ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                     Upālivādasuttaṃ 1-
     [62]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  nāḷandāyaṃ  viharati
pāvārikambavane   .   tena   kho   pana   samayena  nigantho  nāṭaputto
nāḷandāyaṃ   paṭivasati   mahatiyā   niganthaparisāya   saddhiṃ   .   atha   kho
dīghatapassī    nigantho    nāḷandāyaṃ    piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto   yena   pāvārikambavanaṃ   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   aṭṭhāsi   .   ekamantaṃ  ṭhitaṃ  kho  dīghatapassiṃ
niganthaṃ    bhagavā    etadavoca   saṃvijjanti   kho   dīghatapassi   āsanāni
sace   ākaṅkhasi  nisīdāti  .  evaṃ  vutte  dīghatapassī  nigantho  aññataraṃ
nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi.
     [63]  Ekamantaṃ  nisinnaṃ  kho  dīghatapassiṃ  niganthaṃ  bhagavā etadavoca
kati   pana   tapassi   nigantho   nāṭaputto  kammāni  paññāpeti  pāpassa
kammassa   kiriyāya   pāpassa   kammassa  pavattiyāti  .  na  kho  āvuso
gotama     āciṇṇaṃ     niganthassa     nāṭaputtassa     kammaṃ    kammanti
paññāpetuṃ    daṇḍaṃ    daṇḍanti    kho    āvuso    gotama    āciṇṇaṃ
niganthassa nāṭaputtassa paññāpetunti.
     {63.1}    Kati   pana   tapassi   nigantho   nāṭaputto   daṇḍāni
paññāpeti       pāpassa       kammassa       kiriyāya       pāpassa
kammassa     pavattiyāti     .     tīṇi     2-     āvuso    gotama
@Footnote: 1 Ma. upālisuttaṃ .  2 Ma. Yu. tīṇi kho āvuso.
Nigantho     nāṭaputto    daṇḍāni    paññāpeti    pāpassa    kammassa
kiriyāya    pāpassa    kammassa   pavattiyā   1-   seyyathīdaṃ   kāyadaṇḍaṃ
vacīdaṇḍaṃ manodaṇḍanti.
     {63.2}   Kiṃ   pana   tapassi  aññadeva  kāyadaṇḍaṃ  aññaṃ  vacīdaṇḍaṃ
aññaṃ   manodaṇḍanti   .   aññadeva   āvuso   gotama  kāyadaṇḍaṃ  aññaṃ
vacīdaṇḍaṃ   aññaṃ   manodaṇḍanti   .   imesaṃ  pana  tapassi  tiṇṇaṃ  daṇḍānaṃ
evaṃ   paṭivibhattānaṃ  evaṃ  paṭivisiṭṭhānaṃ  katamaṃ  daṇḍaṃ  nigantho  nāṭaputto
mahāsāvajjataraṃ   paññāpeti   2-   pāpassa   kammassa  kiriyāya  pāpassa
kammassa   pavattiyā   yadi   vā  kāyadaṇḍaṃ  yadi  vā  vacīdaṇḍaṃ  yadi  vā
manodaṇḍanti.
     {63.3}  Imesaṃ  kho āvuso gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ
evaṃ    paṭivisiṭṭhānaṃ   kāyadaṇḍaṃ   nigantho   nāṭaputto   mahāsāvajjataraṃ
paññāpeti   pāpassa   kammassa   kiriyāya   pāpassa   kammassa  pavattiyā
no    tathā    vacīdaṇḍaṃ   no   tathā   manodaṇḍanti   .   kāyadaṇḍanti
tapassi  vadesi  .  kāyadaṇḍanti  āvuso  gotama  vadāmi  .  kāyadaṇḍanti
tapassi  vadesi  .  kāyadaṇḍanti  āvuso  gotama  vadāmi  .  kāyadaṇḍanti
tapassi  vadesi  .  kāyadaṇḍanti  āvuso  gotama  vadāmīti . Itiha bhagavā
dīghatapassiṃ niganthaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ 3- patiṭṭhāpesi.
     [64]   Evaṃ   vutte   dīghatapassī   nigantho  bhagavantaṃ  etadavoca
tvaṃ   panāvuso   gotama   kati   daṇḍāni   paññāpesi  pāpassa  kammassa
@Footnote: 1 Ma. pavattiyāti .  2 Ma. paññapeti .  3 Ma. yāvatatiyakampi.
Kiriyāya pāpassa kammassa pavattiyāti.
     {64.1}   Na   kho   tapassi  āciṇṇaṃ  tathāgatassa  daṇḍaṃ  daṇḍanti
paññāpetuṃ    kammaṃ    kammanti    kho    tapassi   āciṇṇaṃ   tathāgatassa
paññāpetunti   .   tvaṃ   panāvuso   gotama   kati  kammāni  paññāpesi
pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti.
     {64.2}   Tīṇi   kho   ahaṃ  tapassi  kammāni  paññāpemi  pāpassa
kammassa   kiriyāya   pāpassa   kammassa   pavattiyā   seyyathīdaṃ  kāyakammaṃ
vacīkammaṃ   manokammanti   .   kiṃ   panāvuso  gotama  aññadeva  kāyakammaṃ
aññaṃ   vacīkammaṃ   aññaṃ   manokammanti   .   aññadeva  tapassi  kāyakammaṃ
aññaṃ   vacīkammaṃ   aññaṃ  manokammanti  .  imesaṃ  panāvuso  gotama  tiṇṇaṃ
kammānaṃ  evaṃ  paṭivibhattānaṃ  evaṃ  paṭivisiṭṭhānaṃ  katamaṃ kammaṃ mahāsāvajjataraṃ
paññāpesi   pāpassa   kammassa   kiriyāya   pāpassa   kammassa  pavattiyā
yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokammanti.
     {64.3}  Imesaṃ  kho  ahaṃ  tapassi  tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ
evaṃ    paṭivisiṭṭhānaṃ   manokammaṃ   mahāsāvajjataraṃ   paññāpemi   pāpassa
kammassa  kiriyāya  pāpassa  kammassa  pavattiyā  no  tathā  kāyakammaṃ  no
tathā vacīkammanti.
     {64.4}  Manokammanti  āvuso  gotama  vadesi  .  mano  kammanti
tapassi   vadāmi   .pe.   manokammanti   āvuso   gotama   vadesi  .
Manokammanti    tapassi    vadāmīti    .    itiha    dīghatapassī   nigantho
bhagavantaṃ      imasmiṃ     kathāvatthusmiṃ     yāvatatiyakaṃ     patiṭṭhāpetvā
Uṭṭhāyāsanā yena nigantho nāṭaputto tenupasaṅkami.
     [65]  Tena  kho  pana  samayena  nigantho  nāṭaputto  mahatiyā 1-
gihiparisāya   saddhiṃ   nisinno   hoti  bālakiniyā  2-  upālippamukhāya .
Addasā    kho    nigantho    nāṭaputto   dīghatapassiṃ   niganthaṃ   dūratova
āgacchantaṃ    disvāna    dīghatapassiṃ   niganthaṃ   etadavoca   handa   kuto
nu  tvaṃ  tapassi  āgacchasi  divādivassāti  .  ito  hi  kho  ahaṃ  bhante
āgacchāmi   samaṇassa   gotamassa   santikāti   .  ahu  pana  te  tapassi
samaṇena   gotamena   saddhiṃ  kocideva  kathāsallāpoti  .  ahu  kho  me
bhante   samaṇena  gotamena  saddhiṃ  kocideva  kathāsallāpoti  .  yathākathaṃ
pana  te  tapassi  ahu  samaṇena  gotamena saddhiṃ kocideva kathāsallāpoti.
