ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.

page437.

Mahāsaccakasuttaṃ [405] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena bhagavā pubbaṇhasamayaṃ sunivattho hoti pattacīvaramādāya vesāliyaṃ piṇḍāya pavisitukāmo . Atha kho saccako niganthaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami . addasā kho āyasmā ānando saccakaṃ niganthaputtaṃ dūratova āgacchantaṃ disvāna bhagavantaṃ etadavoca ayaṃ bhante saccako niganthaputto āgacchati bhassappavādiko paṇḍitavādo sādhusammato bahujanassa eso kho bhante avaṇṇakāmo buddhassa avaṇṇakāmo dhammassa avaṇṇakāmo saṅghassa sādhu bhante bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyāti . nisīdi bhagavā paññatte āsane . atha kho saccako niganthaputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [406] Ekamantaṃ nisinno kho saccako niganthaputto bhagavantaṃ etadavoca santi bho gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogamanuyuttā viharanti no cittabhāvanaṃ . phusanti hi bho gotama sārīrikaṃ dukkhavedanaṃ . bhūtapubbaṃ bho gotama sārīrikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati hadayampi

--------------------------------------------------------------------------------------------- page438.

Nāma phalissati uṇhampi lohitaṃ mukhato uggamissati ummādampi pāpuṇissanti 1- cittakkhepaṃ . tassa kho etaṃ bho gotama kāyanvayaṃ cittaṃ hoti kāyassa vasena vattati taṃ kissa hetu abhāvitattā cittassa . Santi pana bho gotama eke samaṇabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti no kāyabhāvanaṃ . phusanti hi bho gotama cittacetasikaṃ dukkhaṃ vedanaṃ . bhūtapubbaṃ bho gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati hadayampi nāma phalissati uṇhampi lohitaṃ mukhato uggamissati ummādampi pāpuṇissanti 1- cittakkhepaṃ . tassa kho eso bho gotama cittanvayo kāyo hoti cittassa vasena vattati taṃ kissa hetu abhāvittā kāyassa . Tassa mayhaṃ bho gotama evaṃ hoti addhā bhoto gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti no kāyabhāvananti. [407] Kinti pana te aggivessana kāyabhāvanā sutāti . Seyyathīdaṃ nando vaccho kiso saṅkicco makkhali gosālo ete hi bho gotama acelakā muttācārā hatthāvalekhanā na ehibhadantikā na tiṭṭhabhadantikā 2- na abhihaṭaṃ na uddissa kataṃ na nimantanaṃ sādiyanti te na kumbhimukhā paṭiggaṇhanti na kalopimukhā paṭiggaṇhanti na eḷakamantaraṃ na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā @Footnote: 1 Po. Ma. pāpuṇissati. 2 Ma. na tiṭṭhabhaddantikā.

--------------------------------------------------------------------------------------------- page439.

Saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvanti te ekāgārikā vā honti ekālopikā dvāgārikā vā honti dvālopikā .pe. sattāgārikā vā honti sattālopikā ekissāpi dattiyā yāpenti dvīhipi dattīhi yāpenti .pe. sattahipi dattīhi yāpenti ekāhikampi āhāraṃ āhārenti dvīhikampi āhāraṃ āhārenti .pe. sattāhikampi āhāraṃ āhārenti iti evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyuttā viharantīti. {407.1} Kiṃ pana te aggivessana tāvatakeneva yāpentīti. No hidaṃ bho gotama appekadā bho gotama uḷārāni uḷārāni khādanīyāni khādanti uḷārāni uḷārāni bhojanāni bhuñjanti uḷārāni uḷārāni sāyanīyāni sāyanti uḷārāni uḷārāni pānāni pīvanti te imaṃ kāyaṃ balaṃ gāhenti nāma brūhenti nāma medenti nāmāti . yaṃ kho te aggivessana purimaṃ pahāya pacchā upacinanti evaṃ imassa kāyassa ācayāpacayo hoti. [408] Kinti pana te aggivessana cittabhāvanā sutāti . Cittabhāvanāya [1]- saccako niganthaputto bhagavatā puṭṭho samāno na sampāyāsi . atha kho bhagavā saccakaṃ niganthaputtaṃ etadavoca yāpi kho te esā aggivessana purimā kāyabhāvanā bhāvitā sāpi ariyassa vinaye no dhammikā kāyabhāvanā kāyabhāvanampi kho tvaṃ aggivessana na aññāsi kuto pana tvaṃ cittabhāvanaṃ @Footnote: 1 Ma. kho.

--------------------------------------------------------------------------------------------- page440.

