ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

                        Nivāpasuttaṃ
     [301]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   na  bhikkhave  nevāpiko  nivāpaṃ  nivapati  migajātānaṃ
imaṃ   me   nivāpaṃ  nivuttaṃ  migajātā  paribhuñjantā  dīghāyukā  vaṇṇavanto
ciraṃ   dīghamaddhānaṃ   yāpentūti   .   evañca   kho  bhikkhave  nevāpiko
nivāpaṃ    nivapati   migajātānaṃ   imaṃ   me   nivāpaṃ   nivuttaṃ   migajātā
anūpakhajja    mucchitā    bhojanāni    bhuñjissanti    anūpakhajja    mucchitā
bhojanāni   bhuñjamānā   madaṃ   āpajjissanti   mattā   samānā   pamādaṃ
āpajjissanti   pamattā   samānā   yathākāmakaraṇīyā   bhavissanti   imasmiṃ
nivāpeti.
     [302]   Tatra   bhikkhave   paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa    anūpakhajja    mucchitā    bhojanāni   bhuñjiṃsu   te   tattha
anūpakhajja    mucchitā    bhuñjamānā   madaṃ   āpajjiṃsu   mattā   samānā
pamādaṃ    āpajjiṃsu    pamattā    samānā    yathākāmakaraṇīyā    ahesuṃ
nevāpikassa   amusmiṃ   nivāpe  evañhi  te  bhikkhave  paṭhamā  migajātā
na parimucciṃsu nevāpikassa iddhānubhāvā.
     [303]   Tatra  bhikkhave  dutiyā  migajātā  evaṃ  samacintesuṃ  ye
Kho   te  paṭhamā  migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā    yathākāmakaraṇīyā    ahesuṃ    nevāpikassa   amusmiṃ   nivāpe
evañhi    te    paṭhamā    migajātā    na    parimucciṃsu   nevāpikassa
iddhānubhāvā    yannūna   mayaṃ   sabbaso   nivāpabhojanā   paṭivirameyyāma
bhayabhogā   paṭiviratā   araññāyatanāni   ajjhogāhetvā   vihareyyāmāti
te     sabbaso    nivāpabhojanā    paṭiviramiṃsu    bhayabhogā    paṭiviratā
araññāyatanāni ajjhogāhetvā vihariṃsu.
     {303.1}    Tesaṃ   gimhānaṃ   pacchime   māse   tiṇodakasaṅkhaye
adhimattakasimānaṃ     patto    kāyo    hoti    tesaṃ    adhimattakasimānaṃ
pattakāyānaṃ     balaviriyaṃ     parihāyi    balaviriye    parihīne    tameva
nivāpaṃ   nivuttaṃ   nevāpikassa  paccāgamiṃsu  te  tattha  anūpakhajja  mucchitā
bhojanāni   bhuñjiṃsu   te  tattha  anūpakhajja  mucchitā  bhojanāni  bhuñjamānā
madaṃ   āpajjiṃsu   mattā   samānā   pamādaṃ  āpajjiṃsu  pamattā  samānā
yathākāmakaraṇīyā   ahesuṃ   nevāpikassa   amusmiṃ   nivāpe  evañhi  te
bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.
     [304]   Tatra  bhikkhave  tatiyā  migajātā  evaṃ  samacintesuṃ  ye
kho   te   paṭhamā   migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  .pe.
