ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

vuccati     bhikkhave    bhikkhu    ukkhittapaligho    itipi    saṅkiṇṇaparikkho
itipi    abbhūḷhesiko    itipi   niraggaḷo   itipi   ariyo   pannaddhajo
pannabhāro visaṃyutto itipi.
     {285.1}   Kathañca   bhikkhave  bhikkhu  ukkhittapaligho  hoti  .  idha
bhikkhave   bhikkhuno   avijjā   pahīnā  hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
ukkhittapaligho hoti.
     {285.2}      Kathañca     bhikkhave     bhikkhu     saṅkiṇṇaparikkho
hoti    .    idha    bhikkhave   bhikkhuno   ponobbhaviko   jātisaṅkhāro
pahīno    hoti    ucchinnamūlo   tālāvatthukato   anabhāvaṅgato   āyatiṃ
anuppādadhammo evaṃ kho bhikkhave bhikkhu saṅkiṇṇaparikkho hoti.
     {285.3}   Kathañca   bhikkhave  bhikkhu  abbhūḷhesiko  hoti  .  idha
bhikkhave   bhikkhuno   taṇhā   pahīnā   hoti  ucchinnamūlā  tālāvatthukatā
anabhāvaṅgatā    āyatiṃ   anuppādadhammā   evaṃ   kho   bhikkhave   bhikkhu
abbhūḷhesiko  hoti  .  kathañca  bhikkhave  bhikkhu  niraggaḷo  hoti  .  idha
bhikkhave    bhikkhuno   pañcorambhāgiyāni   saññojanāni   pahīnāni   honti
ucchinnamūlāni       tālāvatthukatāni       anabhāvaṅgatāni       āyatiṃ
anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti.
     {285.4}    Kathañca    bhikkhave    bhikkhu    ariyo    pannaddhajo
pannabhāro     visaṃyutto     hoti    .    idha    bhikkhave    bhikkhuno
asmimāno      pahīno      hoti      ucchinnamūlo     tālāvatthukato
@Footnote: 1 Po. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page278.

Anabhāvaṅgato āyatiṃ anuppādadhammo evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti. [286] Evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ saindā devā sabrahmakā sapajāpatikā anvesantā nādhigacchanti idaṃ nissitaṃ tathāgatassa viññāṇanti taṃ kissa hetu diṭṭhevāhaṃ bhikkhave dhamme tathāgataṃ ananuvajjoti 1- vadāmi . Evaṃvādiṃ kho maṃ bhikkhave evamakkhāyiṃ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti venayiko samaṇo gotamo sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti . yathā cāhaṃ bhikkhave na yathā cāhaṃ na vadāmi tathā maṃ te bhonto samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti venayiko samaṇo gotamo sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpetīti . pubbe cāhaṃ bhikkhave etarahi ca dukkhañceva paññāpemi dukkhassa ca nirodhaṃ. {286.1} Tatra ce bhikkhave pare tathāgataṃ akkosanti paribhāsanti rosenti vihesenti ghaṭṭenti 2- tatra bhikkhave tathāgatassa na hoti āghāto na appaccayo na cetaso anabhinandi 3- . Tatra ce bhikkhave pare tathāgataṃ sakkaronti garukaronti mānenti pūjenti tatra bhikkhave tathāgatassa na hoti ānando na somanassaṃ [4]- cetaso ubbilāvitattaṃ. Tatra ce bhikkhave @Footnote: 1 Ma. ananuvijjo. Yu. ananuvejjoti vadāmi. 2 Sī. Ma. Yu. vihesenti ghaṭṭentīti @ime pāṭhā na dissanti. 3 Sī. Ma. Yu. anabhiraddhi. 4 Ma. Yu. nasaddo dissati.

--------------------------------------------------------------------------------------------- page279.

Pare tathāgataṃ sakkaronti garukaronti mānenti pūjenti tatra bhikkhave tathāgatassa evaṃ hoti yaṃ kho idaṃ pubbe pariññātaṃ tattha me evarūpā kārā karīyantīti. [287] Tasmātiha bhikkhave tumhe cepi pare akkoseyyuṃ paribhāseyyuṃ roseyyuṃ viheseyyuṃ ghaṭṭeyyuṃ 1- tatra tumhehi na āghāto na appaccayo na cetaso abhinandi 2- karaṇīyā . tasmātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhehi na ānando na somanassaṃ na cetaso ubbilāvitattaṃ karaṇīyaṃ . tasmātiha bhikkhave tumhe cepi pare sakkareyyuṃ garukareyyuṃ māneyyuṃ pūjeyyuṃ tatra tumhākaṃ evamassa yaṃ kho idaṃ pubbe pariññātaṃ tattha no 3- evarūpā kārā karīyantīti . tasmātiha bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. {287.1} Kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . Vedanā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati . saññā bhikkhave na tumhākaṃ taṃ pajahatha sā vo pahīnā dīgharattaṃ hitāya sukhāya bhavissati . saṅkhārā bhikkhave na tumhākaṃ te pajahatha te vo pahīnā dīgharattaṃ hitāya sukhāya bhavissanti . viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . taṃ kiṃ maññatha bhikkhave @Footnote: 1 Ma. ghaṭṭeyyunti pāṭho natthi. Yu. viheseyyuṃ ghaṭṭeyyunti ime pāṭhā na @disasanti. 2 Sī. Ma. Yu. anabhiraddhi. 3 Po. Ma. me.

--------------------------------------------------------------------------------------------- page280.

Yaṃ imasmiṃ jetavane tiṇakaṭṭhasākhāpalāsaṃ taṃ jano hareyya vā ḍaheyya vā yathāpaccayaṃ vā kareyya api nu tumhākaṃ evamassa amhe jano harati vā ḍahati vā yathāpaccayaṃ vā karotīti . no hetaṃ bhante taṃ kissa hetu na hi no etaṃ bhante attā vā attaniyaṃ vāti. {287.2} Evameva kho bhikkhave yaṃ na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . kiñca bhikkhave na tumhākaṃ rūpaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati . vedanā bhikkhave .pe. saññā bhikkhave .pe. saṅkhārā bhikkhave .pe. viññāṇaṃ bhikkhave na tumhākaṃ taṃ pajahatha taṃ vo pahīnaṃ dīgharattaṃ hitāya sukhāya bhavissati. [288] Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā vaṭṭantesaṃ natthi paññāpanāya . evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ pañcorambhāgiyāni saññojanāni pahīnāni sabbe te opapātikā

--------------------------------------------------------------------------------------------- page281.

Tattha parinibbāyino anāvattidhammā tasmā lokā . evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ tīṇi saññojanāni pahīnāni rāgadosamohatanubhūtā sabbe te sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti. {288.1} Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ bhikkhūnaṃ tīṇi saññojanāni pahīnāni sabbe te sotāpannā avinipātadhammā niyatā sambodhiparāyanā. {288.2} Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike ye te bhikkhū dhammānusārino saddhānusārino sabbe te sambodhiparāyanā. {288.3} Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko evaṃ svākkhāte bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike yesaṃ mayi saddhāmattaṃ pemamattaṃ sabbe te saggaparāyanāti. Idamavocabhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Alagaddūpamasuttaṃ niṭṭhitaṃ dutiyaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 12 page 277-281. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5620&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5620&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=285&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=274              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=214              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=214              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]