Jānissasi apica aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca bhāvitakāyo ca hoti bhāvitacitto ca taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho saccako niganthaputto bhagavato paccassosi. [409] Bhagavā etadavoca kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca . idha aggivessana assutavato puthujjanassa uppajjati sukhā vedanā so sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti sukhasārāgitaṃ ca āpajjati tassa sā sukhā vedanā nirujjhati sukhāya vedanāya nirodhā uppajjāti dukkhā vedanā so dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati sammohaṃ āpajjati tassa kho esā aggivessana uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa yassakassaci aggivessana evaṃ ubhatopakkhaṃ uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa evaṃ kho aggivessana abhāvitakāyo ca hoti abhāvitacitto ca. {409.1} Kathañca aggivessana bhāvitakāyo ca hoti bhāvitacitto ca . idha aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā so sukhāya vedanāya phuṭṭho samāno na

--------------------------------------------------------------------------------------------- page441.

Sukhasārāgī [1]- hoti na sukhasārāgitaṃ āpajjati tassa sā sukhā vedanā nirujjhati sukhāya vedanāya nirodhā uppajjati dakkhā vedanā so dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati na sammohaṃ āpajjati tassa kho evaṃ sā aggivessana uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa yassakassaci aggivessana ubhatopakkhaṃ 2- uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa evaṃ kho aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti . evaṃ pasanno ahaṃ bhoto gotamassa bhavaṃ hi gotamo bhāvitakāyo ca hoti bhāvitacitto cāti. [410] Addhā kho te ayaṃ aggivessana āsajja upanīya vācā bhāsitā apica te ahaṃ byākarissāmi yato kho ahaṃ aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti netaṃ ṭhānaṃ vijjatīti . naha nūna bhoto gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭṭheyya naha nūna bhoto gotamassa @Footnote: 1 Ma. ca. 2 Po. Ma. evaṃ ubhatopakkhaṃ.

--------------------------------------------------------------------------------------------- page442.

Uppajjati tathārūpā dukkhā vedanā yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti. [411] Kiñhi no siyā aggivessana idha aggivessana pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so kho ahaṃ aggivessana aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. {411.1} So [1]- pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte aggivessana āḷāro kālāmo maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo nattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho ahaṃ aggivessana nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena @Footnote: 1 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page443.

Ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva aññe ca . tassa mayhaṃ aggivessana etadahosi na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti . atha khvāhaṃ aggivessana yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ kittāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja [1]- pavedesīti. {411.2} Evaṃ vutte aggivessana āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi . tassa mayhaṃ aggivessana etadahosi na kho āḷārasseva kālāmassa atthi saddhā mayhaṃpatthi saddhā na kho āḷārasseva kālāmassa atthi viriyaṃ mayhaṃpatthi viriyaṃ na kho āḷārasseva kālāmassa atthi sati mayahaṃpatthi sati na kho āḷārasseva kālāmassa atthi samādhi mayhaṃpatthi samādhi na kho āḷārasseva kālāmassa atthi paññā mayhaṃpatthi paññā yannū nāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyanti. {411.3} So kho ahaṃ aggivessana nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ . atha khvāhaṃ aggivessana yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ ettāvatā no āvuso @Footnote: 1 Ma. viharāmīti. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page444.

Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti . ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti . lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi iti yādiso ahaṃ tādiso tuvaṃ yādiso tuvaṃ tādiso ahaṃ ehidāni āvuso ubho vasantā imaṃ gaṇaṃ pariharāmāti. {411.4} Iti kho aggivessana āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi . tassa mayhaṃ aggivessana etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva ākiñcaññāyatanūpapattiyāti. So kho ahaṃ aggivessana taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ. [412] So kho ahaṃ aggivessana kiṃkusalagavesī anuttaraṃ

--------------------------------------------------------------------------------------------- page445.

Santivarapadaṃ pariyesamāno yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ icchāmahaṃ āvuso rāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte aggivessana uddako rāmaputto maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho ahaṃ aggivessana nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva aññe ca . tassa mayhaṃ aggivessana etadahosi na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. {412.1} Atha khvāhaṃ aggivessana yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ kittāvatā no āvuso rāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ vutte aggivessana uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi . tassa mayhaṃ aggivessana etadahosi na kho rāmasseva ahosi saddhā mayhaṃpatthi saddhā na kho rāmasseva ahosi viriyaṃ mayahaṃpatthi viriyaṃ na kho rāmasseva ahosi sati mayhaṃpatthi sati na kho rāmasseva ahosi samādhi

--------------------------------------------------------------------------------------------- page446.