Atha  kho  dīghatapassī  nigantho  yāvatako  ahosi bhagavatā saddhiṃ kathāsallāpo
taṃ   sabbaṃ  niganthassa  nāṭaputtassa  ārocesi  .  evaṃ  vutte  nigantho
nāṭaputto   dīghatapassiṃ  niganthaṃ  etadavoca  sādhu  sādhu  tapassi  yathā  taṃ
sutavatā  sāvakena  sammadeva  satthu  sāsanaṃ  ājānantena  evameva  3-
dīghatapassinā   niganthena   samaṇassa   gotamassa   byākataṃ   kiñhi   sobhati
chavo   manodaṇḍo   imassa   evaṃ   oḷārikassa  kāyadaṇḍassa  upanidhāya
atha   kho   kāyadaṇḍova    mahāsāvajjataro   pāpassa  kammassa  kiriyāya
pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti.
@Footnote: 1 Yu. mahatiyā mahatiyā .  2 Ma. parisāya .  3 Yu. evamevaṃ.
     [66]  Evaṃ  vutte  upāli  gahapati  niganthaṃ  nāṭaputtaṃ  etadavoca
sādhu   sādhu   bhante  dīghatapassī  yathā  taṃ  sutavatā  sāvakena  sammadeva
satthu   sāsanaṃ   ājānantena   evameva   1-   bhadantena  dīghatapassinā
samaṇassa    gotamassa    byākataṃ    kiñhi    sobhati   chavo   manodaṇḍo
imassa    evaṃ    oḷārikassa    kāyadaṇḍassa    upanidhāya   atha   kho
kāyadaṇḍova    mahāsāvajjataro   pāpassa   kammassa   kiriyāya   pāpassa
kammassa   pavattiyā   no   tathā   vacīdaṇḍo   no   tathā   manodaṇḍo
handa   cāhaṃ   bhante   gacchāmi  samaṇassa  gotamassa  imasmiṃ  kathāvatthusmiṃ
vādaṃ   āropessāmi   sace   me  samaṇo  gotamo  tathā  patiṭṭhahissati
yathā bhadantena tapassinā patiṭṭhāpitaṃ
     {66.1}  seyyathāpi  nāma  balavā  puriso dīghalomikaṃ eḷakaṃ lomesu
gahetvā    ākaḍḍheyya    parikaḍḍheyya    samparikaḍḍheyya   evamevāhaṃ
samaṇaṃ     gotamaṃ     vādena    vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi
samparikaḍḍhissāmi  seyyathāpi  nāma  balavā  puriso  soṇḍikākammakāro 2-
mahantaṃ   soṇḍikākilañjaṃ   3-   gambhīre   udakarahade  pakkhipitvā  kaṇṇe
gahetvā    ākaḍḍheyya    parikaḍḍheyya    samparikaḍḍheyya   evamevāhaṃ
samaṇaṃ     gotamaṃ     vādena    vādaṃ    ākaḍḍhissāmi    parikaḍḍhissāmi
samparikaḍḍhissāmi
     {66.2}    seyyathāpi   nāma   balavā   puriso   soṇḍikādhutto
thālaṃ   4-   kaṇṇe  gahetvā  odhuneyya  niddhuneyya  nippoṭheyya  5-
evamevāhaṃ   samaṇaṃ   gotamaṃ   vādena   vādaṃ  odhunissāmi  niddhunissāmi
@Footnote: 1 Ma. Yu. evamevaṃ .  2 Po. soṇḍikakammaṃ karonto. Ma. Yu. balavā soṇḍikākammakaro.
@3 Po. soṇḍikaṃ kilañjaṃ .  4 Po. Yu. vālaṃ .  5 Yu. nicchādeyya.
Nippoṭhessāmi 1-
     {66.3}  seyyathāpi  nāma  kuñjaro  saṭṭhihāyano  gambhīraṃ pokkharaṇiṃ
ogāhetvā   sāṇadhovikaṃ   nāma   kīḷitajātaṃ   kīḷati  evamevāhaṃ  samaṇaṃ
gotamaṃ  sāṇadhovikaṃ  2-  maññe  kīḷitajātaṃ  kīḷissāmi  handa  cāhaṃ  bhante
gacchāmi  samaṇassa  gotamassa  imasmiṃ  kathāvatthusmiṃ  vādaṃ āropessāmīti.
Gaccha   tvaṃ   gahapati   samaṇassa   gotamassa   imasmiṃ   kathāvatthusmiṃ  vādaṃ
āropehi   ahaṃ   vā   gahapati   samaṇassa  gotamassa  vādaṃ  āropeyyaṃ
dīghatapassī vā nigantho tvaṃ vāti.
     [67]   Evaṃ   vutte   dīghatapassī   nigantho   niganthaṃ   nāṭaputtaṃ
etadavoca  na  kho  me  taṃ  bhante  ruccati  yaṃ  upāli  gahapati  samaṇassa
gotamassa   vādaṃ   āropeyya   samaṇo   hi   bhante  gotamo  māyāvī
āvaṭṭaniṃ     māyaṃ     jānāti     yāya     aññatitthiyānaṃ    sāvake
āvaṭṭetīti   .   aṭṭhānaṃ   kho   etaṃ  tapassi  anavakāso  yaṃ  upāli
gahapati     samaṇassa    gotamassa    sāvakattaṃ    upagaccheyya    ṭhānañca
kho    etaṃ    vijjati    yaṃ   samaṇo   gotamo   upālissa   gahapatissa
sāvakattaṃ    upagaccheyya    gaccha    tvaṃ   gahapati   samaṇassa   gotamassa
imasmiṃ   kathāvatthusmiṃ   vādaṃ  āropehi  ahaṃ  vā  3-  gahapati  samaṇassa
gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti.
     {67.1}   Dutiyampi   kho   dīghatapassī   nigantho  niganthaṃ  nāṭaputtaṃ
etadavoca  na  kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa
@Footnote: 1 Yu. nicachādessāmi .  2 Po. sāṇadhovikaññeva. maññeti padaṃ natthi.
@3 Ma. Yu. ahaṃ vā hi.
Vādaṃ   āropeyya   samaṇo   hi   bhante   gotamo  māyāvī  āvaṭṭaniṃ
māyaṃ    jānāti    yāya    aññatitthiyānaṃ   sāvake   āvaṭṭetīti  .
Aṭṭhānaṃ   kho   etaṃ   tapassi   anavakāso  yaṃ  upāli  gahapati  samaṇassa
gotamassa    sāvakattaṃ    upagaccheyya    ṭhānañca   kho   etaṃ   vijjati
yaṃ    samaṇo   gotamo   upālissa   gahapatissa   sāvakattaṃ   upagaccheyya
gaccha   tvaṃ   gahapati   samaṇassa   gotamassa   imasmiṃ   kathāvatthusmiṃ  vādaṃ
āropehi   ahaṃ   vā   gahapati   samaṇassa  gotamassa  vādaṃ  āropeyyaṃ
dīghatapassī vā nigantho tvaṃ vāti.
