ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page528.

Brāhmaṇavaggo ---------- brahmāyusuttaṃ [584] Evamme sutaṃ ekaṃ samayaṃ bhagavā videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi . tena kho pana samayena brahmāyu brāhmaṇo mithilāyaṃ paṭivasati jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo . assosi kho brahmāyu brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti

--------------------------------------------------------------------------------------------- page529.

Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. [585] Tena kho pana samayena brahmāyussa brāhmaṇassa uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo . atha kho brahmāyu brāhmaṇo uttaraṃ māṇavaṃ āmantesi ayaṃ tāta uttara samaṇo gotamo sakyaputto sakyakulā pabbajito videhesu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho .pe. sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti ehi tvaṃ tāta uttara yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṃ gotamaṃ jānāhi yadi vā taṃ bhavantaṃ gotamaṃ tathā santaṃyeva saddo abbhuggato yadi vā no tathā yadi vā so bhavaṃ gotamo tādiso yadi vā na tādiso tayā mayaṃ taṃ bhavantaṃ gotamaṃ desessāmāti 1-. {585.1} Yathākathaṃ panāhaṃ bho taṃ bhavantaṃ gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ gotamaṃ tathā santaṃyeva saddo abbhuggato yadi vā no tathā yadi vā so bhavaṃ gotamo tādiso yadi vā na tādisoti. Āgatāni kho tāta uttara amhākaṃ mantesu dvattiṃsa mahāpurisalakkhaṇāni yehi samannāgatassa mahāpurisassa dveva gatiyo bhavanti @Footnote: 1 Yu. vedissāmāti.

--------------------------------------------------------------------------------------------- page530.

Anaññā sace agāraṃ ajjhāvasati rājā hoti cakkavatti dhammiko dhammarājā cāturanto vijitāvī janapadatthā viriyappatto sattaratanasamannāgato tassimāni satta ratanāni bhavanti seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthīratanaṃ gahapatiratanaṃ parināyakaratanameva sattamaṃ parosahassaṃ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā so imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati sace kho pana agārasmā anagāriyaṃ pabbajati arahaṃ hoti sammāsambuddho loke vivaṭacchado ahaṃ kho pana tāta uttara mantānaṃ kattā 1- tvaṃ mantānaṃ paṭiggahetāti. [586] Evaṃ bhoti kho uttaro māṇavo brahmāyussa brāhmaṇassa paṭissutvā uṭṭhāyāsanā brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā videhesu yena bhagavā tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho uttaro māṇavo bhagavato kāye dvattiṃsa 2- mahāpurisalakkhaṇāni sammannesi . addasā kho uttaro māṇavo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu @Footnote: 1 Sī. dātā . 2 Yu. dvattiṃse.

--------------------------------------------------------------------------------------------- page531.

Kaṅkhati vicikicchati nādhimuccati na saṃpasīdati kosohite ca vatthaguyhe pahutajivhatāya ca. [587] Atha kho bhagavato etadahosi passati kho me ayaṃ uttaro māṇavo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na saṃpasīdati kosohite ca vatthaguyhe pahutajivhatāya cāti . atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 1- yathā addasa 2- uttaro māṇavo bhagavā 3- kosohitaṃ vatthaguyhaṃ . atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi nāsikasotāni anumasi paṭimasi kevalakappaṃ 4- nalāṭamaṇḍalaṃ jivhāya chādesi 5-. [588] Atha kho uttarassa māṇavassa etadahosi samannāgato kho samaṇo gotamo dvattiṃsamahāpurisalakkhaṇehi yannūnāhaṃ samaṇaṃ gotamaṃ anubandheyyaṃ iriyāpathamassa passeyyanti . atha kho uttaro māṇavo satta māsāni bhagavantaṃ anubandhi chāyāva anupāyinī. Atha kho uttaro māṇavo sattannaṃ māsānaṃ accayena videhesu yena mithilā tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena mithilā yena brahmāyu brāhmaṇo tenupasaṅkami upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ abhivādetvā ekamantaṃ nisīdi . @Footnote: 1 Yu. abhisaṅkhāsi . 2 Yu. addasā . 3 Yu. bhagavato . 4 Yu. kevalakampi. @5 Yu. pacchādesīti dissati.

