dadeyya   leḍḍunā  pahāraṃ  dadeyya  daṇḍena  pahāraṃ
dadeyya   satthena  pahāraṃ  dadeyya  tatrāpi  tvaṃ  phagguna  ye  gehasitā
chandā  ye  gehasitā  vitakkā  te  pajaheyyāsi tatrāpi te phagguna evaṃ
sikkhitabbaṃ   na  ceva  me  cittaṃ  vipariṇataṃ  bhavissati  na  ca  pāpikaṃ  vācaṃ
nicchāressāmi   hitānukampī  ca  viharissāmi  mettacitto  na  dosantaroti
evañhi te phagguna sikkhitabbaṃ.
     {264.5}   Tasmātiha   phagguna  tava  cepi  koci  sammukhā  avaṇṇaṃ
bhāseyya   tatrāpi   tvaṃ  phagguna  ye  gehasitā  chandā  ye  gehasitā
vitakkā   te   pajaheyyāsi   tatrāpi  te  phagguna  evaṃ  sikkhitabbaṃ  na
ceva  me  cittaṃ  vipariṇataṃ  bhavissati  na  ca  pāpikaṃ  vācaṃ  nicchāressāmi
hitānukampī     ca      viharissāmi    mettacitto    na    dosantaroti
@Footnote: 1 Po. Ma. itisaddo dissati. 2 Ma. Yu. ayaṃ pāṭho natthi.
Evañhi te phagguna sikkhitabbaṃ.
     {264.6}  Tasmātiha  phagguna  tava cepi koci pāṇinā pahāraṃ dadeyya
leḍḍunā   pahāraṃ   dadeyya   daṇḍena  pahāraṃ  dadeyya  satthena  pahāraṃ
dadeyya  tatrāpi  tvaṃ  phagguna  ye  gehasitā chandā ye gehasitā vitakkā
te  pajaheyyāsi  tatrāpi  te  phagguna  evaṃ  sikkhitabbaṃ na ceva me cittaṃ
vipariṇataṃ   bhavissati   na  ca  pāpikaṃ  vācaṃ  nicchāressāmi  hitānukampī  ca
viharissāmi mettacitto na dosantaroti evañhi te phagguna sikkhitabbanti.
     [265]   Atha   kho   bhagavā   bhikkhū  āmantesi  ārādhayiṃsu  vata
me   bhikkhave   bhikkhū   ekaṃ   samayaṃ   cittaṃ  .  idhāhaṃ  bhikkhave  bhikkhū
āmantesiṃ   ahaṃ   kho  bhikkhave  ekāsanabhojanaṃ  bhuñjāmi  ekāsanabhojanaṃ
kho     ahaṃ     bhikkhave    bhuñjamāno    appābādhatañca    sañjānāmi
appātaṅkatañca    lahuṭṭhānañca    balañca    phāsuvihārañca    .    etha
tumhepi   bhikkhave   ekāsanabhojanaṃ  bhuñjatha  ekāsanabhojanaṃ  kho  bhikkhave
tumhepi    bhuñjamānā    appābādhatañca    sañjānissatha   appātaṅkatañca
lahuṭṭhānañca   balañca   phāsuvihārañcāti   .   na   me   bhikkhave  tesu
bhikkhūsu    anusāsanī    karaṇīyā    ahosi   satuppādakaraṇīyameva   bhikkhave
tesu bhikkhūsu ahosi.
