ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page282.

Vammikasuttaṃ [289] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā kumārakassapo andhavane viharati . atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca bhikkhu bhikkhu ayaṃ vammiko rattiṃ dhūmāyati 1- divā pajjalati brāhmaṇo evamāha abhikkhana sumedha satthaṃ ādāyāti. {289.1} Abhikkhananto sumedho satthaṃ ādāya addasa paliṅgaṃ 2- paliṅgā bhanteti 3- . brāhmaṇo evamāha ukkhipa paliṅgaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa uddhumāyikaṃ uddhumāyikā bhanteti . brāhmaṇo evamāha ukkhipa uddhumāyikaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa dvidhāpathaṃ dvidhāpatho bhanteti . Brāhmaṇo evamāha ukkhipa dvidhāpathaṃ abhikkhana sumedha satthaṃ ādāyāti. {289.2} Abhikkhananto sumedho satthaṃ ādāya addasa paṅkavāraṃ 4- paṅkavāro bhanteti . [5]- ukkhipa paṅkavāraṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa kummaṃ @Footnote: 1 Sī. dhūpāyati. 2 Sī. Yu. palaṅgiṃ. 3 Ma. Yu. bhadanteti. sabbattha īdisameva. @4 Sī. Ma. Yu. caṅgavāraṃ. 5 brāhmaṇo evamāhāti ime pāṭhā naṭṭhā bhaveyyuṃ.

--------------------------------------------------------------------------------------------- page283.

Kummo bhanteti . brāhmaṇo evamāha ukkhipa kummaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa asisūnaṃ asisūnā bhanteti . brāhmaṇo evamāha ukkhipa asisūnaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa maṃsapesiṃ maṃsapesi bhanteti . brāhmaṇo evamāha ukkhipa maṃsapesiṃ abhikkhana sumedha satthaṃ ādāyāti. {289.3} Abhikkhananto sumedho satthaṃ ādāya addasa nāgaṃ nāgo bhanteti . brāhmaṇo evamāha tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti . ime kho tvaṃ bhikkhu paṇṇarasaṃ pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi yathā te bhagavā byākaroti tathā naṃ dhāreyyāsi . nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvāti . Idamavoca sā devatā idaṃ vatvā tattheva antaradhāyi. [290] Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā kumārakassapo bhagavantaṃ etadavoca imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ

--------------------------------------------------------------------------------------------- page284.

Obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etadavoca bhikkhu bhikkhu ayaṃ vammiko rattiṃ dhūmāyati divā pajjalati brāhmaṇo evamāha abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa paliṅgaṃ paliṅgā bhanteti . brāhmaṇo evamāha ukkhipa paliṅgaṃ abhikkhana sumedha satthaṃ ādāyāti . abhikkhananto sumedho satthaṃ ādāya addasa uddhumāyikaṃ uddhumāyikā bhanteti .pe. addasa nāgaṃ nāgo bhanteti . brāhmaṇo evamāha tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti. {290.1} Ime kho tvaṃ bhikkhu paṇṇarasa pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi yathā te bhagavā byākaroti tathā naṃ dhāreyyāsi . nāhantaṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvāti . idamavoca bhante sā devatā idaṃ vatvā tattheva antaradhāyi . ko nu kho bhante vammiko kā rattiṃ dhūmāyanā kā divā pajjalanā ko brāhmaṇo ko sumedho kiṃ satthaṃ kā abhikkhanā 1- kā paliṅgī kā uddhumāyikā ko dvidhāpatho kiṃ paṅkavāraṃ ko kummo kā @Footnote: 1 Yu. kiṃ abhikkhaṇaṃ.

--------------------------------------------------------------------------------------------- page285.

Asisūnā kā maṃsapesi ko nāgoti. [291] Vammikoti kho bhikkhu imassetaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . kā rattiṃ dhūmāyanāti yaṃ kho bhikkhu divā kammante ārabbha rattiṃ anuvitakketi anuvicāreti ayaṃ rattiṃ dhūmāyanā . kā divā pajjalanāti yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya ayaṃ divā pajjalanā . brāhmaṇoti kho bhikkhu tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa . sumedhoti kho bhikkhu sekhassetaṃ bhikkhuno adhivacanaṃ. Satthanti kho bhikkhu ariyāyetaṃ paññāya adhivacanaṃ. {291.1} Abhikkhanāti kho bhikkhu viriyārambhassetaṃ adhivacanaṃ. Paliṅgīti kho bhikkhu avijjāyetaṃ adhivacanaṃ . ukkhipa paliṅgaṃ pajaha avijjaṃ abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . uddhumāyikāti kho bhikkhu kodhupāyāsassetaṃ adhivacanaṃ . ukkhipa uddhumāyikaṃ pajaha kodhupāyāsaṃ abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . Dvidhāpathoti kho bhikkhu vicikicchāyetaṃ adhivacanaṃ . ukkhipa dvidhāpathaṃ pajaha vicikicchaṃ abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . Paṅkavāranti kho bhikkhu pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ kāmachandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇāya . ukkhipa paṅkavāraṃ pajaha pañca

--------------------------------------------------------------------------------------------- page286.

Nīvaraṇe abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . Kummoti kho bhikkhu pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ seyyathīdaṃ rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassa . ukkhipa kummaṃ pajaha pañcupādānakkhandhe abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . asisūnāti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ sotaviññeyyānaṃ saddānaṃ ... Ghānaviññeyyānaṃ gandhānaṃ ... jivhāviññeyyānaṃ rasānaṃ ... Kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasañhitānaṃ rajanīyānaṃ. {291.2} Ukkhipa asisūnaṃ pajaha pañca kāmaguṇe abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . maṃsapesīti kho bhikkhu nandirāgassetaṃ adhivacanaṃ . ukkhipa maṃsapesiṃ pajaha nandirāgaṃ abhikkhana sumedha satthaṃ ādāyāti ayametassa attho . nāgoti kho bhikkhu khīṇāsavassetaṃ bhikkhuno adhivacanaṃ . tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassāti ayametassa atthoti. Idamavoca bhagavā attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti. Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ. --------


             The Pali Tipitaka in Roman Character Volume 12 page 282-286. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5726&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5726&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=289&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=289              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]