Evañhi  te  paṭhamā  migajātā  na  parimucciṃsu  nevāpikassa  iddhānubhāvā
yepi   te   dutiyā  migajātā  evaṃ  samacintesuṃ  ye  kho  te  paṭhamā
Migajātā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  .pe.  evañhi  te  paṭhamā
migajātā  na  parimucciṃsu  nevāpikassa  iddhānubhāvā  yannūna  mayaṃ  sabbaso
nivāpabhojanā    paṭivirameyyāma    bhayabhogā   paṭiviratā   araññāyatanāni
ajjhogāhetvā     vihareyyāmāti     te    sabbaso    nivāpabhojanā
paṭiviramiṃsu    bhayabhogā    paṭiviratā    araññāyatanāni    ajjhogāhetvā
vihariṃsu   tesaṃ   gimhānaṃ  pacchime  māse  tiṇodakasaṅkhaye  adhimattakasimānaṃ
patto     kāyo     hoti     tesaṃ    adhimattakasimānaṃ    pattakāyānaṃ
balaviriyaṃ  parihāyi  balaviriye  parihīne  tameva  nivāpaṃ  nivuttaṃ  nevāpikassa
paccāgamiṃsu   te   tatra   anūpakhajja   mucchitā   bhojanāni   bhuñjiṃsu  te
tatra    anūpakhajja    mucchitā   bhojanāni   bhuñjamānā   madaṃ   āpajjiṃsu
mattā   samānā   pamādaṃ   āpajjiṃsu  pamattā  samānā  yathākāmakaraṇīyā
ahesuṃ   nevāpikassa   amusmiṃ  nivāpe  evañhi  te  dutiyāpi  migajātā
na   parimucciṃsu   nevāpikassa   iddhānubhāvā   yannūna   mayaṃ  amuṃ  nivāpaṃ
nivuttaṃ    nevāpikassa    upanissāya    āsayaṃ   kappeyyāma   tatrāsayaṃ
kappetvā   amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa  ananūpakhajja  amucchitā  1-
bhojanāni    bhuñjissāma   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā
na   madaṃ   āpajjissāma   amattā   samānā   nappamādaṃ   āpajjissāma
appamattā    samānā    na   yathākāmakaraṇīyā   bhavissāma   nevāpikassa
amusmiṃ nivāpeti.
     {304.1}   Te   amuṃ   nivāpaṃ   nivuttaṃ  nevāpikassa  upanissāya
āsayaṃ   kappayiṃsu  tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa
@Footnote: 1 Po. mucchitā. ito paraṃ evaṃ ñātabbaṃ.
Ananūpakhajja    amucchitā    bhojanāni   bhuñjiṃsu   te   tatra   ananūpakhajja
amucchitā   bhojanāni   bhuñjamānā   na  madaṃ  āpajjiṃsu  amattā  samānā
nappamādaṃ    āpajjiṃsu    appamattā    samānā    na   yathākāmakaraṇīyā
ahesuṃ   nevāpikassa  amusmiṃ  nivāpeti  1-  tatra  bhikkhave  nevāpikassa
ca  nevāpikaparisāya  ca  etadahosi  apissu  2-  nāmime tatiyā migajātā
keṭubhino   iddhimantassu  3-  nāmime  tatiyā  migajātā  parajanā  imañca
nāma   nivāpaṃ   nivuttaṃ   paribhuñjanti  na  ca  nesaṃ  jānāma  āgatiṃ  vā
gatiṃ   vā   yannūna  mayaṃ  imaṃ  nivāpaṃ  nivuttaṃ  mahatīhi  daṇḍavāgurāhi  4-
samantā   sappadesaṃ   anuparivāreyyāma  appevanāma  tatiyānaṃ  migajātānaṃ
āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyunti.
     {304.2}  Te  amuṃ  nivāpaṃ  nivuttaṃ  mahatīhi  daṇḍavāgurāhi samantā
sappadesaṃ   anuparivāresuṃ   .   addasāsuṃ   kho  bhikkhave  nevāpiko  ca
nevāpikaparisā   ca   tatiyānaṃ   migajātānaṃ   āsayaṃ   yattha   te  gāhaṃ
agamaṃsu   .   evañhi   te   bhikkhave  tatiyāpi  migajātā  na  parimucciṃsu
nevāpikassa iddhānubhāvā.
     [305]   Tatra   bhikkhave   catutthā   migajātā  evaṃ  samacintesuṃ
ye  kho  te  paṭhamā  migajātā  .pe.  evañhi  te  paṭhamā  migajātā
na   parimucciṃsu   nevāpikassa  iddhānubhāvā  yepi  te  dutiyā  migajātā
evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  migajātā  .pe.  evañhi  te
paṭhamā   migajātā   na   parimucciṃsu   nevāpikassa   iddhānubhāvā  yannūna
@Footnote: 1 Ma. Yu. itisaddo natthi. 2 Sī. Yu. saṭhassu. Ma. saṭhāssu. sabūbatth īdisameva.
@3 Po. Ma. iddhimantāssu. sabbattha īdisameva. 4 Sī. Ma. Yu. daṇdavākarāhi.