     {67.2}   Tatiyampi   kho   dīghatapassī   nigantho  niganthaṃ  nāṭaputtaṃ
etadavoca  na  kho  me  taṃ  bhante  ruccati  yaṃ  upāli  gahapati  samaṇassa
gotamassa   vādaṃ   āropeyya   samaṇo   hi   bhante  gotamo  māyāvī
āvaṭṭaniṃ   māyaṃ  jānāti  yāya  aññatitthiyānaṃ  sāvake  āvaṭṭetīti .
Aṭṭhānaṃ   kho   etaṃ   tapassi   anavakāso  yaṃ  upāli  gahapati  samaṇassa
gotamassa  sāvakattaṃ  upagaccheyya  ṭhānañca  kho  etaṃ  vijjati  yaṃ  samaṇo
gotamo   upālissa  gahapatissa  sāvakattaṃ  upagaccheyya  gaccha  tvaṃ  gahapati
samaṇassa    gotamassa    imasmiṃ   kathāvatthusmiṃ   vādaṃ   āropehi   ahaṃ
vā   1-   gahapati   samaṇassa   gotamassa   vādaṃ  āropeyyaṃ  dīghatapassī
vā nigantho tvaṃ vāti.
     [68]  Evaṃ  bhanteti  kho  upāli  gahapati  niganthassa  nāṭaputtassa
paṭissutvā   uṭṭhāyāsanā   niganthaṃ   nāṭaputtaṃ   abhivādetvā   padakkhiṇaṃ
@Footnote: 1 Ma. Yu. ahaṃ vā hi.
Katvā   yena   pāvārikambavanaṃ  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho
upāli    gahapati   bhagavantaṃ   etadavoca   āgamā   nu   khvidha   bhante
dīghatapassī   niganthoti  .  āgamā  khvidha  gahapati  dīghatapassī  niganthoti .
Ahu   1-   pana   te   bhante  dīghatapassinā  niganthena  saddhiṃ  kocideva
kathāsallāpoti   .   ahu   kho   me   gahapati   dīghatapassinā  niganthena
saddhiṃ   kocideva   kathāsallāpoti   .   yathākathaṃ  pana  te  bhante  ahu
dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti.
     {68.1}  Atha  kho  bhagavā  yāvatako  ahosi dīghatapassinā niganthena
saddhiṃ  kathāsallāpo  taṃ  sabbaṃ  upālissa  gahapatissa  ārocesīti  2- .
Evaṃ   vutte   upāli  gahapati  bhagavantaṃ  etadavoca  sādhu  sādhu  bhante
dīghatapassī   3-   yathā   taṃ  sutavatā  sāvakena  sammadeva  satthu  sāsanaṃ
ājānantena   evameva   4-  dīghatapassinā  niganthena  bhagavato  byākataṃ
kiñhi   sobhati  chavo  manodaṇḍo  imassa  evaṃ  oḷārikassa  kāyadaṇḍassa
upanidhāya   atha   kho   kāyadaṇḍova   mahāsāvajjataro  pāpassa  kammassa
kiriyāya   pāpassa   kammassa  pavattiyā  no  tathā  vacīdaṇḍo  no  tathā
manodaṇḍoti   .  sace  kho  tvaṃ  gahapati  sacce  patiṭṭhāya  manteyyāsi
siyā   no   ettha   kathāsallāpoti  .  sacce  ahaṃ  bhante  patiṭṭhāya
mantessāmi hotu no ettha kathāsallāpoti.
     [69]   Taṃ   kiṃ  maññasi  gahapati  idhassa  5-  nigantho  ābādhiko
@Footnote: 1 Ma. ahu kho pana .  2 Yu. iti saddo natthi .  3 Yu. tapassī.
@4 Ma. Yu. evaṃmevaṃ .  5 Ma. idhāssa.
Dukkhito      bāḷhagilāno      sītodakapaṭikkhitto      uṇhodakapaṭisevī
so   sītodakaṃ   alabhamāno   kālaṃ   kareyya   imassa  1-  pana  gahapati
nigantho    nāṭaputto    katthupapattiṃ   paññāpetīti   .   atthi   bhante
manosattā nāma devā tattha so uppajjati 2-
     {69.1}  taṃ  kissa  hetu  asu  3-  hi  bhante manopaṭibaddho kālaṃ
karotīti  .  gahapati  gahapati  4-  manasikarohi  5-  manasikaritvā  kho  tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya  mantessāmi  6-  hotu  no  ettha  kathāsallāpoti. Kiñcāpi
bhante  bhagavā  evamāha  atha  kho  kāyadaṇḍova  mahāsāvajjataro pāpassa
kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā  vacīdaṇḍo
no tathā manodaṇḍoti.
     [70]  Taṃ  kiṃ  maññasi  gahapati idhassa nigantho 7- cātuyāmasaṃvarasaṃvuto
sabbavārivārito     sabbavāriyutto     sabbavāridhuto     sabbavāriphuṭṭho
so    abhikkamanto    paṭikkamanto    bahū   khuddake   pāṇe   saṅghāṭaṃ
āpādeti    imassa    pana   gahapati   nigantho   nāṭaputto   kiṃ   8-
vipākaṃ   paññāpetīti   .   asañcetanikaṃ   bhante   nigantho   nāṭaputto
no   mahāsāvajjaṃ   paññāpetīti   .   sace  pana  gahapati  cetetīti .
Mahāsāvajjaṃ    bhante    hotīti   .   cetanaṃ   pana   gahapati   nigantho
nāṭaputto kismiṃ paññāpetīti. Manodaṇḍasmiṃ pana bhanteti.
@Footnote: 1 Ma. idhāssa .  2 Po. upapajjati .  3 Ma. amu hi .  4 Ma. dutiyālapanaṃ natthi.
@5 Yu. ayaṃ pāṭho natthi .  6 Ma. manteyyāmi.
@7 Ma. etthantare nāṭaputtoti dissati .  8 Ma. Yu. kaṃ vipākaṃ.
     {70.1}   Gahapati   gahapati   manasikarohi  manasikaritvā  kho  gahapati
byākarohi   na  kho  te  sandhiyati  purimena  vā  pacchimaṃ  pacchimena  vā
purimaṃ  bhāsitā  kho  pana  te  gahapati  esā  vācā  sacce  ahaṃ bhante
patiṭṭhāya   mantessāmi   hotu  no  ettha  kathāsallāpoti  .  kiñcāpi
bhante   bhagavā   evamāha   atha   kho   kāyadaṇḍova   mahāsāvajjataro
pāpassa   kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā
vacīdaṇḍo no tathā manodaṇḍoti.
     {70.2}  Taṃ  kiṃ  maññasi  gahapati  ayaṃ nāḷandā iddhā ceva phītā ca
bahujanā   ākiṇṇamanussāti   .   evaṃ   1-   bhante   ayaṃ   nāḷandā
iddhā   ceva   phītā  ca  bahujanā  ākiṇṇamanussāti  .  taṃ  kiṃ  maññesi
gahapati   idha   puriso   āgaccheyya   ukkhittāsiko  so  evaṃ  vadeyya
ahaṃ   yāvatikā   imissā   nāḷandāya   pāṇā   te   ekena  khaṇena
ekena   muhuttena   ekammaṃsakhalaṃ   2-   ekammaṃsapuñjaṃ   karissāmīti .
