ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page422.

Cūḷasaccakasuttaṃ [392] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena saccako niganthaputto vesāliyaṃ paṭivasati bhassappavādiko paṇḍitavādo sādhusammato bahujanassa . so vesāliyaṃ parisati evaṃ vācaṃ bhāsati nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ apica arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya yassa na kacchehi sedā muñceyyuṃ thūṇañcepāhaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya ko pana vādo manussabhūtassāti. [393] Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliyaṃ 1- piṇḍāya pāvisi . addasā kho saccako niganthaputto vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno āyasmantaṃ assajiṃ dūratova gacchantaṃ disvāna yenāyasmā assaji tenupasaṅkami upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho saccako niganthaputto āyasmantaṃ assajiṃ etadavoca kathaṃ pana bho assaji samaṇo gotamo sāvake vineti @Footnote: 1 Ma. vesāliṃ.

--------------------------------------------------------------------------------------------- page423.

Kathaṃbhāgā ca pana samaṇassa gotamassa sāvakesu anusāsanī bahulā pavattatīti . evaṃ kho aggivessana bhagavā sāvake vineti evaṃbhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattati rūpaṃ bhikkhave aniccaṃ vedanā aniccā saññā aniccā saṅkhārā aniccā viññāṇaṃ aniccaṃ rūpaṃ bhikkhave anattā vedanā anattā saññā anattā saṅkhārā anattā viññāṇaṃ anattā sabbe saṅkhārā anattā 1- sabbe dhammā anattāti evaṃ kho aggivessana bhagavā sāvake vineti evaṃbhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattatīti . dussutaṃ vata bho assaji assumha ye mayaṃ evaṃvādiṃ samaṇaṃ gotamaṃ assumha appevanāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgamaṃ 2- gaccheyyāma appevanāma siyā kocideva kathāsallāpo appevanāma tasmā pāpakā diṭṭhigatā viveceyyāmāti. [394] Tena kho pana samayena pañcamattāni licchavisatāni santhāgāre 3- sannipatitāni honti kenacideva karaṇīyena . atha kho saccako niganthaputto yena te licchavī tenupasaṅkami upasaṅkamitvā te licchavī etadavoca abhikkamantu bhonto licchavī abhikkamantu bhonto licchavī ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissati sace me samaṇo gotamo tathā patiṭṭhahissati yathā ca me ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ @Footnote: 1 Po. Ma. sabbattha aniccāti dissati. 2 Ma. samāgaccheyyāma. 3 Ma. sandhāgāre.

--------------------------------------------------------------------------------------------- page424.

Seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi seyyathāpi nāma balavā soṇḍikākammakāro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi seyyathāpi nāma balavā puriso soṇḍikādhutto thālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nippoṭheyya 1- evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nippoṭhissāmi 2- seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi abhikkamantu bhonto licchavī abhikkamantu bhonto licchavī ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatīti. {394.1} Tatthekacce licchavī evamāhaṃsu kiṃ samaṇo gotamo saccakassa niganthaputtassa vādaṃ āropessati atha kho saccako niganthaputto samaṇassa gotamassa vādaṃ āropessatīti . Ekacce licchavī evamāhaṃsu kiṃ so bhavamāno saccako niganthaputto yo bhagavato vādaṃ āropessati atha kho bhagavā saccakassa niganthaputtassa vādaṃ āropessatīti . atha kho @Footnote: 1 Po. Ma. nipphoṭeyya. Yu. nicchādeyya. 2 Po. nipphoṭissāmi. @Ma. nipphoṭessāmi. Yu. nicchādessāmīti dissati.

--------------------------------------------------------------------------------------------- page425.

Saccako niganthaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami. [395] Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti . atha kho saccako niganthaputto yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kahannukho bho etarahi so bhavaṃ gotamo viharati dassanakāmā hi mayaṃ taṃ bhavantaṃ gotamanti . esa aggivessana bhagavā mahāvanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnoti . atha kho saccako niganthaputto mahatiyā licchaviparisāya saddhiṃ mahāvanaṃ ajjhogāhetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . tepi kho licchavī appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu . appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu . appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. [396] Ekamantaṃ nisinno kho saccako niganthaputto bhagavantaṃ etadavoca puccheyyāhaṃ bhavantaṃ gotamaṃ kiñcideva desaṃ sace me bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti . puccha

--------------------------------------------------------------------------------------------- page426.

