ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page287.

Rathavinītasuttaṃ [292] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho sambahulā jātibhūmikā 1- bhikkhū jātibhūmiyaṃ vassaṃ vuṭṭhā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {292.1} Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmikānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā attanā ca pavivitto vivekakathañca bhikkhūnaṃ kattā attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṃ kattā attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaṃ kattā attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnanti . puṇṇo nāma bhante āyasmā @Footnote: 1 Sī. Yu. jātibhūmakā.

--------------------------------------------------------------------------------------------- page288.

Mantāṇiputto jātibhūmiyaṃ jātibhūmikānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā attanā ca santuṭṭho .pe. attanā ca pavivitto ... attanā ca asaṃsaṭṭho ... Attanā ca āraddhaviriyo ... Attanā ca sīlasampanno ... Attanā ca samādhisampanno ... attanā ca paññāsampanno ... Attanā ca vimuttisampanno ... attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīnanti. [293] Tena kho pana samayena āyasmā sārīputto bhagavato avidūre nisinno hoti . atha kho āyasmato sārīputtassa etadahosi lābhā āyasmato puṇṇassa mantāṇiputtassa suladdhaṃ āyasmato puṇṇassa mantāṇiputtassa yassa viññū sabrahmacārī satthu sammukhā anumāssa anumāssa vaṇṇaṃ bhāsanti tañca satthā abbhanumodati appevanāma mayampi kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiṃ samāgamaṃ gaccheyyāma appevanāma siyā kocideva kathāsallāpoti. [294] Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena sāvatthī tadavasari . tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane

--------------------------------------------------------------------------------------------- page289.

Anāthapiṇḍikassa ārāme . assosi kho āyasmā puṇṇo mantāṇiputto bhagavā kira sāvatthiṃ anuppatto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāmeti . atha kho āyasmā puṇṇo mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sāvatthī tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. {294.1} Ekamantaṃ nisinnaṃ kho āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā puṇṇo mantāṇiputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tenupasaṅkami divāvihārāya. [295] Atha kho aññataro bhikkhu yenāyasmā sārīputto tenupasaṅkami upasaṅkamitvā āyasmantaṃ sārīputtaṃ etadavoca yassa kho tvaṃ āvuso sārīputta puṇṇassa nāma bhikkhuno mantāṇiputtassa abhiṇhaṃ kittayamāno ahosi so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkanto divāvihārāyāti .

--------------------------------------------------------------------------------------------- page290.

Atha kho āyasmā sārīputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ puṇṇaṃ mantāṇiputataṃ piṭṭhito piṭṭhito anubandhi sīsānulokī . Atha kho āyasmā puṇṇo mantāṇiputto andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi āyasmāpi kho sārīputto andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. [296] Atha kho āyasmā sārīputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā puṇṇo mantāṇiputto tenupasaṅkami upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā sārīputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca bhagavati no āvuso brahmacariyaṃ vussatīti. {296.1} Evamāvusoti . kinnu kho āvuso sīlavisuddhatthaṃ bhagavataṃ brahmacariyaṃ vussatīti . no hidaṃ āvuso . kiṃ panāvuso cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . kinnu kho āvuso diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . Kiṃ panāvuso kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti . No hidaṃ āvuso . kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . Kiṃ panāvuso paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . kinnu kho āvuso ñāṇadassanavisuddhatthaṃ

--------------------------------------------------------------------------------------------- page291.

Bhagavati brahmacariyaṃ vussatīti . no hidaṃ āvuso . kinnu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso kaṅkhāvitaraṇavisuddhatthaṃ ... kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṃ ... kiṃ panāvuso paṭipadāñāṇadassana- visuddhatthaṃ ... kinnu kho āvuso ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti iti puṭṭho samāno no hidaṃ āvusoti vadesi kimatthaṃ carahāvuso bhagavati brahmacariyaṃ vussatīti . anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti. {296.2} Kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti. No hidaṃ āvuso . kiṃ panāvuso cittavisuddhi anupādāparinibbānanti. No hidaṃ āvuso . Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti. No hidaṃ āvuso. Kiṃ panāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti. No hidaṃ āvuso . kinnu kho āvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti . no hidaṃ āvuso . kiṃ panāvuso paṭipadāñāṇadassanavisuddhi anupādāparinibbānanti . no hidaṃ āvuso . Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti . no

--------------------------------------------------------------------------------------------- page292.

Hidaṃ āvuso . kiṃ panāvuso aññatra imehi dhammehi anupādāparinibbānanti . no hidaṃ āvuso . kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso cittavisuddhi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti .pe. kiṃ panāvuso kaṅkhāvitaraṇavisuddhi ... Kinnu kho āvuso maggāmaggañāṇadassanavisuddhi ... kiṃ panāvuso paṭipadāñāṇadassanavisuddhi ... kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi kiṃ panāvuso aññatra imehi dhammehi anupādāparinibbānanti iti puṭṭho samāno no hidaṃ āvusoti vadesi yathākathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti. [297] Sīlavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . cittavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . diṭṭhivisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . kaṅkhāvitaraṇavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ

--------------------------------------------------------------------------------------------- page293.

Paññāpessa . maggāmaggañāṇadassanavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . paṭipadāñāṇadassanavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . ñāṇadassanavisuddhiṃ ce āvuso bhagavā anupādāparinibbānaṃ paññāpessa saupādānaññeva samānaṃ anupādāparinibbānaṃ paññāpessa . aññatra ce āvuso imehi dhammehi anupādāparinibbānaṃ abhavissa puthujjano parinibbāyeyya puthujjano hi āvuso aññatra imehi dhammehi . tenahāvuso upamante karissāmi upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. [298] Seyyathāpi āvuso rañño pasenadissa kosalassa sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajjeyya tassa antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyyuṃ atha kho āvuso rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvāre paṭhamaṃ rathavinītaṃ abhirūheyya paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya paṭhamaṃ rathavinītaṃ vissajjeyya dutiyaṃ rathavinītaṃ abhirūheyya dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya dutiyaṃ rathavinītaṃ vissajjeyya tatiyaṃ rathavinītaṃ abhirūheyya tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya tatiyaṃ

--------------------------------------------------------------------------------------------- page294.