Taṃ   kiṃ  maññasi  gahapati  pahoti  nu  kho  so  puriso  yāvatikā  imissā
nāḷandāya  pāṇā  te  ekena  khaṇena  ekena  muhuttena  ekammaṃsakhalaṃ
ekammaṃsapuñjaṃ   kātunti   .   dasapi  3-  bhante  purisā  vīsampi  bhante
purisā   tiṃsampi   bhante  purisā  cattāḷīsampi  bhante  purisā  paññāsampi
bhante   purisā   nappahonti   yāvatikā   imissā   nāḷandāya   pāṇā
te   ekena   khaṇena   ekena   muhuttena  ekammaṃsakhalaṃ  ekammaṃsapuñjaṃ
kātuṃ   kiñhi   sobhati   eko   chavo   purisoti   .   taṃ   kiṃ  maññasi
@Footnote: 1 Ma. evaṃ ...manussāti ime pāṭhā natthi .  2 Yu. ekamaṃsakhalaṃ .  3 Ma. dasampi.
Gahapati    idhāgaccheyya    samaṇo    vā    brāhmaṇo   vā   iddhimā
cetovasippatto   so   evaṃ   vadeyya   ahaṃ   imaṃ   nāḷandaṃ  ekena
manopadosena bhasmaṃ karissāmīti.
     {70.3}  Taṃ kiṃ maññasi gahapati pahoti nu kho so samaṇo vā brāhmaṇo
vā  iddhimā  cetovasippatto  imaṃ  nāḷandaṃ  ekena  manopadosena bhasmaṃ
kātunti  .  dasapi  bhante  1-  nāḷandā  vīsampi  bhante nāḷandā tiṃsampi
bhante   nāḷandā   cattāḷīsampi   bhante   nāḷandā  paññāsampi  bhante
nāḷandā  pahoti  so  samaṇo  vā brāhmaṇo vā iddhimā cetovasippatto
imaṃ  nāḷandaṃ  2-  ekena  manopadosena  bhasmaṃ  kātuṃ kiñhi sobhati ekā
chavā nāḷandāti.
     {70.4}   Gahapati  3-  gahapati  manasikarohi  namasikaritvā  kho  tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya   mantessāmi   4-   hotu   no   ettha  kathāsallāpoti .
Kiñcāpi  bhante  bhagavā  evamāha  atha  kho  kāyadaṇḍova mahāsāvajjataro
pāpassa   kammassa   kiriyāya   pāpassa   kammassa   pavattiyā  no  tathā
vacīdaṇḍo no tathā manodaṇḍoti.
     {70.5}   Taṃ   kiṃ   maññasi   gahapati   sutante   daṇḍakīraññaṃ  5-
kāliṅgāraññaṃ     6-    mejjhāraññaṃ    7-    mātaṅgāraññaṃ    araññaṃ
araññabhūtanti   .   evaṃ   bhante   sutaṃ   me  daṇḍakīraññaṃ  kāliṅgāraññaṃ
mejjhāraññaṃ       mātaṅgāraññaṃ      araññaṃ      araññabhūtanti     .
@Footnote: 1 Ma. idheva ekālapanameva atthi .  2 Ma. Yu. imaṃ nāḷandanti dve pāṭhā natthi.
@3 Ma. tenahi gahapati. dutiyālapanaṃ natthi .  4 Ma. manteyyāmi .  5 Yu. daṇḍakāraññaṃ.
@6 Ma. kaliṅgaraññaṃ .  7 Ma. majjharaññaṃ.
Taṃ   kiṃ   maññasi   gahapati   kinti   te  sutaṃ  kena  1-  taṃ  daṇḍakīraññaṃ
kāliṅgāraññaṃ    mejjhāraññaṃ   mātaṅgāraññaṃ   araññaṃ   araññabhūtanti  .
Sutaṃ   metaṃ   bhante   isīnaṃ  manopadosena  taṃ  daṇḍakīraññaṃ  kāliṅgāraññaṃ
mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti.
     {70.6}  Gahapati  2-  gahapati  3-  manasikarohi manasikaritvā kho tvaṃ
gahapati  byākarohi  na  kho  te  sandhiyati  purimena  vā  pacchimaṃ pacchimena
vā  purimaṃ  bhāsitā  kho  pana  te  gahapati esā vācā sacce ahaṃ bhante
patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti.
     [71]  Purimenāhaṃ  5- bhante opammena bhagavato attamano abhiraddho
apicāhaṃ    imāni    bhagavato   vicittāni   pañhāpaṭibhāṇāni   sotukāmo
evāhaṃ    bhagavantaṃ    paccanīkātabbaṃ    avamaññissaṃ    abhikkantaṃ   bhante
abhikkantaṃ   bhante   seyyathāpi   bhante   nikkujjitaṃ   vā   ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā  telapajjotaṃ  dhāreyya  cakkhumanto  rūpāni dakkhantīti 6- evameva 7-
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti 8-.
     [72]  Anuviccakāraṃ  kho  gahapati  karohi  anuviccakāro tumhādisānaṃ
@Footnote: 1 Ma. sutaṃ .  2 Ma. tenahi gahapati .  3 Ma. dutiyālapanaṃ natthi.
@4 Ma. manteyyāmi .  5 Yu. purimenevāhanti dissati. Ma. purimenavāhaṃ.
@6 Yu. dakkhintīti .  7 Yu. evamevaṃ .  8 Sī. saraṇagataṃ.
Disānaṃ  ñātamanussānaṃ  sādhu  hotīti  .  imināpāhaṃ  1-  bhante  bhagavato
bhiyyoso   mattāya   attamano   abhiraddho   yaṃ   maṃ   bhagavā  evamāha
anuviccakāraṃ  kho  gahapati  karohi  anuviccakāro  tumhādisānaṃ ñātamanussānaṃ
sādhu   hotīti   maṃ  hi  bhante  aññatitthiyā  sāvakaṃ  labhitvā  kevalakappaṃ
nāḷandaṃ    paṭākaṃ    parihareyyuṃ   upāli   amhākaṃ   gahapati   sāvakattaṃ
upagatoti   atha  ca  pana  maṃ  bhagavā  evamāha  anuviccakāraṃ  kho  gahapati
karohi   anuviccakāro  hi  2-  tumhādisānaṃ  ñātamanussānaṃ  sādhu  hotīti
esāhaṃ   bhante  dutiyampi  bhagavantaṃ  saraṇaṃ  gacchāmi  dhammañca  bhikkhusaṅghañca
upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [73]  Dīgharattaṃ  kho  te  gahapati  niganthānaṃ  opāṇabhūtaṃ  kulaṃ  3-
yena   tesaṃ   4-  upagatānaṃ  piṇḍapātaṃ  5-  dātabbaṃ  maññeyyāsīti .
