ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page498.

Bāhitiyasuttaṃ [549] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pubbārāmo migāramātuyā pāsādo tenupasaṅkami divāvihārāya. [550] Tena kho pana samayena rājā pasenadi kosalo ekapuṇḍarīkaṃ nāgaṃ abhirūhitvā sāvatthiyā niyyāti divādivassa . Addasā kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ dūratova āgacchantaṃ disvā sirivaḍḍhaṃ mahāmattaṃ āmantesi āyasmā no eso samma sirivaḍḍha ānandoti . evaṃ mahārāja āyasmā eso ānandoti . atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yenāyasmā ānando tenupasaṅkami upasaṅkamitvā mama vacanena āyasmato ānandassa pāde sirasā vandāhi rājā bhante pasenadi kosalo āyasmato ānandassa pāde sirasā vandatīti evañca vadehi sace kira bhante āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ āgametu kira bhante [1]- ānando muhuttaṃ anukampaṃ upādāyāti . evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā @Footnote: 1 Yu. etthantare āyasmāti dissati.

--------------------------------------------------------------------------------------------- page499.

Yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho so puriso āyasmantaṃ ānandaṃ etadavoca rājā bhante pasenadi kosalo āyasmato ānandassa pāde sirasā vandati [1]- sace kira bhante āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ āgametu kira bhante āyasmā ānando muhuttaṃ anukampaṃ upādāyāti . Adhivāsesi kho āyasmā ānando tuṇhībhāvena. [551] Atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca sace bhante āyasmato ānandassa na kiñci accāyikaṃ karaṇīyaṃ sādhu bhante āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkamatu anukampaṃ upādāyāti . adhivāsesi kho āyasmā ānando tuṇhībhāvena . Atha kho āyasmā ānando yena aciravatiyā nadiyā tīraṃ tenupasaṅkami upasaṅkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi . atha kho rājā pasenadi kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattikova yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ @Footnote: 1 Yu. etthantare evañca vadetīti dissati.

--------------------------------------------------------------------------------------------- page500.

Abhivādetvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca idha bhante āyasmā ānando kaṭṭhatthare 1- nisīdatūti . alaṃ mahārāja nisīda tvaṃ nisinno ahaṃ sake āsaneti . nisīdi kho rājā pasenadi kosalo paññatte āsane. [552] Nisajja kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca kinnu kho bhante ānanda so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāyaṃ 2- kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti . na kho mahārāja so bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāyaṃ kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti . kiṃ pana bhante ānanda so bhagavā tathārūpaṃ vacīsamācāraṃ .pe. manosamācāraṃ samācareyya yvāyaṃ manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti . na kho mahārāja so bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāyaṃ manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. [553] Acchariyaṃ bhante abbhūtaṃ bhante yañhi mayaṃ bhante nāsakkhimhā pañhena paripūretuṃ taṃ bhante āyasmatā ānandena pañhassa veyyākaraṇena paripūritaṃ ye te bhante bālā abyattā ananuvicca appariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti na mayantaṃ sārato paccāgacchāma ye ca kho te @Footnote: 1 Yu. hatthatthare . 2 Yu. sabbattha yvāssāti dissati.

--------------------------------------------------------------------------------------------- page501.

Bhante paṇḍitā byattā 1- viyattā 2- medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti taṃ mayaṃ sārato paccāgacchāma {553.1} katamo pana bhante ānanda kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti . yo kho mahārāja kāyasamācāro akusalo . katamo pana bhante kāyasamācāro akusalo . yo kho mahārāja kāyasamācāro sāvajjo . katamo pana bhante kāyasamācāro sāvajjo . yo kho mahārāja kāyasamācāro sabyāpajjho . katamo pana bhante kāyasamācāro sabyāpajjho . yo kho mahārāja kāyasamācāro dukkhavipāko . katamo pana bhante kāyasamācāro dukkhavipāko . Yo kho mahārāja kāyasamācāro attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo kho pana mahārāja kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. {553.2} Katamo pana bhante ānanda vacīsamācāro .pe. Manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti . Yo kho mahārāja manosamācāro akusalo. {553.3} Katamo pana bhante manosamācāro akusalo. Yo kho mahārāja manosamācāro sāvajjo . katamo pana bhante manosamācāro sāvajjo . yo kho mahārāja manosamācāro sabyāpajjho . @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 yu vyattā.

--------------------------------------------------------------------------------------------- page502.

Katamo pana bhante manosamācāro sabyāpajjho . yo kho mahārāja manosamācāro dukkhavipāko . katamo pana bhante manosamācāro dukkhavipāko . yo kho mahārāja manosamācāro attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpo kho mahārāja manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. [554] Kiṃ nu kho bhante ānanda so bhagavā sabbesaṃyeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti . sabbākusaladhammapahīno kho mahārāja tathāgato kusaladhammasamannāgato 1- . katamo pana bhante ānanda kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti . yo kho mahārāja kāyasamācāro kusalo . katamo pana bhante kāyasamācāro kusalo . yo kho mahārāja kāyasamācāro anavajjo . katamo pana bhante kāyasamācāro anavajjo . Yo kho mahārāja kāyasamācāro abyāpajjho . katamo pana bhante kāyasamācāro abyāpajjho . yo kho mahārāja kāyasamācāro sukhavipāko . katamo pana bhante kāyasamācāro sukhavipāko . Yo kho mahārāja kāyasamācāro nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā parihāyanti kusalā @Footnote: 1 Yu. kusaladhammasamannāgatoti.