Mayaṃ   .pe.  evañhi  te  dutiyā  migajātā  na  parimucciṃsu  nevāpikassa
iddhānubhāvā   yepi   te   tatiyā   migajātā   evaṃ  samacintesuṃ  ye
kho   te   paṭhamā   migajātā   .pe.  evañhi  te  paṭhamā  migajātā
na   parimucciṃsu   nevāpikassa  iddhānubhāvā  yepi  te  dutiyā  migajātā
evaṃ   samacintesuṃ   ye   kho   te  paṭhamā  migajātā  .pe.  evañhi
te    paṭhamā   migajātā   na   parimucciṃsu   nevāpikassa   iddhānubhāvā
yannūna   mayaṃ   .pe.   evañhi   te   dutiyā  migajātā  na  parimucciṃsu
nevāpikassa    iddhānubhāvā    yannūna    mayaṃ    amuṃ   nivāpaṃ   nivuttaṃ
nevāpikassa upanissāya āsayaṃ kappeyyāma
     {305.1}  tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ  nevāpikassa
ananūpakhajja    amucchitā   bhojanāni   bhuñjissāma   ananūpakhajja   amucchitā
bhojanāni    bhuñjamānā    na   madaṃ   āpajjissāma   amattā   samānā
nappamādaṃ    āpajjissāma   appamattā   samānā   na   yathākāmakaraṇīyā
bhavissāma   nevāpikassa   amusmiṃ   nivāpeti   te   amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa   upanissāya   āsayaṃ   kappayiṃsu   tatrāsayaṃ  kappetvā  amuṃ
nivāpaṃ    nivuttaṃ    nevāpikassa    ananūpakhajja    amucchitā    bhojanāni
bhuñjiṃsu    te    tattha   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā
na   madaṃ   āpajjiṃsu   amattā  samānā  nappamādaṃ  āpajjiṃsu  appamattā
samānā   na   yathākāmakaraṇīyā  ahesuṃ  nevāpikassa  amusmiṃ  nivāpe .
Tatra    nevāpikassa    ca   nevāpikaparisāya   ca   etadahosi   apissu
nāmime     tatiyā    migajātā    keṭubhino    iddhimantassu    nāmime
Tatiyā   migajātā   parajanā   .pe.   addasāsuṃ   kho   nevāpiko  ca
nevāpikaparisā  ca  tatiyānaṃ  migajātānaṃ  āsayaṃ  yattha  te  gāhaṃ  agamaṃsu
evañhi   te   tatiyāpi   migajātā  na  parimucciṃsu  nevāpikassa  iddhānu
bhāvā   yannūna   mayampi   yattha  agati  nevāpikassa  ca  nevāpikaparisāya
ca   tatrāsayaṃ   kappeyyāma   tatrāsayaṃ  kappetvā  amuṃ  nivāpaṃ  nivuttaṃ
nevāpikassa   ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ
āpajjissāma      amattā     samānā     nappamādaṃ     āpajjissāma
appamattā    samānā    na   yathākāmakaraṇīyā   bhavissāma   nevāpikassa
amusmiṃ nivāpeti.
     {305.2}  Te  yattha  agati  nevāpikassa  ca  nevāpikaparisāya  ca
tatrāsayaṃ    kappayiṃsu    tatrāsayaṃ    kappetvā   amuṃ   nivāpaṃ   nivuttaṃ
nevāpikassa    ananūpakhajja   amucchitā   bhojanāni   bhuñjiṃsu   te   tattha
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā  ahesuṃ  nevāpikassa  amusmiṃ  nivāpe  .  tatra  bhikkhave
nevāpikassa   ca   nevāpikaparisāya   ca   etadahosi   apissu   nāmime
catutthā   migajātā   keṭubhino  iddhimantassu  nāmime  catutthā  migajātā
parajanā   imañca   nāma   nivāpaṃ   nivuttaṃ   paribhuñjanti   na   ca  nesaṃ
jānāma  āgatiṃ  vā  gatiṃ  vā  yannūna  mayaṃ  imaṃ  nivāpaṃ  nivuttaṃ  mahatīhi
daṇḍavāgurāhi    samantā    sappadesaṃ    anuparivāreyyāma   appevanāma
catutthānaṃ  migajātānaṃ  āsayaṃ  passeyyāma  yattha  te  gāhaṃ  gaccheyyunti
Te   amuṃ   nivāpaṃ   nivuttaṃ   mahatīhi   daṇḍavāgurāhi  samantā  sappadesaṃ
anuparivāresuṃ  .  neva  kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā
ca   catutthānaṃ   migajātānaṃ   āsayaṃ   yattha   te   gāhaṃ  gaccheyyuṃ .