Aggivessana yadākaṅkhasīti . kathaṃ pana bhavaṃ gotamo sāvake vineti kathaṃbhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatīti . evaṃ kho ahaṃ aggivessana sāvake vinemi evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattati rūpaṃ bhikkhave aniccaṃ vedanā aniccā saññā aniccā saṅkhārā aniccā viññāṇaṃ aniccaṃ rūpaṃ bhikkhave anattā vedanā anattā saññā anattā saṅkhārā anattā viññāṇaṃ anattā sabbe saṅkhārā anattā sabbe dhammā anattāti evaṃ kho ahaṃ aggivessana sāvake vinemi evaṃbhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti. {396.1} Upamā maṃ bho gotama paṭibhātīti . paṭibhātu taṃ aggivessanāti bhagavā avoca . seyyathāpi bho gotama yekecime vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete vījagāmabhūtagāmā vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjanti seyyathāpi vā pana bho gotama yekecime balakaraṇīyā kammantā karīyanti sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti evameva kho bho gotama rūpattāyaṃ purisapuggalo rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati vedanattāyaṃ purisapuggalo vedanāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati saññattāyaṃ purisapuggalo saññāya patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati saṅkhārattāyaṃ purisapuggalo

--------------------------------------------------------------------------------------------- page427.

Saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati viññāṇattāyaṃ purisapuggalo viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatīti . nanu taṃ 1- aggivessana evaṃ vadesi rūpaṃ me attā vedanā me attā saññā me attā saṅkhārā me attā viññāṇaṃ me attāti . ahaṃ hi bho gotama evaṃ vadāmi rūpaṃ me attā vedanā me attā saññā me attā saṅkhārā me attā viññāṇaṃ me attāti ayañca mahatī janatāti . kiṃ hi te aggivessana mahatī janatā karissati iṅgha tvaṃ aggivessana sakaṃyeva vādaṃ nibbedhehīti . ahaṃ hi bho gotama evaṃ vadāmi rūpaṃ me attā vedanā me attā saññā me attā saṅkhārā me attā viññāṇaṃ me attāti. [397] Tenahi aggivessana taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ 2- byākareyyāsi taṃ kiṃ maññasi aggivessana vatteyya rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ seyyathāpi rañño pasenadissa kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassāti . Vatteyya bho gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ seyyathāpi rañño pasenadissa @Footnote: 1 Ma. tvaṃ. 2 Ma. taṃ.

--------------------------------------------------------------------------------------------- page428.

Kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa imesampi hi bho gotama saṅghānaṃ gaṇānaṃ seyyathīdaṃ vajjīnaṃ mallānaṃ vattati sakasmiṃ vijite vaso ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ kiṃ pana rañño khattiyassa muddhāvasittassa seyyathāpi rañño pasenadissa kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa vatteyya bho gotama vattituñcamarahatīti. {397.1} Taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi rūpaṃ me attāti vattati te tasmiṃ rūpe vaso evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti . evaṃ vutte saccako niganthaputto tuṇhī ahosi . dutiyampi kho bhagavā saccakaṃ niganthaputtaṃ etadavoca taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi rūpaṃ me attāti vattati te tasmiṃ rūpe vaso evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti . evaṃ vutte dutiyampi kho saccako niganthaputto tuṇhī ahosi. {397.2} Atha kho bhagavā saccakaṃ niganthaputtaṃ etadavoca byākarohidāni aggivessana nadāni te tuṇhībhāvassa kālo yo 1- kho aggivessana tathāgatena yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti etthevassa sattadhā muddhā phalissatīti 2- . Tena kho pana samayena vajirapāṇī yakkho ayasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ saṃjotibhūtaṃ saccakassa niganthaputtassa uparivehāya 3- saṇṭhito hoti @Footnote: 1 Ma. yo koci. 2 Po. Ma. phalati. 3 Ma. uparivehāsaṃ ṭhito hoti.

--------------------------------------------------------------------------------------------- page429.