Mayhaṃpatthi samādhi na kho rāmasseva ahosi paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyanti . so kho ahaṃ aggivessana nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ . atha khvāhaṃ aggivessana yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ kittāvatā 1- no āvuso rāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. {412.2} Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti . ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti . lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi iti yaṃ dhammaṃ rāmo aññāsi 2- taṃ tvaṃ dhammaṃ pajānāsi yaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo aññāsi 3- iti yādiso rāmo ahosi tādiso tuvaṃ yādiso tuvaṃ tādiso rāmo ahosi ehidāni āvuso ubho vasantā imaṃ gaṇaṃ pariharāmāti . iti kho aggivessana @Footnote: 1 Ma. ettāvatā. 2-3 Po. Ma. abhiññāsi.

--------------------------------------------------------------------------------------------- page447.

Uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāneva maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi . tassa mayhaṃ aggivessana etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva nevasaññānāsaññāyatanūpapattiyāti . so kho ahaṃ aggivessana taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ. [413] So kho ahaṃ aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikañcaramāno yena uruvelā senānigamo tadavasariṃ . tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ nadiñca sandantiṃ 1- setakaṃ supatitthaṃ ramaṇīyaṃ samantā [2]- gocaragāmaṃ . tassa mayhaṃ aggivessana etadahosi ramaṇīyo vata bho bhūmibhāgo pāsādiko ca vanasaṇḍo nadī ca sandati setakā supatitthā ramaṇīyā samantā [3]- gocaragāmo . alamidaṃ kulaputtassa padhānikassa padhānāyāti . so kho ahaṃ aggivessana tattheva nisīdiṃ alamidaṃ padhānāyāti. [414] Apissu maṃ aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā . seyyathāpi aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo 4- pātukarissāmīti . taṃ kiṃ maññasi aggivessana api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake @Footnote: 1 Ma. sandatiṃ. 2-3 Po. Ma. ca . 4 Po. tejodhātuṃ karissāmīti.

--------------------------------------------------------------------------------------------- page448.

Nikkhittaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo 1- pātukareyyāti . no hidaṃ bho gotama taṃ kissa hetu aduñhi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva [3]- kāmehi avūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmachando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na supahīno hoti na supaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā. [415] Aparāpi kho maṃ aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . seyyathāpi aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi aggivessana api nu kho puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ @Footnote: 1 Po. tejodhātuṃ kareyyāti. 2 yevāti padena bhavitabbaṃ. 3 Ma. cittena ca.

--------------------------------------------------------------------------------------------- page449.

Ādāya abhimatthento 1- aggiṃ abhinibbatteyya tejo pātukareyyāti. No hidaṃ bho gotama taṃ kissa hetu aduñhi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti . evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva 2- [3]- kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmachando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. [416] Aparāpi kho maṃ aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . seyyathāpi aggivessana sukkhaṃ kaṭṭhaṃ kolāpaṃ udakā thale nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . Taṃ kiṃ maññasi aggivessana api nu kho so puriso amuṃ sukkhaṃ kaṭṭhaṃ kolāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ @Footnote: 1 Ma. abhimanthento. 2 yevātipadena bhavitabbaṃ. 3 Ma. cittena ca.

--------------------------------------------------------------------------------------------- page450.

Ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti . Evaṃ bho gotama taṃ kissa hetu aduñhi bho gotama sukkhaṃ kaṭṭhaṃ kolāpaṃ tañca pana ārakā udakā thale nikkhittanti. Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva 1- [2]- kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmachando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ supahīno hoti supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . imā kho maṃ aggivessana tisso upamāyo paṭibhaṃsu anacchariyā pubbe assutapubbā. [417] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyanti . so kho ahaṃ aggivessana dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi tassa mayhaṃ aggivessana dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato @Footnote: 1 yevātipadena bhavitabbaṃ. 2 Ma. cittena ca.

--------------------------------------------------------------------------------------------- page451.

Abhinippīḷayato abhisantāpayato kacchehi sedā muccanti . seyyathāpi aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya evameva kho me aggivessana dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti . āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato . evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. [418] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ . tassa mayhaṃ aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhantānaṃ adhimatto saddo hoti . Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evameva kho me aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhantānaṃ adhimatto saddo hoti . āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca

--------------------------------------------------------------------------------------------- page452.

Pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato . evarūpāpi kho aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. [419] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ . Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ohananti . Seyyathāpi aggivessana balavā puriso tiṇhena sikharena muddhānaṃ 1- abhimattheyya evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ 1- ohananti . āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato . Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. [420] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ . Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca @Footnote: 1 Ma. muddhani.