--------------------------------------------------------------------------------------------- page532.

Ekamantaṃ nisinnaṃ kho uttaraṃ māṇavaṃ brahmāyu brāhmaṇo etadavoca kacci tāta uttara taṃ bhavantaṃ gotamaṃ tathā santaṃyeva saddo abbhuggato no aññathā kacci pana so bhavaṃ gotamo tādiso no aññādisoti. [589] Yathā 1- santaṃyeva bho taṃ bhavantaṃ gotamaṃ tathā saddo abbhuggato no aññathā tādiso ca kho 2- so bhavaṃ gotamo no aññādiso samannāgato ca bho so bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi {589.1} supatiṭṭhitapādo kho pana so bhavaṃ gotamo idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati heṭṭhā kho pana tassa bhoto gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni . Āyatapaṇhi kho pana so bhavaṃ gotamo dīghaṅgulī kho pana so bhavaṃ gotamo mudutaluṇahatthapādo kho pana so bhavaṃ gotamo jālahatthapādo kho pana so bhavaṃ gotamo ussaṅkhapādo kho pana so bhavaṃ gotamo eṇijaṅgho kho pana so bhavaṃ gotamo ṭhitako kho pana so bhavaṃ gotamo anonamanto 3- ubhohi pāṇitalehi jannukāni parimasati parimajjati kosohitavatthaguyho kho pana so bhavaṃ gotamo {589.2} suvaṇṇavaṇṇo kho pana so bhavaṃ gotamo kāñcana- sannibhataco sukhumacchavī kho pana so bhavaṃ gotamo sukhumattā chaviyā rajojallaṃ kāyena upalimpati 4- ekekalomo kho pana so @Footnote: 1 Yu. tathā . 2 Yu. bho . 3 Yu. anoṇamanto . 4 Yu. upalippati.

--------------------------------------------------------------------------------------------- page533.

Bhavaṃ gotamo ekekāni lomāni lomakūpesu jātāni uddhaggalomo kho pana so bhavaṃ gotamo uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni padakkhiṇāvaṭṭakajātāni brahmujugatto kho pana so bhavaṃ gotamo sattussado kho pana so bhavaṃ gotamo sīhapubbaḍḍhakāyo kho pana so bhavaṃ gotamo citantaraṃso kho pana so bhavaṃ gotamo nigrodhaparimaṇḍalo kho pana so bhavaṃ gotamo yāvatakvassa kāyo tāvatakvassa byāmo yāvatakvassa byāmo tāvatakvassa kāyo . samavaṭṭakkhandho kho pana so bhavaṃ gotamo {589.3} rasattasaggī kho pana so bhavaṃ gotamo sīhahaṇu kho pana so bhavaṃ gotamo cattāḷīsadanto kho pana so bhavaṃ gotamo samadanto kho pana so bhavaṃ gotamo aviraḷadanto 1- kho pana so bhavaṃ gotamo susukkadāṭho kho pana so bhavaṃ gotamo pahutajivho kho pana so bhavaṃ gotamo brahmassaro kho pana so bhavaṃ gotamo karavikabhāṇī abhinīlanetto 2- kho pana so bhavaṃ gotamo gopakhumo kho pana so bhavaṃ gotamo {589.4} uṇṇā kho panassa bhoto gotamassa bhamukantare jātā odātā mudutalasannibhā 3- uṇhisasīso kho pana so bhavaṃ gotamo idampi tassa bhoto gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. {589.5} Imehi kho so bho 4- bhavaṃ gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato . gacchanto kho pana so bhavaṃ gotamo dakkhiṇena 5- @Footnote: 1 Yu. avivaradanto . 2 Yu. ahinīlanetto . 3 Yu. mudutūlasannibhā. @4 Yu. bhoti natthi. 5 Yu. dakkhiṇeneva.

--------------------------------------------------------------------------------------------- page534.