Tatra   bhikkhave   nevāpikassa  ca  nevāpikaparisāya  ca  etadahosi  sace
kho   mayaṃ   catutthe   migajāte   ghaṭṭessāma   te   ghaṭṭitā   aññe
ghaṭṭessanti  evaṃ  imaṃ  nivāpaṃ  nivuttaṃ  sabbaso  migajātā riñcissanti 1-
yannūna   mayaṃ   catutthe   migajāte  ajjhupekkheyyāmāti  .  ajjhupekkhiṃsu
kho   bhikkhave   nevāpiko   ca   nevāpikaparisā  ca  catutthe  migajāte
evañhi   te   bhikkhave   catutthāpi   migajātā   parimucciṃsu  nevāpikassa
iddhānubhāvā.
     [306]  Upamā  kho  me  ayaṃ bhikkhave katā atthassa viññāpanāya.
Ayañcevettha  attho  .  nivāpoti  kho  bhikkhave  pañcannetaṃ  kāmaguṇānaṃ
adhivacanaṃ  .  nevāpikoti  kho  bhikkhave  mārassetaṃ  pāpimato  adhivacanaṃ.
Nevāpikaparisāti   kho   bhikkhave  māraparisāyetaṃ  adhivacanaṃ  .  migajātāti
kho bhikkhave samaṇabrāhmaṇānametaṃ adhivacanaṃ.
     [307]   Tatra   bhikkhave   paṭhamā   samaṇabrāhmaṇā   amuṃ  nivāpaṃ
nivuttaṃ   mārassa   amūni   ca  lokāmisāni  anūpakhajja  mucchitā  bhojanāni
bhuñjiṃsu   te   tattha   anūpakhajja   mucchitā   bhojanāni   bhuñjamānā  madaṃ
āpajjiṃsu    mattā    samānā   pamādaṃ   āpajjiṃsu   pamattā   samānā
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
@Footnote: 1 Ma. parimuccissanti.
Lokāmise    evañhi    te    bhikkhave   paṭhamā   samaṇabrāhmaṇā   na
parimucciṃsu   mārassa   iddhānubhāvā  .  seyyathāpi  te  bhikkhave  paṭhamā
migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.
     [308]   Tatra  bhikkhave  dutiyā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  amuṃ  nivāpaṃ  nivuttaṃ  mārassa
amūni   ca   lokāmisāni   anūpakhajja   mucchitā   bhojanāni   bhuñjiṃsu  te
tattha    anūpakhajja    mucchitā   bhojanāni   bhuñjamānā   madaṃ   āpajjiṃsu
mattā   samānā   pamādaṃ   āpajjiṃsu  pamattā  samānā  yathākāmakaraṇīyā
ahesuṃ   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca   lokāmise  evañhi
te   paṭhamā   samaṇabrāhmaṇā   na   parimucciṃsu   mārassa   iddhānubhāvā
yannūna    mayaṃ    sabbaso    nivāpabhojanā   lokāmisā   paṭivirameyyāma
bhayabhogā paṭiviratā araññāyatanāni ajjhogāhetvā vihareyyāmāti
     {308.1}   te   sabbaso   nivāpabhojanā   lokāmisā  paṭiviramiṃsu
te   sabbaso   nivāpabhojanā  lokāmisā  paṭiviratā  bhayabhogā  paṭiviratā
araññāyatanāni   ajjhogāhetvā  vihariṃsu  te  tattha  sākabhakkhāpi  ahesuṃ
sāmākabhakkhāpi   ahesuṃ   nīvārabhakkhāpi   ahesuṃ   daddulabhakkhāpi   ahesuṃ
haṭabhakkhāpi    ahesuṃ    kaṇabhakkhāpi    ahesuṃ    ācāmabhakkhāpi   ahesuṃ
piññākabhakkhāpi    ahesuṃ    tiṇabhakkhāpi   ahesuṃ   gomayabhakkhāpi   ahesuṃ
vanamūlaphalāhārā    yāpesuṃ    pavattaphalabhojī   tesaṃ   gimhānaṃ   pacchime
māse   tiṇodakasaṅkhaye   adhimattakasimānaṃ   patto   kāyo   hoti  tesaṃ
Adhimattakasimānaṃ    pattakāyānaṃ   balaviriyaṃ   parihāyi   balaviriye   parihīne