--------------------------------------------------------------------------------------------- page453.

Assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti . Seyyathāpi aggivessana balavā puriso gāḷhena varattakkhandhena sīse sīsaveṭṭhanaṃ dadeyya evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti . āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato . evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. [421] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ . Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti . Seyyathāpi aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti . āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva

--------------------------------------------------------------------------------------------- page454.

Dukkhappadhānena padhānābhitunnassa sato . evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. [422] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ appāṇakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ . Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti . Seyyathāpi aggivessana dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ evameva [1]- kho aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. {422.1} Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato . Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati . apissu maṃ aggivessana devatā disvā evamāhaṃsu kālakato samaṇo gotamoti . ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo apica kālaṃ karotīti . ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo napi kālaṃ karoti arahaṃ samaṇo gotamo vihāro tveva so arahato evarūpo hotīti. @Footnote: 1 Ma. me.

--------------------------------------------------------------------------------------------- page455.

[423] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyanti . atha kho maṃ aggivessana devatā upasaṅkamitvā etadavocuṃ mā kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji sace kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma tāya tvaṃ yāpessasīti . tassa mayhaṃ aggivessana etadahosi ahañceva kho pana sabbaso jaddhukaṃ 1- paṭijāneyyaṃ imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ taṃ mama assa musāti . so kho ahaṃ aggivessana tā devatā paccācikkhāmi alanti vadāmi. [424] Tassa mayhaṃ aggivessana etadahosi yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsanti . So kho ahaṃ aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ . tassa mayhaṃ aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ adhimattakasimānaṃ patto me kāyo hoti . seyyathāpi nāma asītikapabbāni vā kāḷapabbāni vā @Footnote: 1 Ma. ajajjitaṃ. Yu. ajaddhukaṃ.

--------------------------------------------------------------------------------------------- page456.

Evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya . Seyyathāpi nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya . seyyathāpi nāma vaṭṭanāvallī evamevassu me piṭṭhikaṇṭako uṇṇatāvaṇato hoti tāyevappāhāratāya . seyyathāpi nāma jarasālāya gopāṇasiyo oluggaviluggā bhavanti evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. {424.1} Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evamevassu me akkhikūpe 1- akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya . seyyathāpi nāma tittikālābu āmakacchinno vātātapena saṃphusito hoti sammilāto evamevassu me sīse sīsacchavī saṃphusitā hoti sammilātā tāyevappāhāratāya . so kho ahaṃ aggivessana udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃyeva pariggaṇhāmi yāvassu me aggivessana udaracchavī piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. {424.2} So kho ahaṃ aggivessana vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ aggivessana imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi tassa mayhaṃ aggivessana pāṇinā gattāni anomajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya . apissu maṃ aggivessana @Footnote: 1 Ma. akkhikūpesu.

--------------------------------------------------------------------------------------------- page457.

Manussā disvā evamāhaṃsu kāḷo samaṇo gotamoti . ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo sāmo samaṇo gotamoti . ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo napi sāmo maṅguracchavī samaṇo gotamoti . yāvassu me aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya. [425] Tassa mayhaṃ aggivessana etadahosi ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyiṃsu etāvaparamaṃ nayito bhiyyo . Yekeci 1- anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyissanti etāvaparamaṃ nayito bhiyyo . yekeci 2- etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kharā kaṭukā vedanā vediyanti etāvaparamaṃ nayito bhiyyo . na kho panāhaṃ imāya kaṭukāya dukkarakiriyāya adhigacchāmi uttari manussadhammā alamariyañāṇadassanavisesaṃ . siyā nu kho añño maggo bodhāyāti . tassa mayhaṃ aggivessana etadahosi abhijānāmi kho panāhaṃ pitu sakkassa kammante sitāya jambuchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā siyā nu kho eso maggo bodhāyāti . tassa mayhaṃ aggivessana @Footnote: 1-2 Ma. yepi hi keci.

--------------------------------------------------------------------------------------------- page458.