Pādena paṭhamaṃ pakkamati so nātidūre pādaṃ uddharati nāccāsanne pādaṃ nikkhapati 1- so nātisīghaṃ gacchati nātisaṇikaṃ gacchati na ca addhavena 2- addhavaṃ saṅghaṭṭento gacchati na ca gopphakena gopphakaṃ saṅghaṭṭento gacchati so gacchanto na satthiṃ unnāmeti na satthiṃ onāmeti na satthiṃ sannāmeti na satthiṃ vināmeti gacchato kho pana tassa bhoto gotamassa āraddhakāyova na 3- iñjati na ca kāyabalena gacchati {589.6} avalokento kho pana so bhavaṃ gotamo sabbakāyeneva avaloketi so na uddhaṃ ulloketi na adho oloketi na 4- vikkhepamāno gacchati yugamattañca pekkhati tato cassa uttariṃ anāvaṭaṃ ñāṇadassanaṃ bhavati . so antaragharaṃ pavisanto na kāyaṃ unnāmeti na kāyaṃ onāmeti na kāyaṃ sannāmeti na kāyaṃ vināmeti. So nātidūre nāccāsanne āsanassa parivattati na ca pāṇinā ālambitvā āsane nisīdati na ca āsanasmiṃ kāyaṃ pakkhipati. {589.7} So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati na pādakukkuccaṃ āpajjati na ca addhavena 2- addhavaṃ āropetvā nisīdati na gopphakena gopphakaṃ āropetvā nisīdati na ca pāṇinā haṇukaṃ upadahetvā 5- nisīdati . so antaraghare nisinno [6]- samāno na chambhati na kampati na vedhati na paritassati so acchambhī akampī avedhī aparitassī vigatalomahaṃso vivekāvatto ca . So bhavaṃ gotamo antaraghare nisinno hoti so pattodakaṃ @Footnote: 1 Yu. nikkhipati . 2 Yu. adduvena adduvaṃ . 3 Yu. nasaddo natthi. @4 Yu. na ca vikpekkhamāno . 5 Yu. upādiyitvā . 6 Yu. vasaddo dissati.

--------------------------------------------------------------------------------------------- page535.

Paṭiggaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti na pattaṃ sannāmeti na pattaṃ vināmeti so pattodakaṃ paṭiggaṇhāti nātithokaṃ nātibahuṃ . so na khulukhulukārakaṃ pattaṃ dhovati na saṃparivattakaṃ pattaṃ dhovati na pattaṃ bhūmiyaṃ nikkhipetvā hatthe dhovati . hatthesu dhotesu patto dhoto hoti patte dhote hatthā dhotā honti . so pattodakaṃ chaḍḍeti nātidūre nāccāsanne na ca vicchaḍḍiyamāno. {589.8} So odanaṃ paṭiggaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti na pattaṃ sannāmeti na pattaṃ vināmeti. So odanaṃ paṭiggaṇhāti nātithokaṃ nātibahuṃ . byañjanaṃ [1]- pana so bhavaṃ gotamo paṭiggaṇhāti 2- byañjanamattāya āhāreti na ca byañjanena ālopaṃ atināmeti . dvattikkhattuṃ kho [3]- bhavaṃ gotamo mukhe ālopaṃ saṃparivattetvā ajjhoharati . na cassa kāci odanamiñjā asaṃbhinnā kāyaṃ pavisati . na cassa kāci odanamiñjā mukhe avasiṭṭhā hoti . aḍḍhāya 4- ālopaṃ upanāmeti . Rasapaṭisaṃvedī kho pana so bhavaṃ gotamo āhāraṃ āhāreti no ca rasarāgapaṭisaṃvedī. {589.9} Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ gotamo āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā 5- brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca @Footnote: 1 etthantare khosaddo dissati . 2 Yu. ayaṃ pāṭho natthi . 3 Yu. etthantare @pana soti dissati. 4 Yu. athāparaṃ. 5 Yu. vihisū....

--------------------------------------------------------------------------------------------- page536.