Imināpāhaṃ   bhante   bhagavato   bhiyyoso   mattāya  attamano  abhiraddho
yaṃ   maṃ   bhagavā   evamāha   dīgharattaṃ   kho   te   gahapati   niganthānaṃ
opāṇabhūtaṃ   kulaṃ   6-   yena  tesaṃ  7-  upagatānaṃ  piṇḍapātaṃ  dātabbaṃ
maññeyyāsīti    sutaṃ    metaṃ    bhante    samaṇo   gotamo   evamāha
mayhameva    dānaṃ    dātabbaṃ    nāññesaṃ   dānaṃ   dātabbaṃ   mayhameva
sāvakānaṃ    dānaṃ    dātabbaṃ    nāññesaṃ   sāvakānaṃ   dānaṃ   dātabbaṃ
mayhameva    dinnaṃ    mahapphalaṃ    nāññesaṃ   dinnaṃ   mahapphalaṃ   mayhameva
@Footnote: 1 Sī. imināpahaṃ .  2 Yu. hisaddo natthi .  3-6 Po. kulaṃyeva. yenāti
@pāṭhapadaṃ natthi .  4-7 Ma. Yu. nesaṃ .  5 Sī. yu piṇḍakaṃ.
Sāvakānaṃ    dinnaṃ   mahapphalaṃ   nāññesaṃ   sāvakānaṃ   dinnaṃ   mahapphalanti
atha   ca   pana  maṃ  bhagavā  niganthesupi  dāne  samādapeti  apica  bhante
mayamettha    kālaṃ    jānissāma   esāhaṃ   bhante   tatiyampi   bhagavantaṃ
saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhagavā  dhāretu
ajjatagge pāṇupetaṃ saraṇaṅgatanti.
     [74]   Atha  kho  bhagavā  upālissa  gahapatissa  anupubbikathaṃ  kathesi
seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ   okāraṃ
saṅkilesaṃ   nekkhamme   ānisaṃsaṃ   pakāsesi   .  yadā  bhagavā  aññāsi
upāliṃ     gahapatiṃ    kallacittaṃ    muducittaṃ    vinīvaraṇacittaṃ    udaggacittaṃ
pasannacittaṃ    atha    yā    buddhānaṃ    sāmukkaṃsikā   dhammadesanā   taṃ
pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ   maggaṃ   .  seyyathāpi  nāma  suddhaṃ
vatthaṃ   apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya   evameva   1-
upālissa    gahapatissa   tasmiṃyeva   āsane   virajaṃ   vītamalaṃ   dhammacakkhuṃ
udapādi    yaṅkiñci    samudayadhammaṃ    sabbantaṃ   nirodhadhammanti   .   atha
kho  upāli  gahapati  diṭṭhadhammo  pattadhammo  viditadhammo  pariyogāḷhadhammo
tiṇṇavicikiccho      vigatakathaṃkatho      vesārajjappatto      aparapaccayo
satthu   sāsane  bhagavantaṃ  etadavoca  handa  cadāni  mayaṃ  bhante  gacchāma
bahukiccā    mayaṃ    bahukaraṇīyāti   .   yassadāni   tvaṃ   gahapati   kālaṃ
maññasīti.
     [75]   Atha   kho   upāli  gahapati  bhagavato  bhāsitaṃ  abhinanditvā
@Footnote: 1 Yu. evamevaṃ.
Anumoditvā   uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
yena   sakaṃ   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā  dovārikaṃ  āmantesi
ajjatagge   samma   dovārika   āvarāmi   dvāraṃ   niganthānaṃ   niganthīnaṃ
anāvaṭaṃ   dvāraṃ   bhagavato   sāvakānaṃ  1-  bhikkhūnaṃ  bhikkhunīnaṃ  upāsakānaṃ
upāsikānaṃ    sace   koci   nigantho   āgacchati   tamenaṃ   tvaṃ   evaṃ
vadeyyāsi   tiṭṭha   bhante   mā   pāvisi   ajjatagge   upāli  gahapati
samaṇassa    gotamassa   sāvakattaṃ   upagato   āvaṭaṃ   dvāraṃ   niganthānaṃ
niganthīnaṃ    anāvaṭaṃ    dvāraṃ    bhagavato   sāvakānaṃ   bhikkhūnaṃ   bhikkhunīnaṃ
upāsakānaṃ  upāsikānaṃ  sace  te  2-  bhante  piṇḍakena attho ettheva
tiṭṭha  ettheva  te  3-  āharissantīti  .  evaṃ bhanteti kho dovāriko
upālissa gahapatissa paccassosi.
     [76]   Assosi   kho   dīghatapassī   nigantho  upāli  kira  gahapati
samaṇassa   gotamassa   sāvakattaṃ   upagatoti   .   atha   kho   dīghatapassī
nigantho    yena    nigantho    nāṭaputto   tenupasaṅkami   upasaṅkamitvā
niganthaṃ   nāṭaputtaṃ   etadavoca   sutaṃ   4-   metaṃ  bhante  upāli  kira
gahapati   samaṇassa   gotamassa   sāvakattaṃ   upagatoti   .   aṭṭhānaṃ  kho
etaṃ   tapassi   anavakāso   yaṃ   upāli   gahapati   samaṇassa   gotamassa
sāvakattaṃ    upagaccheyya   ṭhānañca   kho   etaṃ   vijjati   yaṃ   samaṇo
gotamo   upālissa   gahapatissa   sāvakattaṃ   upagaccheyyāti  .  dutiyampi
kho   dīghatapassī   nigantho   niganthaṃ   nāṭaputtaṃ   etadavoca   sutaṃ  metaṃ
@Footnote: 1 Ma. Yu. sāvakānanti natthi .  2-3 Ma. vo .  4 Ma. sutametaṃ.
Bhante    upāli    kira    gahapati    samaṇassa    gotamassa    sāvakattaṃ
upagatoti   .   aṭṭhānaṃ   kho   etaṃ   tapassi   anavakāso  yaṃ  upāli
gahapati    samaṇassa   gotamassa   sāvakattaṃ   upagaccheyya   ṭhānañca   kho
etaṃ   vijjati   yaṃ   samaṇo   gotamo   upālissa   gahapatissa  sāvakattaṃ
upagaccheyyāti.
     {76.1}  Tatiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca
sutaṃ   metaṃ   bhante   upāli  kira  gahapati  samaṇassa  gotamassa  sāvakattaṃ
upagatoti  .  aṭṭhānaṃ  kho  etaṃ  tapassi  anavakāso  yaṃ  upāli  gahapati
samaṇassa   gotamassa   sāvakattaṃ  upagaccheyya  ṭhānañca  kho  etaṃ  vijjati
yaṃ   samaṇo   gotamo   upālissa   gahapatissa   sāvakattaṃ  upagaccheyyāti
handāhaṃ  bhante  gacchāmi  yāva  jānāmi  yadi  vā  upāli gahapati samaṇassa
gotamassa  sāvakattaṃ  upagato  yadi  vā  noti  .  gaccha  1-  tvaṃ tapassi
jānāhi  yadi  vā  upāli  gahapati  samaṇassa  gotamassa  sāvakattaṃ  upagato
yadi vā noti.