Rathavinītaṃ vissajjeyya catutthaṃ rathavinītaṃ abhirūheyya catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya catutthaṃ rathavinītaṃ vissajjeyya pañcamaṃ rathavinītaṃ abhirūheyya pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya pañcamaṃ rathavinītaṃ vissajjeyya chaṭṭhaṃ rathavinītaṃ abhirūheyya chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya chaṭṭhaṃ rathavinītaṃ vissajjeyya sattamaṃ rathavinītaṃ abhirūheyya sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccā ñātisālohitā evaṃ puccheyyuṃ iminā tvaṃ mahārāja rathavinītena sāvatthiyaṃ sāketaṃ anuppatto antepuradvāranti kathaṃ byākaramāno nu kho āvuso mahārājā pasenadi kosalo sammā byākaramāno byākareyyāti. {298.1} Evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya idha me sāvatthiyaṃ paṭivasantassa sākete kiñcideva accāyikaṃ karaṇīyaṃ uppajji tassa me antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapesuṃ atha khvāhaṃ sāvatthiyā nikkhamitvā antepuradvāre paṭhamaṃ rathavinītaṃ abhiruyhiṃ paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ paṭhamaṃ rathavinītaṃ nissajjiṃ dutiyaṃ rathavinītaṃ abhiruyhiṃ dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ dutiyaṃ rathavinītaṃ nissajjiṃ tatiyaṃ rathavinītaṃ abhiruyhiṃ tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ tatiyaṃ rathavinītaṃ nissajjiṃ catutthaṃ rathavinītaṃ abhiruyhiṃ catutthena rathavinītena

--------------------------------------------------------------------------------------------- page295.

Pañcamaṃ rathavinītaṃ pāpuṇiṃ catutthaṃ rathavinītaṃ nissajjiṃ pañcamaṃ rathavinītaṃ abhiruyhiṃ pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ pañcamaṃ rathavinītaṃ nissajjiṃ chaṭṭhaṃ rathavinītaṃ abhiruyhiṃ chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ chaṭṭhaṃ rathavinītaṃ nissajjiṃ sattamaṃ rathavinītaṃ abhiruyhiṃ sattamena rathavinītena sāketaṃ anuppatto antepuradvāranti evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti {298.2} evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā cittavisuddhi yāvadeva diṭṭhivisuddhatthā diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā kaṅkhāvitaraṇavisuddhi yāvadeva maggāmagga- ñāṇadassanavisuddhatthā maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā ñāṇadassanavisuddhi yāvadeva anupādāparinibbānatthā anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti. [299] Evaṃ vutte āyasmā sārīputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca ko nāmo āyasmā kathañca panāyasmantaṃ sabrahmacārī jānantīti . puṇṇoti kho me āvuso nāmaṃ mantāṇiputtoti ca pana maṃ sabrahmacārī jānantīti . acchariyaṃ āvuso abbhūtaṃ āvuso yathātaṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evamevaṃ āyasmatā puṇṇena mantāṇiputtena

--------------------------------------------------------------------------------------------- page296.

Gambhīrā gambhīrā paññā anumāssa anumāssa byākatā lābhā sabrahmacārīnaṃ suladdhaṃ sabrahmacārīnaṃ ye āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhanti dassanāya labhanti payirupāsanāya velaṇḍukena 1- cepi sabrahmacārī āyasmantaṃ mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya tesampi lābhā tesampi suladdhaṃ amhākampi lābhā amhākampi suladdhaṃ ye mayaṃ āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. [300] Evaṃ vutte āyasmā puṇṇo mantāṇiputto āyasmantaṃ sārīputtaṃ etadavoca ko nāmo āyasmā kathañca panāyasmantaṃ sabrahmacārī jānantīti . upatissoti kho me āvuso nāmaṃ sārīputtoti ca pana maṃ sabrahmacārī jānantīti . satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha āyasmā sārīputtoti sace hi mayaṃ jāneyyāma āyasmā sārīputtoti ettakampi no nappaṭibhāseyya acchariyaṃ āvuso abbhūtaṃ āvuso yathātaṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evamevaṃ āyasmatā sārīputtena gambhīrā gambhīrā paññā anumāssa anumāssa pucchitā lābhā sabrahmacārīnaṃ suladdhaṃ sabrahmacārīnaṃ ye āyasmantaṃ sārīputtaṃ labhanti dassanāya labhanti payirupāsanāya velaṇḍukena cepi sabrahmacārī āyasmantaṃ sārīputtaṃ muddhanā @Footnote: 1 Sī. Yu. celaṇḍukena.

--------------------------------------------------------------------------------------------- page297.

Pariharantā labheyyuṃ dassanāya labheyyuṃ payirupāsanāya tesampi lābhā tesampi suladdhaṃ amhākampi lābhā amhākampi suladdhaṃ ye mayaṃ āyasmantaṃ sārīputtaṃ labhāma dassanāya labhāma payirupāsanāyāti. Itiha te ubhopi mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsūti. Rathavinītasuttaṃ niṭṭhitaṃ catutthaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 12 page 287-297. https://84000.org/tipitaka/read/roman_read.php?B=12&A=5829&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=5829&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=292&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=292              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1058              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1058              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]