Satānusāriviññāṇaṃ ahosi eseva maggo bodhāyāti . tassa mayhaṃ aggivessana etadahosi kinnu kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti . Tassa mayhaṃ aggivessana etadahosi na kho ahaṃ tassa sukhassa bhāyāmi yantaṃ aññatreva kāmehi aññatra akusalehi dhammehīti. [426] Tassa mayhaṃ aggivessana etadahosi na kho taṃ sukaraṃ sukhaṃ adhigantuṃ [1]- adhimattakasimānaṃ pattakāyena yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanaṃ kummāsanti . so kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhāremi 2- odanaṃ kummāsaṃ . tena kho pana samayena aggivessana pañca bhikkhū paccupaṭṭhitā honti yanno 3- samaṇo gotamo dhammaṃ adhigamissati tanno ārocessatīti . yato kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ kummāsaṃ atha me te pañca bhikkhū nibbijja pakkamiṃsu bāhulliko samaṇo gotamo padhānavibbhanto āvaṭṭo bāhullāyāti. [427] So kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhāretvā balaṃ gāhetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ . evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati . vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ @Footnote: 1 Ma. evaṃ. 2 Ma. āhāresiṃ. 3 Ma. yaṃ kho.

--------------------------------------------------------------------------------------------- page459.

Jhānaṃ ... catutthaṃ jhānaṃ upasampajja vihāsiṃ . evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. [428] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi .pe. ayaṃ kho me aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . evarūpāpi kho me

--------------------------------------------------------------------------------------------- page460.

Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. [429] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ . tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha .pe. nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato . evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati. [430] Abhijānāmi kho panāhaṃ aggivessana anekasatāya parisāya dhammaṃ desetā . apissu maṃ ekameko evaṃ maññati mamevārabbha samaṇo gotamo dhammaṃ desetīti . na kho panetaṃ aggivessana evaṃ daṭṭhabbaṃ yāvadeva viññāpanatthāya tathāgato sammadeva tesaṃ 1- @Footnote: 1 Ma. paresaṃ.

--------------------------------------------------------------------------------------------- page461.

Dhammaṃ desetīti . so kho ahaṃ aggivessana tassāyeva gāthāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisīdāmi samādahāmi ekodiṃ karomi yena sudaṃ niccakappaṃ viharāmīti . okappaniyametaṃ bhoto gotamassa yathātaṃ arahato sammāsambuddhassa abhijānāti kho pana bhavaṃ gotamo divā supitāti . abhijānāmahaṃ aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catuguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitāti . etaṃ kho bho gotama eke samaṇabrāhmaṇā sammohavihārasmiṃ vadantīti . Na kho aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā apica aggivessana yathā sammūḷho vā hoti asammūḷho vā taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho saccako niganthaputto bhagavato paccassosi. [431] Bhagavā etadavoca kathañca aggivessana sammūḷho hoti yassakassaci aggivessana ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā appahīnā tamahaṃ sammūḷhoti vadāmi āsavānaṃ hi aggivessana appahānā sammūḷho hoti . Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā tamahaṃ asammūḷhoti vadāmi āsavānaṃ hi aggivessana pahānā asammūḷho hoti .

--------------------------------------------------------------------------------------------- page462.

Tathāgatassa kho aggivessana ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . seyyathāpi nāma aggivessana tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho aggivessana tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammāti. [432] Evaṃ vutte saccako niganthaputto bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhūtaṃ bho gotama yāvañcīdaṃ bhoto gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati mukhavaṇṇo ca vippasīdati yathātaṃ arahato sammāsambuddhassa abhijānāmahaṃ bho gotama pūraṇaṃ kassapaṃ vādena vādaṃ samārabhitā sopi mayā vādena vādaṃ samāraddho aññenaññaṃ paṭicari bahiddhā kathaṃ apanāmesi kopañca dosañca appaccayañca pātvākāsi bhoto pana gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati mukhavaṇṇo ca vippasīdati yathātaṃ arahato sammāsambuddhassa abhijānāmahaṃ bho gotama makkhaliṃ gosālaṃ ... ajitaṃ kesakambalaṃ ... Pakudhaṃ kaccāyanaṃ ... Sañjayaṃ velaṭṭhaputtaṃ ... niganthaṃ nāṭaputtaṃ vādena vādaṃ samārabhitā sopi

--------------------------------------------------------------------------------------------- page463.

Mayā vādena vādaṃ samāraddho aññenaññaṃ paṭicari bahiddhā kathaṃ apanāmesi kopañca dosañca appaccayañca pātvākāsi bhoto pana gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati mukhavaṇṇo ca vippasīdati yathātaṃ arahato sammāsambuddhassa handa cadāni mayaṃ bho gotama gacchāma bahukiccā [1]- bahukaraṇīyāti . Yassadāni tvaṃ aggivessana kālaṃ maññasīti. Atha kho saccako niganthaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. Mahāsaccakasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. --------- @Footnote: 1 Ma. mayaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 437-463. https://84000.org/tipitaka/read/roman_read.php?B=12&A=8844&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=12&A=8844&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=405&items=28              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=12&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=405              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4890              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4890              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]