     [77]   Atha   kho  dīghatapassī  nigantho  yena  upālissa  gahapatissa
nivesanaṃ    tenupasaṅkami    .    addasā   kho   dovāriko   dīghatapassiṃ
niganthaṃ   dūratova   āgacchantaṃ   disvāna   dīghatapassiṃ   niganthaṃ  etadavoca
tiṭṭha    bhante   mā   pāvisi   ajjatagge   upāli   gahapati   samaṇassa
gotamassa    sāvakattaṃ   upagato   āvaṭaṃ   dvāraṃ   niganthānaṃ   niganthīnaṃ
anāvaṭaṃ    dvāraṃ   bhagavato   sāvakānaṃ   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ
@Footnote: 1 Po. saccaṃ.
Upāsikānaṃ   sace   te   bhante   piṇḍakena   attho   ettheva  tiṭṭha
ettheva   te   āharissantīti  .  na  me  āvuso  piṇḍakena  atthoti
vatvā   tato   paṭinivattitvā   yena   nigantho  nāṭaputto  tenupasaṅkami
upasaṅkamitvā   niganthaṃ   nāṭaputtaṃ   etadavoca   saccaṃyeva   kho  bhante
yaṃ   upāli   gahapati   samaṇassa   gotamassa   sāvakattaṃ   upagato   etaṃ
kho  te  ahaṃ  bhante  nālatthaṃ  na  kho  me  taṃ  1-  bhante  ruccati yaṃ
upāli   gahapati   samaṇassa   gotamassa   vādaṃ   āropeyya   samaṇo  hi
bhante   gotamo  māyāvī  āvaṭṭaniṃ  māyaṃ  jānāti  yāya  aññatitthiyānaṃ
sāvake  āvaṭṭetīti  āvaṭṭo  kho  te  bhante  upāli  gahapati samaṇena
gotamena  āvaṭṭaniyā  māyāyāti  .  aṭṭhānaṃ  kho  etaṃ  2- dīghatapassi
anavakāso  yaṃ  upāli  gahapati  samaṇassa  gotamassa  sāvakattaṃ  upagaccheyya
ṭhānañca   kho   etaṃ   vijjati  yaṃ  samaṇo  gotamo  upālissa  gahapatissa
sāvakattaṃ upagaccheyyāti.
     {77.1}  Dutiyampi  kho  3-  dīghatapassī  nigantho  niganthaṃ  nāṭaputtaṃ
etadavoca  saccaṃyeva  kho  bhante  yaṃ  upāli  gahapati  samaṇassa  gotamassa
sāvakattaṃ  upagato  etaṃ  kho  te  ahaṃ  bhante nālatthaṃ na kho me bhante
ruccati   yaṃ   upāli   gahapati   samaṇassa   gotamassa   vādaṃ  āropeyya
samaṇo   hi   bhante   gotamo  māyāvī  āvaṭṭaniṃ  māyaṃ  jānāti  yāya
aññatitthiyānaṃ    sāvake   āvaṭṭetīti   āvaṭṭo   kho   te   bhante
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Yu. Ma. dīghaiti na dissati.
@3 Po. Yu. dutiyampi kho...tatiyampi kho dīghatapassīti dissati.
Upāli    gahapati    samaṇena   gotamena   āvaṭṭaniyā   māyāyāti  .
Aṭṭhānaṃ   kho   etaṃ   tapassi   anavakāso  yaṃ  upāli  gahapati  samaṇassa
gotamassa  sāvakattaṃ  upagaccheyya  ṭhānañca  kho  etaṃ  vijjati  yaṃ  samaṇo
gotamo   upālissa  gahapatissa  sāvakattaṃ  upagaccheyya  1-  [2]-  handa
cāhaṃ   tapassi  gacchāmi  yāva  3-  sāmaṃyeva  jānāmi  yadi  vā  upāli
gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti.
     [78]   Atha   kho   nigantho   nāṭaputto  mahatiyā  niganthaparisāya
saddhiṃ   yena   upālissa   gahapatissa   nivesanaṃ  tenupasaṅkami  .  addasā
kho    dovāriko   niganthaṃ   nāṭaputtaṃ   dūratova   āgacchantaṃ   disvāna
niganthaṃ   nāṭaputtaṃ   etadavoca   tiṭṭha   bhante  mā  pāvisi  ajjatagge
upāli    gahapati    samaṇassa    gotamassa   sāvakattaṃ   upagato   āvaṭaṃ
dvāraṃ    niganthānaṃ    niganthīnaṃ   anāvaṭaṃ   dvāraṃ   bhagavato   sāvakānaṃ
bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ  sace  te  bhante  piṇḍakena
attho ettheva tiṭṭha ettheva te āharissantīti.
     {78.1}  Tenahi  samma  dovārika  yena  upāli gahapati tenupasaṅkama
upasaṅkamitvā   upāliṃ   gahapatiṃ   evaṃ  vadehi  nigantho  4-  nāṭaputto
mahatiyā    niganthaparisāya   saddhiṃ   bahidvārakoṭṭhake   ṭhito   so   te
dassanakāmoti  .  evaṃ  bhanteti  kho  dovāriko  niganthassa  nāṭaputtassa
paṭissutvā   yena   upāli   gahapati   tenupasaṅkami  upasaṅkamitvā  upāliṃ
gahapatiṃ   etadavoca   nigantho  bhante  nāṭaputto  mahatiyā  niganthaparisāya
@Footnote: 1 Ma. upagaccheyyāti .  2 Ma. Yu. tatiyampi kho dīghatapassi .pe. upagaccheyya.
@3 Ma. yāva cāhaṃ .  4 Ma. nigantho bhante.
Saddhiṃ bahidvārakoṭṭhake ṭhito so te dassanakāmoti.
     {78.2}  Tenahi  samma  dovārika  majjhimāya dvārasālāya āsanāni
paññāpesīti  1-  .  evaṃ  bhanteti  kho  dovāriko  upālissa gahapatissa
paṭissutvā   majjhimāya   dvārasālāya   āsanāni   paññāpetvā   yena
upāli   gahapati   tenupasaṅkami   upasaṅkamitvā  upāliṃ  gahapatiṃ  etadavoca
paññattāni   kho   bhante   majjhimāya  dvārasālāya  āsanāni  yassadāni
kālaṃ  maññasīti  .  atha  kho  upāli  gahapati  yena  majjhimā  dvārasālā
tenupasaṅkami    upasaṅkamitvā   yaṃ   tattha   āsanaṃ   aggañca   seṭṭhañca
uttamañca   paṇītañca   tattha   sāmaṃ  2-  nisīditvā  dovārikaṃ  āmantesi
tenahi    samma   dovārika   yena   nigantho   nāṭaputto   tenupasaṅkami
upasaṅkamitvā   niganthaṃ   nāṭaputtaṃ   evaṃ  vadehi  upāli  bhante  gahapati
evamāha  pavisa  kira bhante sace ākaṅkhasīti. Evaṃ bhanteti kho dovāriko
upālissa   gahapatissa  paṭissutvā  yena  nigantho  nāṭaputto  tenupasaṅkami
upasaṅkamitvā   niganthaṃ   nāṭaputtaṃ   etadavoca   upāli   bhante  gahapati
evamāha  pavisa  kira  bhante sace ākaṅkhasīti. Atha kho nigantho nāṭaputto
mahatiyā niganthaparisāya saddhiṃ yena majjhimā dvārasālā tenupasaṅkami.