cetovimutti   parihāyi   cetovimuttiyā  parihīnāya  tameva  nivāpaṃ  nivuttaṃ
mārassa   paccāgamiṃsu   tāni   ca   lokāmisāni   te   tattha  anūpakhajja
mucchitā   bhojanāni   bhuñjiṃsu   te   tattha  anūpakhajja  mucchitā  bhojanāni
bhuñjamānā   madaṃ   āpajjiṃsu  mattā  samānā  pamādaṃ  āpajjiṃsu  pamattā
samānā   yathākāmakaraṇīyā   ahesuṃ   mārassa   amusmiṃ   nivāpe  amusmiṃ
ca   lokāmise   evañhi   te   bhikkhave   dutiyāpi  samaṇabrāhmaṇā  na
parimucciṃsu   mārassa   iddhānubhāvā  .  seyyathāpi  te  bhikkhave  dutiyā
migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.
     [309]   Tatra  bhikkhave  tatiyā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  .pe.  evañhi  te  paṭhamā
samaṇabrāhmaṇā    na   parimucciṃsu   mārassa   iddhānubhāvā   yepi   te
dutiyā   samaṇabrāhmaṇā   evaṃ   samacintesuṃ   ye   kho   te   paṭhamā
samaṇabrāhmaṇā    .pe.    evañhi    te    paṭhamā    samaṇabrāhmaṇā
na  parimucciṃsu  mārassa  iddhānubhāvā  yannūna  mayaṃ  sabbaso  nivāpabhojanā
lokāmisā    paṭivirameyyāma    bhayabhogā    paṭiviratā    araññāyatanāni
ajjhogāhetvā     vihareyyāmāti     te    sabbaso    nivāpabhojanā
lokāmisā  paṭiviramiṃsu  bhayabhogā  paṭiviratā  araññāyatanāni ajjhogāhetvā
vihariṃsu
     {309.1}   te  tattha  sākabhakkhāpi  ahesuṃ  .pe.  pavattaphalabhojī
tesaṃ    gimhānaṃ    pacchime    māse   tiṇodakasaṅkhaye   adhimattakasimānaṃ
Patto   kāyo   hoti   tesaṃ   adhimattakasimānaṃ   pattakāyānaṃ   balaviriyaṃ
parihāyi    balaviriye   parihīne   cetovimutti   parihāyi   cetovimuttiyā
parihīnāya  tameva  nivāpaṃ  nivuttaṃ  mārassa  paccāgamiṃsu  tāni  lokāmisāni
te   tattha   anūpakhajja  mucchitā  bhojanāni  bhuñjiṃsu  te  tattha  anūpakhajja
mucchitā    bhojanāni    bhuñjamānā   madaṃ   āpajjiṃsu   mattā   samānā
pamādaṃ    āpajjiṃsu    pamattā    samānā    yathākāmakaraṇīyā    ahesuṃ
mārassa   amusmiṃ  nivāpe  amusmiṃ  ca  lokāmise  evañhi  te  dutiyāpi
samaṇabrāhmaṇā    na    parimucciṃsu    mārassa    iddhānubhāvā    yannūna
mayaṃ   amuṃ   nivāpaṃ   nivuttaṃ  mārassa  amūni  ca  lokāmisāni  upanissāya
āsayaṃ    kappeyyāma    tatrāsayaṃ   kappetvā   amuṃ   nivāpaṃ   nivuttaṃ
mārassa    amūni   ca   lokāmisāni   ananūpakhajja   amucchitā   bhojanāni
bhuñjissāma    ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ
āpajjissāma      amattā     samānā     nappamādaṃ     āpajjissāma
appamattā    samānā    na    yathākāmakaraṇīyā    bhavissāma    mārassa
amusmiṃ  nivāpe  amusmiṃ  ca  lokāmiseti  te  amuṃ  nivāpaṃ nivuttaṃ mārassa
amūni   ca   lokāmisāni   upanissāya   āsayaṃ   kappayiṃsu   .  tatrāsayaṃ
kappetvā   amuṃ   nivāpaṃ   nivuttaṃ   mārassa   amūni   ca   lokāmisāni
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
Lokāmise.