Sacāyaṃ saccako niganthaputto bhagavatā yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākaroti 1- etthevassa sattadhā muddhaṃ phālessāmīti. Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati saccako ca niganthaputto . atha kho saccako niganthaputto bhīto saṃviggo lomahaṭṭhajāto bhagavantaṃyeva tāṇaṃ gavesī bhagavantaṃyeva leṇaṃ gavesī bhagavantaṃyeva saraṇaṃ gavesī bhagavantaṃ etadavoca pucchatu maṃ bhavaṃ gotamo byākarissāmīti. [398] Taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi rūpaṃ me attāti vattati te tasmiṃ rūpe vaso evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti. No hidaṃ bho gotama. {398.1} Manasikarohi aggivessana manasikaritvā kho aggivessana byākarohi na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi vedanā me attāti vattati te tāya 2- vedanāya vaso evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti. No hidaṃ bho gotama. {398.2} Manasikarohi aggivessana manasikaritvā kho aggivessana byākarohi na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi saññā me attāti vattati te tāya 3- saññāya vaso evaṃ me saññā hotu evaṃ me saññā mā ahosīti. No hidaṃ bho gotama. @Footnote: 1 Ma. byākarissati. 2 Ma. tissaṃ vedanāyaṃ. 3 Ma. tissaṃ saññāyaṃ.

--------------------------------------------------------------------------------------------- page430.

{398.3} Manasikarohi aggivessana manasikaritvā kho aggivessana byākarohi na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi saṅkhārā me attāti vattati te tesu saṅkhāresu vaso evaṃ me saṅkhārā hontu evaṃ me saṅkhārā mā ahesunti. No hidaṃ bho gotama. {398.4} Manasikarohi aggivessana manasikaritvā kho aggivessana byākarohi na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ taṃ kiṃ maññasi aggivessana yaṃ tvaṃ evaṃ vadesi viññāṇaṃ me attāti vattati te tasmiṃ viññāṇe vaso evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti. No hidaṃ bho gotama. {398.5} Manasikarohi aggivessana manasikaritvā kho aggivessana byākarohi na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ taṃ kiṃ maññasi aggivessana rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bho gotama . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bho gotama. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ 1- bho gotama. {398.6} Taṃ kiṃ maññasi aggivessana vedanā ... Saññā ... Saṅkhārā ... viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bho gotama . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bho gotama . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ @Footnote: 1 Po. Ma. hidaṃ.

--------------------------------------------------------------------------------------------- page431.

Samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bho gotama. {398.7} Taṃ kiṃ maññasi aggivessana yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito dukkhaṃ etaṃ mama esohamasmi eso me attāti samanupassati api nu kho so sāmaṃ vā dukkhaṃ parijāneyya dukkhaṃ vā parikkhepetvā vihareyyāti . kiñhi siyā bho gotama no hidaṃ bho gotamāti. {398.8} Taṃ kiṃ maññasi aggivessana nanu tvaṃ evaṃ sante dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito dukkhaṃ etaṃ mama esohamasmi eso me attāti samanupassasīti . kiñhi no siyā bho gotama evametaṃ bho gotamāti. [399] Seyyathāpi aggivessana puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kudhāriṃ 1- ādāya vanaṃ paviseyya so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkuṭajātaṃ 2- tamenaṃ mūle chindeyya mūle chetvā agge chindeyya agge chetvā pattavaṭṭiṃ vinibbhujeyya so tattha pattavaṭṭiṃ vinibbhujanto phegguṃpi nādhigaccheyya kuto sāraṃ evameva kho tvaṃ aggivessana mayā sakasmiṃ vāde samanuyuñjiyamāno samanubhāsiyamāno samanuggāhiyamāno ritto tuccho aparaddho bhāsitā kho pana te esā aggivessana vesāliyaṃ parisati vācā nāhantaṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ apica arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya @Footnote: 1 Ma. kuṭhāriṃ. 2 Ma. akukkukajātaṃ.

--------------------------------------------------------------------------------------------- page432.

Na sampavedheyya yassa na kacchehi sedā muñceyyuṃ thūṇañcepāhaṃ acetanaṃ vādena vādaṃ samārabheyyaṃ sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya ko pana vādo manussabhūtassāti tuyhaṃ kho pana aggivessana appekaccāni sedaphusitāni nalāṭamuttāni uttarāsaṅgaṃ vinibbhinditvā bhūmiyaṃ patiṭṭhitāni mayhaṃ kho pana aggivessana natthi etarahi kāyasmiṃ sedoti . iti bhagavā tasmiṃ parisati suvaṇṇavaṇṇaṃ kāyaṃ vivari . evaṃ vutte saccako niganthaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo nisīdi. [400] Atha kho dummukho licchaviputto saccakaṃ niganthaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhāṇaṃ viditvā bhagavantaṃ etadavoca upamā maṃ bhagavā paṭibhātīti . Paṭibhātu taṃ dummukhāti bhagavā avoca . seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī tatrassa kakkaṭako atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ upasaṅkamitvā taṃ pokkharaṇiṃ ogāhetvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ yaññadeva hi so bhante kakkaṭako aḷaṃ abhininnāmeyya taṃtadeva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ

--------------------------------------------------------------------------------------------- page433.