     {265.1}     Seyyathāpi    bhikkhave    subhūmiyaṃ    cātummahāpathe
ājaññaratho   sudanto   yutto   assa   ṭhito   odhastapatodo   tamenaṃ
dakkho   yoggācariyo   assadammasārathi   abhirūhitvā   vāmena   hatthena
rasmiyo   gahetvā   dakkhiṇena   hatthena   patodaṃ   gahetvā  yenicchakaṃ
Yadicchakaṃ   sāreyyāpi   paccāsāreyyāpi   evameva   kho  bhikkhave  na
me   tesu   bhikkhūsu   anusāsanī   karaṇīyā   ahosi   satuppādakaraṇīyameva
bhikkhave   tesu   bhikkhūsu  ahosi  .  tasmātiha  bhikkhave  tumhepi  akusalaṃ
pajahatha   kusalesu   dhammesu   āyogaṃ   karotha  evañhi  tumhepi  imasmiṃ
dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
     {265.2}  Seyyathāpi  bhikkhave  gāmassa  vā  nigamassa vā avidūre
mahantaṃ   sālavanaṃ   tañcassa  elaṇḍehi  sañchannaṃ  tassa  kocideva  puriso
uppajjeyya   atthakāmo   hitakāmo   yogakkhemakāmo   so   yā  tā
sālalaṭṭhiyo   kuṭilā   ojasāraṇiyo  1-  tā  tacchetvā  2-  bahiddhā
nīhareyya   antovanaṃ   suvisodhitaṃ  visodheyya  yā  pana  tā  sālalaṭṭhiyo
ujukā   sujātā   [3]-  sammā  parihareyya  evañahi  4-  taṃ  bhikkhave
sālavanaṃ  aparena  samayena  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyya  evameva
kho  bhikkhave  tumhepi  akusalaṃ  pajahatha  kusalesu  dhammesu  āyogaṃ  karotha
evañhi tumhepi imasmiṃ dhammavinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatha.
     [266]  Bhūtapubbaṃ  bhikkhave  imissāyeva  sāvatthiyā vedehikā nāma
gahapatānī  ahosi  .  vedehikāya  bhikkhave  gahapatāniyā  evaṃ  kalyāṇo
kittisaddo    abbhuggato    soratā    vedehikā   gahapatānī   nivātā
vedehikā   gahapatānī  upasantā  vedehikā  gahapatānīti  .  vedehikāya
kho   pana   bhikkhave   gahapatāniyā   kāḷī   nāma  dāsī  ahosi  dakkhā
@Footnote: 1 Sī. Ma. Yu. ojāpaharaṇīyo. 2 Po. Ma. chetvā. 3 Ma. Yu. tā.
@4 Po. Ma. Yu. evaṃ hetaṃ.
Analasā susaṃvihitakammantā.
     {266.1}  Atha  kho  bhikkhave  kāḷiyā dāsiyā etadahosi mayhaṃ kho
ayyāya   evaṃ   kalyāṇo   kittisaddo  abbhuggato  soratā  vedehikā
gahapatānī    nivātā    vedehikā    gahapatānī   upasantā   vedehikā
gahapatānīti   kinnukho   me   ayyā   santaṃyeva  nu  kho  ajjhattaṃ  kopaṃ
na   pātukaroti   udāhu   asantaṃ   udāhu   mayhaṃpete   1-  kammantā
susaṃvihitā   yena   me  ayyā  santaṃyeva  ajjhattaṃ  kopaṃ  na  pātukaroti
no asantaṃ yannūnāhaṃ ayyaṃ vīmaṃseyyanti.
     {266.2}  Atha  kho  bhikkhave  kāḷī  dāsī divā uṭṭhāsi. Atha kho
bhikkhave  vedehikā  gahapatānī  kāḷiṃ  dāsiṃ  etadavoca  he je kāḷīti.
Kiṃ  ayyeti  .  kiṃ  je  divā  uṭṭhāsīti . Na khvayye kiñcīti. No vata
re    kiñci   pāpadāsi   2-   divā   uṭṭhāsīti   kupitā   anattamanā
bhakuṭimakāsi   3-   .   atha  kho  bhikkhave  kāḷiyā  dāsiyā  etadahosi
santaṃyeva   me   ayyā   ajjhattaṃ   kopaṃ   na  pātukaroti  no  asantaṃ
mayhaṃpete   kammantā   susaṃvihitā  yena  me  ayyā  santaṃyeva  ajjhattaṃ
kopaṃ   na   pātukaroti   no   asantaṃ   yannūnāhaṃ   bhiyyoso   mattāya
ayyaṃ vīmaṃseyyanti.
     {266.3}  Atha  kho  bhikkhave  kāḷī  dāsī  divātaraṃyeva uṭṭhāsi.
Atha   kho   bhikkhave   vedehikā   gahapatānī   kāḷiṃ   dāsiṃ  etadavoca
he   je  kāḷīti  .  kiṃ  ayyeti  .  kiṃ  je  divā  uṭṭhāsīti  .  na
khvayye     kiñcīti    .     no    vata    re    kiñci    pāpadāsi
@Footnote: 1 Ma. mayhamevete. Yu. mayhevete. 2 Ma. Yu. pāpidāsi.