--------------------------------------------------------------------------------------------- page503.

Dhammā abhivaḍḍhanti evarūpo kho mahārāja kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti. {554.1} Katamo pana bhante ānanda vacīsamācāro .pe. Manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti . Yo kho mahārāja manosamācāro kusalo . katamo pana bhante manosamācāro kusalo . yo kho mahārāja manosamācāro anavajjo. Katamo pana bhante manosamācāro anavajjo . yo kho mahārāja manosamācāro abyāpajjho . katamo pana bhante manosamācāro abyāpajjho . yo kho mahārāja manosamācāro sukhavipāko . Katamo pana bhante manosamācāro sukhavipāko . yo kho mahārāja manosamācāro nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpo kho mahārāja manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti. [555] Kinnu kho pana bhante 1- ānanda so bhagavā sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti . sabbākusaladhammapahīno kho mahārāja tathāgato kusaladhammasamannāgatoti. [556] Acchariyaṃ bhante abbhūtaṃ bhante yāva subhāsitañcidaṃ bhante āyasmatā ānandena iminā ca mayaṃ bhante āyasmato ānandassa subhāsitena attamanābhiraddhā evaṃ attamanābhiraddhā [2]- @Footnote: 1 Yu. kiṃ pana bhante . 2 Yu. etthantare casaddo dissati.

--------------------------------------------------------------------------------------------- page504.

Mayaṃ bhante āyasmato ānandassa subhāsitena sace bhante āyasmato ānandassa hatthiratanaṃ kappeyya hatthiratanampi mayaṃ āyasmato ānandassa dadeyyāma sace bhante āyasmato ānandassa assaratanaṃ kappeyya assaratanampi mayaṃ āyasmato ānandassa dadeyyāma sace bhante āyasmato ānandassa gāmavaraṃ kappeyya gāmavarampi mayaṃ āyasmato ānandassa dadeyyāma apica bhante mayampanetaṃ jānāma netaṃ āyasmato ānandassa kappatīti ayaṃ me bhante bāhitikā raññā māgadhena ajātasattunā vedehiputtena chattanāḷiyā pakkhipitvā pahitā soḷasasamā āyāmena aṭṭhasamā vitthārena taṃ bhante āyasmā ānando paṭiggaṇhātu anukampaṃ upādāyāti . alaṃ mahārāja paripuṇṇaṃ me ticīvaranti. [557] Ayaṃ bhante aciravatī nadī diṭṭhā āyasmatā ceva ānandena amhehi ca yathā 1- upari pabbate mahāmegho abhippavuṭṭho hoti athāyaṃ aciravatī nadī ubhato kullāni 2- saṃvisandantī gacchati evameva kho bhante āyasmā ānando imāya bāhitikāya attano ticīvaraṃ karissati yaṃ pana āyasmato ānandassa purāṇaṃ ticīvaraṃ taṃ sabrahmacārīhi saṃvibhajissati evāyaṃ amhākaṃ dakkhiṇā saṃvisandantī maññe gamissati paṭiggaṇhātu bhante āyasmā ānando bāhitikanti . paṭiggahesi kho āyasmā @Footnote: 1 Yu. yadā . 2 Yu. kūlāni.

--------------------------------------------------------------------------------------------- page505.

Ānando bāhitikaṃ . atha kho rājā pasenadi kosalo āyasmantaṃ ānandaṃ etadavoca handa cadāni 1- mayaṃ bhante ānanda gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ mahārāja kālaṃ maññasīti . atha kho rājā pasenadi kosalo āyasmato ānandassa bhāsitaṃ abhinanditvā [2]- uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. [558] Atha kho āyasmā ānando acirapakkantassa [3]- pasenadissa kosalassa yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi raññā pasenadinā kosalena saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi tañca bāhitikaṃ bhagavato pādāsi . atha kho bhagavā bhikkhū āmantesi lābhā bhikkhave rañño pasenadissa kosalassa suladdhaṃ 4- bhikkhave rañño pasenadissa kosalassa yaṃ rājā pasenadi kosalo labhati ānandaṃ dassanāya labhati payirupāsanāyāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Bāhitiyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. --------- @Footnote: 1 Yu. handa va dāni . 2 Yu. etthantare anumoditvāti dissati. @3 Yu. etthantare raññoti dissati . 4 Yu. suladdhalābhā.


             The Pali Tipitaka in Roman Character Volume 13 page 498-505. https://84000.org/tipitaka/read/roman_read.php?B=13&A=10193&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=10193&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=549&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=549              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6327              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6327              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]