Me bhavissati anavajjatā ca phāsuvihāro cāti . so bhuttāvī pattodakaṃ paṭiggaṇhanto na pattaṃ unnāmeti na pattaṃ onāmeti na pattaṃ sannāmeti na pattaṃ vināmeti . so pattodakaṃ paṭiggaṇhāti nātithokaṃ nātibahuṃ . so na khulukhulukārakaṃ pattaṃ dhovati na saṃparivattakaṃ pattaṃ dhovati na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati. Hatthesu dhotesu patto dhoto hoti patte dhote hatthā dhotā honti. So pattodakaṃ chaḍḍeti nātidūre nāccāsanne na ca vicchaḍḍiyamāno . so bhuttāvī na pattaṃ bhūmiyaṃ nikkhipati nātidūre nāccāsanne na ca anatthiko pattena hoti na ca ativelānurakkhī pattasmiṃ . so bhuttāvī muhuttaṃ tuṇhī nisīdati. Na ca anumodanassa kālamatināmeti. {589.10} So bhuttāvī anumodati na taṃ bhattaṃ garahati na aññaṃ bhattaṃ paṭikaṅkhati . aññadatthuṃ 1- dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti . so taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkamati . so nātisīghaṃ gacchati nātisaṇikaṃ gacchati na ca muñcitukāmo gacchati . na ca tassa bhoto gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti na ca accokkaṭṭhaṃ na ca kāyasmiṃ allīnaṃ na ca kāyasmā 2- apakkaṭṭhaṃ . na ca 3- bhoto gotamassa kāyasmiṃ 4- vāto cīvaraṃ asaṃvahati 5- . na ca tassa bhoto gotamassa kāye rajojallaṃ @Footnote: 1 Yu. aññadatthu . 2 Yu. kāyasmiṃ . 3 Yu. na ca tassa . 4 Yu. kāyamhā. @5 Yu. apavahati.

--------------------------------------------------------------------------------------------- page537.

Limpati . so ārāmagato nisīdati paññatte āsane nisajja pāde pakkhāleti . na ca so bhavaṃ gotamo pādamaṇḍanānuyogamanuyutto viharati . so pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so neva attabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti . Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva so bhavaṃ gotamo cintento nisinno hoti . so ārāmagato parisati 1- dhammaṃ deseti na taṃ parisaṃ ussādeti na taṃ parisaṃ apasādeti aññadatthuṃ dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. {589.11} Aṭṭhaṅgasamannāgato kho panassa bhoto gotamassa mukhato ghoso niccharati vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca vindu ca avisārī ca gambhīro ca ninnādī ca. Yathā parisaṃ kho pana so bhavaṃ gotamo sarena viññāpeti na cassa bahiddhā parisāya ghoso niccharati. Te tena bhotā gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā pakkamanti avalokayamānāyeva avijahantābhāvena 2- addasāma kho mayaṃ bho taṃ bhavantaṃ gotamaṃ gacchantaṃ addasāma ṭhitaṃ addasāma antaragharaṃ pavisantaṃ addasāma antaraghare nisinnaṃ tuṇhībhūtaṃ addasāma antaraghare bhuñjantaṃ addasāma bhuttāviṃ nisinnaṃ tuṇhībhūtaṃ addasāma bhuttāviṃ anumodantaṃ addasāma @Footnote: 1 Yu. parisatiṃ . 2 Yu. avijahattābhāvena.

--------------------------------------------------------------------------------------------- page538.

Ārāmaṃ āgacchantaṃ 1- addasāma ārāmagataṃ nisinnaṃ tuṇhībhūtaṃ addasāma ārāmagataṃ parisati dhammaṃ desentaṃ ediso ca ediso ca so bhavaṃ gotamo tato ca bhiyyoti. [590] Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi {590.1} namo tassa bhagavato arahato sammāsambuddhassa ... {590.2} Namo tassa bhagavato arahato sammāsambuddhassāti 2- appevanāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma appevanāma siyā kocideva kathāsallāpoti. [591] Atha kho bhagavā videhesu anupubbena cārikañcaramāno yena mithilā tadavasari. Tatra sudaṃ bhagavā mithilāyaṃ viharati maghadevambavane 3-. Assosuṃ kho mithileyyakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito videhesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi mithilaṃ anuppatto mithilāyaṃ viharati maghadevambavane taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ savedakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā @Footnote: 1 Yu. gacchantaṃ. 2 Yu. itisaddo natthi. 3 Yu. makhā....

--------------------------------------------------------------------------------------------- page539.

Pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {591.1} Atha kho mithileyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. [592] Assosi kho brahmāyu brāhmaṇo samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito [1]- mithilāyaṃ viharati maghadevambavaneti . atha kho brahmāyu brāhmaṇo sambahulehi māṇavakehi saddhiṃ yena maghadevambavanaṃ tenupasaṅkami . atha kho brahmāyuno brāhmaṇassa avidūre ambavanassa etadahosi na kho metaṃ paṭirūpaṃ yohaṃ pubbe appaṭisaṃvidito samaṇaṃ gotamaṃ dassanāya upasaṅkameyyanti . atha kho brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi ehi tvaṃ māṇavaka yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā mama vacanena samaṇaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha brahmāyu @Footnote: 1 Yu. etthantare mithilaṃ anuppattoti dissati.

--------------------------------------------------------------------------------------------- page540.

Bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi brahmāyu bho gotama brāhmaṇo jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo yāvatā bho brāhmaṇagahapatikā mithilāyaṃ paṭivasanti brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca so bhoto gotamassa dassanakāmoti. [593] Evaṃ bhoti kho so māṇavako brahmāyussa brāhmaṇassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhito kho 1- māṇavako bhagavantaṃ etadavoca brahmāyu bho gotama brāhmaṇo bhavantaṃ gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati brahmāyu bho gotama brāhmaṇo jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo @Footnote: 1 Yu. so māṇavo.

--------------------------------------------------------------------------------------------- page541.

Lokāyatamahāpurisalakkhaṇesu anavayo yāvatā bho brāhmaṇagahapatikā mithilāyaṃ paṭivasanti brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ bhogehi brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ mantehi brahmāyu tesaṃ brāhmaṇo aggamakkhāyati yadidaṃ āyunā ceva yasasā ca so bhoto gotamassa dassanakāmoti. Yassadāni māṇava brahmāyu brāhmaṇo kālaṃ maññatīti . Atha kho so māṇavako yena brahmāyu brāhmaṇo tenupasaṅkami upasaṅkamitvā brahmāyuṃ brāhmaṇaṃ etadavoca katāvakāso kho bhavaṃ samaṇena gotamena yassadāni bhavaṃ kālaṃ maññatīti. [594] Atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami. Addasā kho sā parisā brahmāyuṃ brāhmaṇaṃ dūratova āgacchantaṃ disvā oramattha okāsamakāsi yathātaṃ ñātassa yasassino . atha kho brahmāyu brāhmaṇo taṃ parisaṃ etadavoca alaṃ bho nisīdatha tumhe sake āsane idhāhaṃ samaṇassa gotamassa santike nisīdissāmīti . atha kho brahmāyu brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho brahmāyu brāhmaṇo bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni sammannesi . addasā kho brahmāyu brāhmaṇo

--------------------------------------------------------------------------------------------- page542.

Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na saṃpasīdati kosohite ca vatthaguyhe pahutajivhatāya ca . atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi ye me dvattiṃsāti sutā mahāpurisalakkhaṇā duve tesaṃ na passāmi bhoto kāyasmi gotama kacci kosohitaṃ bhoto vatthaguyhaṃ naruttama nārīsaha nāma savhayā 1- kacci jivhā narassikā kacci pahutajivhosi yathātaṃ jāniyāmase ninnāmayetaṃ tanukaṃ kaṅkhaṃ vinaya no ise diṭṭhadhammahitatthāya samparāyasukhāya ca katāvakāsā pucchāma yaṅkiñci abhipatthitanti. [595] Atha kho bhagavato etadahosi passati kho me ayaṃ brahmāyu brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na saṃpasīdati kosohite ca vatthaguyhe pahutajivhatāya cāti . atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi yathā addasa brahmāyu brāhmaṇo bhagavato kosohitaṃ vatthaguyhaṃ . atha kho bhagavā jivhaṃ ninnāmetvā ubhopi kaṇṇasotāni anumasi paṭimasi ubhopi @Footnote: 1 Ma. nārīsamānasavhayāti dissati.

--------------------------------------------------------------------------------------------- page543.