     [79]  Atha  kho  upāli  gahapati  yaṃ  sudaṃ  pubbe  3- yato passati
nāṭaputtaṃ   4-   dūratova   āgacchantaṃ   disvāna   tato   paccuggantvā
yaṃ    tattha    āsanaṃ    aggañca   seṭṭhañca   uttamañca   paṇītañca   taṃ
@Footnote: 1 Ma. paññapehīti .  2 Yu. sāmanti natthi .  3 Ma. pubbeva .  4 Ma. niganthaṃ
@nāṭaputtaṃ.
Uttarāsaṅgena   saṃmajjitvā   1-  pariggahetvā  nisīdāpeti  sodāni  yaṃ
tattha    āsanaṃ    aggañca    seṭṭhañca    uttamañca    paṇītañca   tattha
sāmaṃ   nisīditvā   niganthaṃ   nāṭaputtaṃ  etadavoca  saṃvijjanti  kho  bhante
gahapati  2-  āsanāni  sace  ākaṅkhasi  nisīdāti  .  evaṃ vutte nigantho
nāṭaputto    upāliṃ    gahapatiṃ   etadavoca   ummattosi   tvaṃ   gahapati
dattosi    tvaṃ    gahapati    gacchāmahaṃ    bhante    samaṇassa   gotamassa
vādaṃ  āropessāmīti  gantvāna  mahatāsi  3-  vādasaṅghāṭena  paṭimukko
āgato   seyyathāpi   gahapati   puriso   aṇḍahārako  gantvā  ubbhatehi
aṇḍehi   āgaccheyya  seyyathā  vā  pana  gahapati  puriso  akkhikahārako
gantvā   ubbhatehi   akkhīhi   4-   āgaccheyya   evameva   kho  tvaṃ
gahapati   gacchāmahaṃ   bhante   samaṇassa   gotamassa  vādaṃ  āropessāmīti
gantvā   mahatāsi   vādasaṅghāṭena   paṭimukko   āgato  āvaṭṭo  5-
khosi tvaṃ gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti.
     [80]   Bhaddikā   bhante   āvaṭṭanī   māyā   kalyāṇī   bhante
āvaṭṭanī    māyā    piyā    me    bhante   ñātisālohitā   imāya
āvaṭṭaniyā    āvaṭṭeyyuṃ    piyānampi   me   assa   ñātisālohitānaṃ
dīgharattaṃ    hitāya   sukhāya   sabbe   cepi   bhante   khattiyā   imāya
āvaṭṭaniyā     āvaṭṭeyyuṃ    sabbesānampissa    khattiyānaṃ    dīgharattaṃ
hitāya   sukhāya   sabbe   cepi   bhante   brāhmaṇā   .pe.  vessā
.pe.    suddā   imāya   āvaṭṭaniyā   āvaṭṭeyyuṃ   sabbesānampissa
@Footnote: 1 Yu. pamajjitvā. Ma. sammajjitvā .  2 Ma. ayaṃ pāṭho natthi .  3 Ma. mahatāpi.
@4 Ma. akkhehi .  5 Ma. āvaṭṭosi kho.
Suddānaṃ   dīgharattaṃ   hitāya  sukhāya  sadevako  1-  cepi  bhante  loko
samārako   sabrahmako   sassamaṇabrāhmaṇī   pajā   sadevamanussā   imāya
āvaṭṭaniyā   āvaṭṭeyya  2-  sadevakassapissa  3-  lokassa  samārakassa
sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya   dīgharattaṃ
hitāya  sukhāyāti  4-  tenahi  bhante upamaṃ te karissāmi upamāyapidhekacce
viññū purisā bhāsitassa atthaṃ jānanti 5-.
     [81]    Bhūtapubbaṃ    bhante   aññatarassa   brāhmaṇassa   jiṇṇassa
vuḍḍhassa   mahallakassa   daharā   6-   māṇavikā  pajāpatī  ahosi  gabbhinī
upavijaññā   .   atha   kho   bhante   sā   māṇavikā   taṃ   brāhmaṇaṃ
etadavoca   gaccha   tvaṃ   brāhmaṇa   āpaṇā   makkaṭacchāpakaṃ   kīṇitvā
ānehi   yo   me  kumārakassa  kīḷāpanako  bhavissatīti  .  evaṃ  vutte
bhante   7-   so  brāhmaṇo  taṃ  māṇavikaṃ  etadavoca  āgamehi  tāva
bhoti   yāva   vijāyasi   sace   tvaṃ  bhoti  kumārakaṃ  vijāyissasi  tassā
te   ahaṃ   āpaṇā   makkaṭacchāpakaṃ   kīṇitvā   ānissāmi   yo   te
kumārakassa   kīḷāpanako   bhavissati   sace   pana   tvaṃ   bhoti   kumārikaṃ
vijāyissasi    tassā    te    ahaṃ   āpaṇā   makkaṭacchāpikaṃ   kīṇitvā
ānissāmi   yā   te   kumārikāya   kīḷāpanikā  bhavissatīti  .  dutiyampi
kho   bhante   sā   māṇavikā   taṃ   brāhmaṇaṃ   etadavoca  gaccha  tvaṃ
brāhmaṇa    āpaṇā    makkaṭacchāpakaṃ    kīṇitvā   ānehi   yo   me
kumārakassa   kīḷāpanako   bhavissatīti   .   dutiyampi   kho   bhante   so
@Footnote: 1 Ma. sadevakopi ce .  2 Ma. āvaṭṭeyyuṃ .  3 Ma. pissāti natthi.
@4 Yu. itisaddo natthi .  5 Yu. ājānanti .  6 Ma. daharimāṇavikā.
@7 Ma. bhanteti ālapanapadaṃ natthi.
Brāhmaṇo   taṃ   māṇavikaṃ   etadavoca   āgamehi   tāva   bhoti  yāva
vijāyasi   sace   tvaṃ   bhoti   kumārakaṃ   vijāyissasi   tassā  te  ahaṃ
āpaṇā   makkaṭacchāpakaṃ   kīṇitvā   ānissāmi   yo   te   kumārakassa
kīḷāpanako   bhavissati   sace   pana   tvaṃ   bhoti   kumārikaṃ   vijāyissasi
tassā   te   ahaṃ   āpaṇā   makkaṭacchāpikaṃ   kīṇitvā  ānissāmi  yā
te kumārikāya kīḷāpanikā bhavissatīti.
     {81.1}  Tatiyampi  kho  bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca
gaccha   tvaṃ   brāhmaṇa   āpaṇā   makkaṭacchāpadaṃ  kīṇitvā  ānehi  yo
me  kumārakassa  kīḷāpanako  bhavissatīti  .  atha  kho bhante so brāhmaṇo
tassā   māṇavikāya   sāratto   paṭibaddhacitto   āpaṇā   makkaṭacchāpakaṃ
kīṇitvā  ānetvā  taṃ  māṇavikaṃ etadavoca ayaṃ te bhoti mayā 1- āpaṇā
makkaṭacchāpako   kīṇitvā   ānīto   yo   te   kumārakassa  kīḷāpanako
bhavissatīti  .  evaṃ  vutte  bhante  sā  māṇavikā taṃ brāhmaṇaṃ etadavoca
gaccha   tvaṃ   brāhmaṇa   imaṃ   makkaṭacchāpakaṃ   ādāya  yena  rattapāṇī
rajakaputto   tenupasaṅkami   2-  upasaṅkamitvā  rattapāṇiṃ  rajakaputtaṃ  evaṃ
vadehi   icchāmahaṃ   samma   rattapāṇi   imaṃ   makkaṭacchāpakaṃ  pītāvalepanaṃ
nāma raṅgajātaṃ rajitaṃ 3- ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti.