@3 Ma. bhākuṭiṃ. Yu. bhūkuṭiṃ.
Divā   1-   uṭṭhāsīti  kupitā  anattamanā  anattamanavācaṃ  nicchāreti .
Atha   kho  bhikkhave  kāḷiyā  dāsiyā  etadahosi  santaṃyeva  me  ayyā
ajjhattaṃ   kopaṃ   na   pātukaroti   no   asantaṃ   mayhaṃpete  kammantā
susaṃvihitā   yena   me  ayyā  santaṃyeva  ajjhattaṃ  kopaṃ  na  pātukaroti
no asantaṃ yannūnāhaṃ bhiyyoso mattāya ahaṃ vīmaṃseyyanti.
     {266.4}  Atha  kho  bhikkhave  kāḷī  dāsī  divātaraṃyeva uṭṭhāsi.
Atha  kho  bhikkhave  vedehikā  gahapatānī  kāḷiṃ  dāsiṃ  etadavoca he je
kāḷīti  .  kiṃ  ayyeti  .  kiṃ  je  divātaraṃ  uṭṭhāsīti  .  na  khvayye
kiñcīti   .   no  vata  re  kiñci  pāpadāsi  divātaraṃ  uṭṭhāsīti  kupitā
anattamanā   aggaḷasūciṃ   gahetvā   sīse   pahāraṃ   adāsi   sīsaṃ   te
bhindissāmīti 2-.
     {266.5}  Atha  kho  bhikkhave  kāḷī  dāsī bhinnena sīsena lohitena
gaḷantena    paṭivissakānaṃ    ujjhāpesi    passathayye   soratāya   kammaṃ
passathayye   nivātāya   kammaṃ   passathayye   upasantāya   kammaṃ  kathaṃ  hi
nāma   ekadāsiyā   divā   uṭṭhāsīti   kupitā   anattamanā   aggaḷasūciṃ
gahetvā sīse pahāraṃ dassati sīsaṃ te bhindissāmīti 3-.
     {266.6}  Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena
evaṃ   pāpako   kittisaddo   abbhuggacchi   caṇḍī   vedehikā  gahapatānī
anivātā   vedehikā   gahapatānī  anupasantā  vedehikā  gahapatānīti .
Evameva  kho  bhikkhave  idhekacco  bhikkhu  tāvadeva  soratasorato  hoti
@Footnote: 1 Ma. divātaraṃ. 2 Sī. Ma. Yu. sīsaṃ vo bhindi. 3 Sī. Ma. Yu. sīsaṃ vo
@bhindissatīti.
Nivātanivāto    hoti    upasantūpasanto   hoti   yāva   na   amanāpā
vacanapathā  phusanti  yato  ca  kho  1-  bhikkhave  bhikkhuṃ  amanāpā vacanapathā
phusanti   atha   kho  bhikkhave  soratoti  veditabbo  nivātoti  veditabbo
upasantoti   veditabbo   .   nāhantaṃ   bhikkhave  bhikkhuṃ  suvacoti  vadāmi
yo      cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu      suvaco
hoti   sovacassataṃ  āpajjati  taṃ  kissa  hetu  tañhi  so  bhikkhave  bhikkhu
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ       alabhamāno      na
suvaco  hoti  na  sovacassataṃ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṃyeva
sakkaronto   dhammaṃ   garukaronto   dhammaṃ   apacāyamāno   suvaco  hoti
sovacassataṃ   āpajjati   tamahaṃ   suvacoti   vadāmi  .  tasmātiha  bhikkhave
dhammaṃyeva   sakkarontā   dhammaṃ  garukarontā  [2]-  dhammaṃ  apacāyamānā
suvacā   bhavissāma   sovacassataṃ   āpajjissāmāti  evañhi  vo  bhikkhave
sikkhitabbaṃ.
     [267]   Pañcime  bhikkhave  vacanapathā  yehi  vo  pare  vadamānā
vadeyyuṃ  kālena  vā  akālena  vā  bhūtena  vā  abhūtena  vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
@Footnote: 1 Ma. khosaddo na dissati. 2 Ma. dhammaṃ mānentā dhammaṃ pūjentā.
Vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā   .   tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ  na  ceva  no  cittaṃ
vipariṇataṃ   bhavissati   na   ca   pāpikaṃ   vācaṃ  nicchāressāma  hitānukampī
ca  viharissāma  mettacittā  na  dosantarā  tañca  puggalaṃ mettāsahagatena
cetasā    pharitvā    viharissāma    tadārammaṇañca    sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [268]   Seyyathāpi   bhikkhave   puriso  āgaccheyya  kuddālapiṭakaṃ
ādāya  so  evaṃ  vadeyya  ahaṃ  imaṃ  mahāpaṭhaviṃ  apaṭhaviṃ  karissāmīti .
So  tatra  tatra  khaneyya  1- tatra tatra vikīreyya tatra tatra oṭṭhubheyya
tatra   tatra   omutteyya   apaṭhavī   bhavasi   apaṭhavī  bhavasīti  .  taṃ  kiṃ
maññatha    bhikkhave   api   nu   so   puriso   imaṃ   mahāpaṭhaviṃ   apaṭhaviṃ
kareyyāti   .   no   hetaṃ   bhante   taṃ  kissa  hetu  ayañhi  bhante
mahāpaṭhavī    gambhīrā   appameyyā   sā   na   sukarā   apaṭhaviṃ   kātuṃ
yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti.
     {268.1}  Evameva  kho  bhikkhave pañcime vacanapathā yehi vo pare
vadamānā  vadeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
@Footnote: 1 Ma. vikhineyya.
Akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā  .  tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ
bhavissati  na  ca  pāpikaṃ  vācaṃ  nicchāressāma  hitānukampī  ca  viharissāma
mettacittā   na   dosantarā   tañca   puggalaṃ  mettāsahagatena  cetasā
pharitvā    viharissāma    tadārammaṇañca   sabbāvantaṃ   lokaṃ   paṭhavīsamena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [269]   Seyyathāpi   bhikkhave   puriso   āgaccheyya  lākhaṃ  vā
haliddaṃ   vā   nīlaṃ   vā   mañjeṭṭhaṃ  vā  ādāya  so  evaṃ  vadeyya
ahaṃ   imasmiṃ   ākāse   rūpāni  likhissāmi  rūpapātubhāvaṃ  karissāmīti .
Taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  imasmiṃ ākāse rūpāni 1-
likheyya   rūpapātubhāvaṃ   kareyyāti   .   no   hetaṃ  bhante  taṃ  kissa
hetu    ayañhi    bhante    ākāso   arūpī   anidassano   tattha   na
sukaraṃ   rūpaṃ   likhituṃ   rūpapātubhāvaṃ  kātuṃ  yāvadeva  ca  pana  so  puriso
kilamathassa  vighātassa  bhāgī  assāti  .  evameva  kho  bhikkhave  pañcime
vacanapathā   yehi  vo  pare  vadamānā  vadeyyuṃ  kālena  vā  akālena
@Footnote: 1 Ma. Yu. rūpaṃ.
Vā   .pe.   tadārammaṇañca   sabbāvantaṃ   lokaṃ  ākāsasamena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [270]  Seyyathāpi  bhikkhave  puriso  āgaccheyya  ādittaṃ  tiṇukkaṃ
ādāya   so   evaṃ   vadeyya   ahaṃ   imāya   ādittāya   tiṇukkāya
gaṅgaṃ   nadiṃ   santāpessāmi   samparitāpessāmīti   .   taṃ   kiṃ  maññatha
bhikkhave   api   nu    so   puriso   ādittāya   tiṇukkāya  gaṅgaṃ  nadiṃ
santāpeyya   samparitāpeyyāti   .   no   hetaṃ   bhante   taṃ   kissa
hetu   gaṅgā   hi   bhante  nadī  gambhīrā  appameyyā  sā  na  sukarā
ādittāya   tiṇukkāya   santāpetuṃ   samparitāpetuṃ   yāvadeva   ca  pana
so   puriso   kilamathassa   vighātassa   bhāgī  assāti  .  evameva  kho
bhikkhave  pañcime  vacanapathā  yehi  vo  pare  vadamānā  vadeyyuṃ kālena
vā  akālena  vā  .pe.  tadārammaṇañca  sabbāvantaṃ  lokaṃ  gaṅgāsamena
cetasā   vīpulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [271]   Seyyathāpi   bhikkhave   viḷārabhastā   madditā  sumadditā
suparimadditā   mudukā   tūlinī   chinnasassarā   chinnapabbharā   atha   puriso