     {309.2}   Apica   kho   evaṃ  diṭṭhikā  ahesuṃ  sassato  loko
itipi   asassato   loko   itipi   antavā   loko   itipi   anantavā
loko   itipi   taṃ   jīvaṃ   taṃ   sarīraṃ   itipi   aññaṃ  jīvaṃ  aññaṃ  sarīraṃ
itipi    hoti    tathāgato   parammaraṇā   itipi   na   hoti   tathāgato
parammaraṇā   itipi   hoti   ca   na   ca   hoti   tathāgato  parammaraṇā
itipi   neva   hoti  na  na  hoti  tathāgato  parammaraṇā  itipi  evañhi
te    bhikkhave    tatiyāpi    samaṇabrāhmaṇā   na   parimucciṃsu   mārassa
iddhānubhāvā   .   seyyathāpi  te  bhikkhave  tatiyā  migajātā  tathūpame
ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi.
     [310]  Tatra  bhikkhave  catutthā  samaṇabrāhmaṇā  evaṃ  samacintesuṃ
ye   kho   te   paṭhamā   samaṇabrāhmaṇā  .pe.  evañhi  te  paṭhamā
samaṇabrāhmaṇā   na  parimucciṃsu  mārassa  iddhānubhāvā  yepi  te  dutiyā
samaṇabrāhmaṇā   evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  samaṇabrāhmaṇā
.pe.   evañhi   te   paṭhamā   samaṇabrāhmaṇā  na  parimucciṃsu  mārassa
iddhānubhāvā   yannūna  mayaṃ  .pe.  evañhi  te  dutiyā  samaṇabrāhmaṇā
na   parimucciṃsu  mārassa  iddhānubhāvā  yepi  te  tatiyā  samaṇabrāhmaṇā
evaṃ samacintesuṃ ye kho te paṭhamā samaṇabrāhmaṇā .pe. Evañhi te paṭhamā
samaṇabrāhmaṇā   na  parimucciṃsu  mārassa  iddhānubhāvā  yepi  te  dutiyā
samaṇabrāhmaṇā   evaṃ  samacintesuṃ  ye  kho  te  paṭhamā  samaṇabrāhmaṇā
.pe.   Evañhi   te   paṭhamā   samaṇabrāhmaṇā  na  parimucciṃsu  mārassa
iddhānubhāvā    yannūna    mayaṃ    .pe.    evañhi    te    dutiyāpi
samaṇabrāhmaṇā      na      parimucciṃsu      mārassa      iddhānubhāvā
yannūna   mayaṃ   amuṃ   nivāpaṃ   nivuttaṃ   mārassa   amūni  ca  lokāmisāni
upanissāya   āsayaṃ   kappeyyāma   tatrāsayaṃ   kappetvā   amuṃ  nivāpaṃ
nivuttaṃ   mārassa   amūni   ca  lokāmisāni  .pe.  ananūpakhajja  amucchitā
bhojanāni    bhuñjamānā    na   madaṃ   āpajjissāma   amattā   samānā
nappamādaṃ    āpajjissāma   appamattā   samānā   na   yathākāmakaraṇīyā
bhavissāma   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca   lokāmiseti  te
amuṃ   nivāpaṃ   nivuttaṃ   mārassa   amūni   ca   lokāmisāni   upanissāya
āsayaṃ   kappayiṃsu   tatrāsayaṃ   kappetvā   amuṃ  nivāpaṃ  nivuttaṃ  mārassa
amūni   ca   lokāmisāni   ananupakhajja   amucchitā  bhojanāni  bhuñjiṃsu  te
tattha   ananūpakhajja   amucchitā   bhojanāni  bhuñjamānā  na  madaṃ  āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiṃ ca lokāmise.