Nāsikasotāni anumasi paṭimasi kevalakappaṃ nalāṭamaṇḍalaṃ jivhāya chādesi . atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi ajjhabhāsi ye te dvattiṃsāti sutā mahāpurisalakkhaṇā sabbe te mama kāyasmiṃ mā te kaṅkhāhu brāhmaṇa abhiññeyyaṃ abhiññātaṃ bhāvetabbañca bhāvitaṃ pahātabbaṃ pahīnaṃ me tasmā buddhosmi brāhmaṇa diṭṭhadhammahitatthāya samparāyasukhāya ca katāvakāso pucchassu yaṅkiñci abhipatthitanti. [596] Atha kho brahmāyussa brāhmaṇassa etadahosi katāvakāso khomhi samaṇena gotamena kiṃ nu kho ahaṃ samaṇaṃ gotamaṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikaṃ vāti . atha kho brahmāyussa brāhmaṇassa etadahosi kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ aññepi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti yannūnāhaṃ samaṇaṃ gotamaṃ samparāyikameva atthaṃ puccheyyanti . atha kho brahmāyu brāhmaṇo bhagavantaṃ gāthāhi ajjhabhāsi kathaṃ kho brāhmaṇo hoti kathaṃ bhavati vedagū tevijjo bho kathaṃ hoti sotthiyo kinti vuccati arahaṃ bho kathaṃ hoti kathaṃ bhavati kevalī muni ca bho kathaṃ hoti buddho kinti pavuccatīti.

--------------------------------------------------------------------------------------------- page544.

[597] Atha kho bhagavā brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi pubbenivāsaṃ yo vedī saggāpāyañca passati atho jātikkhayaṃ patto abhiññāvosito muni cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso pahīnajātimaraṇo brahmacariyassa kevalī pāragū sabbadhammānaṃ buddho tādi pavuccatīti. [598] Evaṃ vutte brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi 1- parisambāhati nāmañca sāveti brahmāyvāhaṃ bho gotama brāhmaṇo brahmāyvāhaṃ bho gotama brāhmaṇoti . atha kho sā parisā acchariyabbhūtajātā ahosi acchariyaṃ vata bho abbhūtaṃ vata bho samaṇassa mahiddhikatā mahānubhāvatā yatra hi nāmāyaṃ brahmāyu brāhmaṇo ñāto yasassī evarūpaṃ paramaṃ nipaccakāraṃ karissatīti . atha kho bhagavā brahmāyuṃ brāhmaṇaṃ etadavoca alaṃ brāhmaṇa uṭṭhaha nisīda tvaṃ sake āsane yato te mayi cittaṃ pasannanti . Atha kho brahmāyu brāhmaṇo uṭṭhahitvā sake āsane nisīdi. [599] Atha kho bhagavā brahmāyussa brāhmaṇassa anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā @Footnote: 1 Yu. pāṇīhi ca.

--------------------------------------------------------------------------------------------- page545.

Bhagavā aññāsi brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva brahmāyussa brāhmaṇassa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [600] Atha kho brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgataṃ adhivāsetu ca me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. Adhivāseti 1- bhagavā tuṇhībhāvena. [601] Atha kho brahmāyu brāhmaṇo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā @Footnote: 1 Yu. adhivāsesi.

--------------------------------------------------------------------------------------------- page546.

Pakkāmi . atha kho brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi kālo kho 1- bho gotama niṭṭhitaṃ bhattanti. {601.1} Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena brahmāyussa brāhmaṇassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . atha kho brahmāyu brāhmaṇo sattāhaṃ buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho bhagavā tassa sattāhassa accayena videhesu cārikaṃ pakkāmi. [602] Atha kho brahmāyu brāhmaṇo acirapakkantassa bhagavato kālamakāsi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho 2- te bhikkhū bhagavantaṃ etadavocuṃ brahmāyu bhante brāhmaṇo kālakato tassa kā gati ko abhisamparāyoti. [603] Paṇḍito bhikkhave brahmāyu brāhmaṇo paccapādi dhammaṃ sānudhammaṃ 3- neva maṃ 4- dhammādhikaraṇaṃ vihesesi brahmāyu [5]- brāhmaṇo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokāti. @Footnote: 1-2 Yu. khosaddo natthi . 3 Yu. paccapānidhammassānudhammaṃ . 4 Ma. na ca manti @dissati . Yu. nava. maṃ . 5 etthantare bhikkhaveti dissati.

--------------------------------------------------------------------------------------------- page547.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Brahmāyusuttaṃ niṭṭhitaṃ paṭhamaṃ. --------------


             The Pali Tipitaka in Roman Character Volume 13 page 528-547. https://84000.org/tipitaka/read/roman_read.php?B=13&A=10804&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=10804&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=584&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=584              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6593              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6593              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]