āgaccheyya   kaṭṭhaṃ   vā  kaṭhalaṃ  vā  ādāya  so  evaṃ  vadeyya  ahaṃ
imaṃ  viḷārabhastaṃ  madditaṃ  sumadditaṃ  suparimadditaṃ  mudukaṃ  tūliniṃ  chinnasassaraṃ
chinnapabbharaṃ   kaṭṭhena   vā   kaṭhalena   vā   sarasaraṃ   karissāmi  bharabharaṃ
Karissāmīti   .  taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  imaṃ  1-
viḷārabhastaṃ   madditaṃ   sumadditaṃ   suparimadditaṃ   mudukaṃ   tūliniṃ   chinnasassaraṃ
chinnapabbharaṃ   kaṭṭhena   vā   kaṭhalena   vā   sarasaraṃ   kareyya   bharabharaṃ
kareyyāti   .  no  hetaṃ  bhante  taṃ  kissa  hetu  ayañahi  2-  bhante
viḷārabhastā     madditā    sumadditā    suparimadditā    mudukā    tūlinī
chinnasassarā   chinnapabbharā   sā  na  sukarā  kaṭṭhena  vā  kaṭhalena  vā
sarasaraṃ   kātuṃ   bharabharaṃ  kātuṃ  yāvadeva  ca  pana  so  puriso  kilamathassa
vighātassa bhāgī assāti.
     {271.1}  Evameva  kho  bhikkhave  pañcime  vacanapathā  yehi  vo
pare   vadamānā   vadeyyuṃ   kālena   vā  akālena  vā  bhūtena  vā
abhūtena    vā    saṇhena   vā   pharusena   vā   atthasañhitena   vā
anatthasañhitena   vā   mettacittā   vā   dosantarā  vā  .  kālena
vā  bhikkhave  pare  vadamānā  vadeyyuṃ  akālena  vā bhūtena vā bhikkhave
pare   vadamānā   vadeyyuṃ   abhūtena  vā  saṇhena  vā  bhikkhave  pare
vadamānā   vadeyyuṃ   pharusena   vā   atthasañhitena  vā  bhikkhave  pare
vadamānā   vadeyyuṃ   anatthasañhitena   vā   mettacittā   vā  bhikkhave
pare   vadamānā   vadeyyuṃ   dosantarā  vā  .  tatrāpi  vo  bhikkhave
evaṃ   sikkhitabbaṃ   na   ceva   no   cittaṃ   vipariṇataṃ   bhavissati  na  ca
pāpikaṃ   vācaṃ   nicchāressāma   hitānukampī  ca  viharissāma  mettacittā
na    dosantarā   tañca   puggalaṃ   mettāsahagatena   cetasā   pharitvā
viharissāma     tadārammaṇañca     sabbāvantaṃ    lokaṃ    viḷārabhastasamena
@Footnote: 1 Ma. amuṃ. 2 Ma. am hi.
Cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [272]  Ubhatodaṇḍakenapi  ce  bhikkhave  kakacena  corā  vocarakā
aṅgamaṅgāni   okanteyyuṃ   tatrāpi   yo   mano   padūseyya   na  me
so  tena  sāsanakaro  .  tatrāpi  vo  bhikkhave  evaṃ sikkhitabbaṃ na ceva
no   cittaṃ   vipariṇataṃ   bhavissati   na   ca  pāpikaṃ  vācaṃ  nicchāressāma
hitānukampī    ca    viharissāma    mettacittā   na   dosantarā   tañca
puggalaṃ   mettāsahagatena   cetasā   pharitvā   viharissāma  tadārammaṇañca
sabbāvantaṃ    lokaṃ    mettāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā  viharissāmāti  evañhi
vo bhikkhave sikkhitabbaṃ.
     [273]   Imañca   tumhe   bhikkhave   kakacūpamaṃ   ovādaṃ  abhikkhaṇaṃ
manasikareyyātha   passatha   no   tumhe   bhikkhave   tañca   vacanapathaṃ  aṇuṃ
vā  thūlaṃ  vā  yaṃ  tumhe  nādhivāseyyāthāti  .  no  hetaṃ  bhante .
Tasmātiha    bhikkhave    imaṃ   kakacūpamaṃ   ovādaṃ   abhikkhaṇaṃ   manasikarotha
taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Kakacūpamasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 12 page 248-260. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5012              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5012              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=263&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=263              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]