Evañhi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathāpi pubbe evameva kho bhante yāni saccakassa niganthaputtassa visūkāyitāni visevitāni vipphanditāni kānici 1- kānici tāni bhagavatā sañchinnāni sambhaggāni sampalibhaggāni abhabbo cadāni bhante saccako niganthaputto puna bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyoti . Evaṃ vutte saccako niganthaputto dummukhaṃ licchaviputtaṃ etadavoca āgamehi tvaṃ dummukha āgamehi tvaṃ dummukha mukharosi tvaṃ dummukha na mayaṃ tayā saddhiṃ mantema idha mayaṃ bhotā gotamena saddhiṃ mantema tiṭṭhatesā bho gotama amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācāvilāpaṃ vilapitaṃ maññeti. [401] Kittāvatā ca nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane viharatīti . idha aggivessana mama sāvako yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati . yākāci vedanā .pe. yākāci saññā ... Yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ @Footnote: 1 Ma. tānipi sabbāni bhagavatā.

--------------------------------------------------------------------------------------------- page434.

Vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati . ettāvatā kho aggivessana mama sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane viharatīti. [402] Kittāvatā pana bho gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti . idha aggivessana bhikkhu yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti . yākāci vedanā ... Yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya disvā anupādāvimutto hoti. {402.1} Ettāvatā kho aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto . evaṃ vimutto 1- kho aggivessana bhikkhu tīhānuttariyehi @Footnote: 1 Ma. vimuttacitato.

--------------------------------------------------------------------------------------------- page435.

Samannāgato hoti dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena . evaṃ vimuttacitto [1]- aggivessana bhikkhu tathāgatañceva sakkaroti garukaroti māneti pūjeti buddho so bhagavā bodhāya dhammaṃ deseti danto so bhagavā damathāya dhammaṃ deseti santo so bhagavā samathāya dhammaṃ deseti tiṇṇo so bhagavā taraṇāya dhammaṃ deseti parinibbuto so bhagavā parinibbānāya dhammaṃ desetīti. [403] Evaṃ vutte saccako niganthaputto bhagavantaṃ etadavoca mayameva bho gotama dhaṃsī mayaṃ pagabbhā ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha siyā hi bho gotama hatthiṃ pabhinnaṃ āsajja purisassa sotthibhāvo na tveva bhavantaṃ gotamaṃ āsajja purisassa sotthibhāvo siyā hi bho gotama pajjalitaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo siyā hi bho gotama āsīvisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo mayameva bho gotama dhaṃsī mayaṃ pagabbhā ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāsesi bhagavā tuṇhībhāvena. {403.1} Atha kho saccako niganthaputto bhagavato adhivāsanaṃ viditvā te licchavī āmantesi suṇantu me bhonto licchavī samaṇo gotamo nimantito svātanāya @Footnote: 1 Po. Ma. khosaddo dissati.

--------------------------------------------------------------------------------------------- page436.

Saddhiṃ bhikkhusaṅghena yena 1- me abhihareyyātha yamassa paṭirūpaṃ maññeyyāthāti . atha kho te licchavī tassā rattiyā accayena saccakassa niganthaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu . atha kho saccako niganthaputto sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo bho gotama niṭṭhitaṃ bhattanti. [404] Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena saccakassa niganthaputtassa ārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . atha kho saccako niganthaputto buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho saccako niganthaputto bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcāsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho saccako niganthaputto bhagavantaṃ etadavoca yamidaṃ bho gotama dāne puññañca puññamahī ca taṃ dāyakānaṃ sukhāyeva hotūti . yaṃ kho aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ taṃ dāyakānaṃ bhavissati yaṃ kho aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ taṃ tuyhaṃ bhavissatīti. Cūḷasaccakasuttaṃ niṭṭhitaṃ pañcamaṃ. -------- @Footnote: 1 Ma. tena.


             The Pali Tipitaka in Roman Character Volume 12 page 422-436. https://84000.org/tipitaka/read/roman_read.php?B=12&A=8527&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=8527&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=392&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=392              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4481              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4481              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]