     {310.1}  Apica  kho  evaṃ  diṭṭhikā  ahesuṃ  sassato loko itipi
.pe.   neva  hoti  na  na  hoti  tathāgato  parammaraṇā  itipi  evañhi
te   tatiyāpi   samaṇabrāhmaṇā   na   parimucciṃsu   mārassa  iddhānubhāvā
yannūna   mayaṃ   yattha   agati   mārassa   ca   māraparisāya  ca  tatrāsayaṃ
kappeyyāma    tatrāsayaṃ   kappetvā   amuṃ   nivāpaṃ   nivuttaṃ   mārassa
Amūni   ca   lokāmisāni   ananūpakhajja   amucchitā   bhojanāni  bhuñjissāma
ananūpakhajja   amucchitā   bhojanāni   bhuñjamānā   na   madaṃ  āpajjissāma
amattā   samānā   nappamādaṃ   āpajjissāma   appamattā   samānā  na
yathākāmakaraṇīyā    bhavissāma   mārassa   amusmiṃ   nivāpe   amusmiṃ   ca
lokāmiseti   te   yattha  agati  mārassa  ca  māraparisāya  ca  tatrāsayaṃ
kappayiṃsu   tatrāsayaṃ   kappetvā   amuṃ   nivāpaṃ   nivuttaṃ  mārassa  amūni
ca   lokāmisāni   ananūpakhajja   amucchitā   bhojanāni  bhuñjiṃsu  te  tattha
ananūpakhajja    amucchitā    bhojanāni   bhuñjamānā   na   madaṃ   āpajjiṃsu
amattā    samānā    nappamādaṃ   āpajjiṃsu   appamattā   samānā   na
yathākāmakaraṇīyā    ahesuṃ    mārassa    amusmiṃ   nivāpe   amusmiṃ   ca
lokāmise    evañhi    te    bhikkhave    catutthāpi    samaṇabrāhmaṇā
parimucciṃsu   mārassa  iddhānubhāvā  .  seyyathāpi  te  bhikkhave  catutthā
migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi.
     [311]   Kathañca  bhikkhave  agati  mārassa  ca  māraparisāya  ca .
Idha   bhikkhave   bhikkhu   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
ayaṃ   vuccati  bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā  māracakkhuṃ
adassanaṃ gato pāpimato.
     {311.1}   Puna   caparaṃ   bhikkhave  bhikkhu  vitakkavicārānaṃ  vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ  .pe.  catutthaṃ
Jhānaṃ   upasampajja   viharati   ayaṃ   vuccati   bhikkhave   bhikkhu  andhamakāsi
māraṃ apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.
     {311.2}   Puna   caparaṃ   bhikkhave   bhikkhu   sabbaso   rūpasaññānaṃ
samatikkamā        paṭighasaññānaṃ        aṭṭhaṅgamā       nānattasaññānaṃ
amanasikārā    ananto    ākāsoti    ākāsānañcāyatanaṃ   upasampajja
viharati   ayaṃ   vuccati   bhikkhave  bhikkhu  andhamakāsi  māraṃ  apadaṃ  vadhitvā
māracakkhuṃ adassanaṃ gato pāpimato.
     {311.3}  Puna  caparaṃ  bhikkhave  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma     anantaṃ     viññāṇanti     viññāṇañcāyatanaṃ    upasampajja
viharati   .pe.   sabbaso   viññāṇañcāyatanaṃ   samatikkamma   natthi  kiñcīti
ākiñcaññāyatanaṃ   upasampajja   viharati   .pe.  sabbaso  ākiñcaññāyatanaṃ
samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati .pe.
     {311.4}  Puna  caparaṃ  bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ
samatikkamma    saññāvedayitanirodhaṃ   upasampajja   viharati   paññāya   cassa
disvā  āsavā  parikkhīṇā  honti  ayaṃ  vuccati  bhikkhave  bhikkhu andhamakāsi
māraṃ  apadaṃ  vadhitvā  māracakkhuṃ  adassanaṃ  gato  pāpimato  tiṇṇo  loko
visattikanti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                  Nivāpasuttaṃ niṭṭhitaṃ pañcamaṃ.
                     ------------



             The Pali Tipitaka in Roman Character Volume 12 page 298-311. https://84000.org/tipitaka/read/roman_read.php?B=12&A=6038              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=6038              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=301&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=301              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]