     {81.2}   Atha   kho  bhante  so  brāhmaṇo  tassā  māṇavikāya
sāratto     paṭibaddhacitto    4-    makkaṭacchāpakaṃ    ādāya    yena
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Yu. tenupasaṅkama .  3 Sī. Yu. rañjitaṃ.
@4 Yu. tanti dissati.
Rattapāṇī   rajakaputto   tenupasaṅkami   upasaṅkamitvā  rattapāṇiṃ  rajakaputtaṃ
etadavoca     icchāmahaṃ     samma    rattapāṇi    imaṃ    makkaṭacchāpakaṃ
pītāvalepanaṃ     nāma     raṅgajātaṃ     rajitaṃ    ākoṭṭitapaccākoṭṭitaṃ
ubhatobhāgavimaṭṭhanti.
     {81.3}  Evaṃ  vutte  bhante  rattapāṇī  rajakaputto  taṃ brāhmaṇaṃ
etadavoca  ayaṃ  kho  te  bhante  makkaṭacchāpako  raṅgakkhamo  hi kho no
ākoṭṭanakkhamo  no  vimajjanakkhamoti  .  evameva  kho  bhante  bālānaṃ
niganthānaṃ   vādo   raṅgakkhamo   hi   kho  bālānaṃ  no  paṇḍitānaṃ  no
anuyogakkhamo   no  vimajjanakkhamo  .  atha  kho  bhante  so  brāhmaṇo
aparena   samayena   navaṃ   dussayugaṃ  ādāya  yena  rattapāṇī  rajakaputto
tenupasaṅkami     upasaṅkamitvā     rattapāṇiṃ     rajakaputtaṃ    etadavoca
icchāmahaṃ   samma   rattapāṇi   imaṃ   navaṃ   dussayugaṃ   pītāvalepanaṃ  nāma
raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti.
     {81.4}  Evaṃ  vutte  bhante  rattapāṇī  rajakaputto 1- brāhmaṇaṃ
etadavoca   idaṃ   kho   te   bhante   navaṃ   dussayugaṃ   raṅgakkhamañceva
ākoṭṭanakkhamañca    vimajjanakkhamañcāti    .    evameva   kho   bhante
tassa   bhagavato   vādo   arahato   sammāsambuddhassa   raṅgakkhamo  ceva
paṇḍitānaṃ   no   bālānaṃ   anuyogakkhamo   ca   vimajjanakkhamo  cāti .
Sarājikā   kho   taṃ   gahapati   parisā   evaṃ   jānāti  upāli  gahapati
niganthassa nāṭaputtassa sāvakoti kassa taṃ gahapati sāvakaṃ dhāremāti.
@Footnote: 1 Ma. Yu. taṃ.
     [82]   Evaṃ   vutte   upāli   gahapati   uṭṭhāyāsanā   ekaṃsaṃ
uttarāsaṅgaṃ    karitvā   yena   bhagavā   tenañjalimpaṇāmetvā   niganthaṃ
nāṭaputtaṃ etadavoca tenahi bhante suṇohi yassāhaṃ sāvako 1-
     {82.1}  dhīrassa  vigatamohassa  2-  pabhinnakhīlassa  3-  vijitavijayassa
anighassa    susamacittassa   buddhasīlassa   sādhupaññassa   vesamantarassa   4-
vimalassa     bhagavato    tassa    sāvakohamasmi    akathaṃkathissa    tusitassa
vantalokāmisassa    muditassa   katasamaṇassa   manujassa   antimasarīrassa   5-
narassa     anopamassa     virajassa    bhagavato    tassa    sāvakohamasmi
asaṃsayassa    kusalassa    6-    venayikassa    sārathivarassa    anuttarassa
ruciradhammassa    nikkaṅkhassa    pabhāsakarassa    7-   mānacchidassa   vīrassa
bhagavato    tassa    sāvakohamasmi    nisabhassa   appameyyassa   gambhīrassa
monappattassa   khemaṅkarassa   vedassa  8-  dhammaṭṭhassa  susaṃvutattassa  9-
saṅgātigassa    muttassa    bhagavato    tassa    sāvakohamasmi    nāgassa
pantasenassa    khīṇasaññojanassa   muttassa   paṭimantakassa   monassa   10-
pannadhajassa    vītarāgassa    dantassa    nippapañcassa    bhagavato    tassa
sāvakohamasmi   isisattamassa   akuhassa   tevijjassa   brahmasattassa  11-
nhātakassa    padakassa    12-    passaddhassa   viditavedassa   purindadassa
sakkassa    bhagavato    tassa    sāvakohamasmi    ariyassa    bhāvitattassa
pattipattassa     veyyākaraṇassa     satimato     vipassissa    anabhiṇatassa
no     apaṇatassa     ānejassa     vasippattassa     bhagavato    tassa
@Footnote: 1 Ma. sāvakoti .  2 Po. vītamohassa .  3 Ma. bhinnakhīlassa.
@4 Sī. Yu. vessantarassa. 5 Ma. Yu. antimasārīrassa .  6 Sī. kalassa.
@7 Ma. pabhāsakassa. 8 Sī. Ma. devassa. 9 Ma. Yu. saṃvutattassa.
@10 Yu. dhonassa .  11 Ma. Yu. brahmapattassa. 12 Po. padakaraṇassa.
Sāvakohamasmi     sammaggatassa     jhāyissa    ananugatantarassa    suddhassa
asitassa    appabhītassa    1-    pavivittassa    aggappattassa    tiṇṇassa
tārayantassa    bhagavato    tassa    sāvakohamasmi   santassa   bhūripaññassa
mahāpaññassa     vītalobhassa     tathāgatassa    sugatassa    appaṭipuggalassa
asamassa     visāradassa    nipuṇassa    bhagavato    tassa    sāvakohamasmi
taṇhacchidassa    2-    buddhassa   vītadhūmassa   anupalittassa   āhuneyyassa
yakkhassa    uttamapuggalassa   atulassa   mahato   yasaggappattassa   bhagavato
tassa sāvakohamasmīti.
     [83]   Kadā   saññūḷhā   pana   te   gahapati   ime   samaṇassa
gotamassa   vaṇṇāti   .  seyyathāpi  bhante  nānāpupphānaṃ  mahāpuppharāsi
tamenaṃ  dakkho  mālākāro  vā  mālākārantevāsī  vā  vicitramālaṃ 3-
gantheyya  evameva  kho  bhante  so  bhagavā  anekavaṇṇo anekasatavaṇṇo
ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti.
     Atha   kho   niganthassa  nāṭaputtassa  bhagavato  sakkāraṃ  asahamānassa
tattheva uṇhaṃ lohitaṃ mukhato uggañchīti.
                 Upālivādasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.
                      ----------
@Footnote: 1 Yu. appahīnassa .  2 Ma. taṇhacchindissa.
@3 Ma. vicittaṃ mālaṃ. Yu. vicitraṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 54-78. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1082              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1082              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=62&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=6              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=62              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=975              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=975              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]