ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                     Dhanañjānisuttaṃ 1-
     [672]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena  āyasmā  sārīputto
dakkhiṇāgirismiṃ     cārikañcarati     mahatā    bhikkhusaṅghena    saddhiṃ   .
Atha   kho   aññataro   bhikkhu  rājagahe  vassaṃ  vuttho  yena  dakkhiṇāgiri
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ nisīdi.
     [673]   Ekamantaṃ   nisinnaṃ  kho  taṃ  bhikkhuṃ  āyasmā  sārīputto
etadavoca   kaccāvuso   bhagavā  arogo  ca  balavā  cāti  .  arogo
cāvuso   bhagavā  balavā  cāti  .  kacci  panāvuso  bhikkhusaṅgho  arogo
ca   balavā   cāti   .  bhikkhusaṅghopi  kho  āvuso  arogo  ca  balavā
cāti    .    ettha   āvuso   taṇḍulapāladvārāyaṃ   dhanañjāni   nāma
brāhmaṇo   atthi   kaccāvuso   dhanañjāni   2-   brāhmaṇo   arogo
ca   balavā   cāti   .   dhanañjānipi  kho  āvuso  brāhmaṇo  arogo
ca    balavā    cāti    .   kacci   panāvuso   dhanañjāni   brāhmaṇo
appamattoti    .    kuto   no   āvuso   dhanañjānissa   brāhmaṇassa
appamādo    dhanañjāni    āvuso    brāhmaṇo    rājānaṃ    nissāya
brāhmaṇagahapatike    vilumpati    brāhmaṇagahapatike    nissāya    rājānaṃ
@Footnote: 1 Yu. dhānañjānisuttaṃ. 2 Yu. dhānañjāni nāma.
Vilumpati  yāpissa  bhariyā  saddhā  saddhā  kulā ānītā sāpi 1- kālakatā
aññassa   bhariyā   asaddhā   asaddhā   kulā  ānītāti  .  dussutaṃ  2-
vatāvuso  assumhā  [3]-  ye  mayaṃ  dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumhā
appevanāma   4-   mayaṃ  kadāci  karahaci  dhanañjāninā  brāhmaṇena  saddhiṃ
samāgaccheyyāma    appevanāma   siyā   kocideva   kathāsallāpoti  .
Atha   kho   āyasmā   sārīputto   dakkhiṇāgirismiṃ  yathābhirantaṃ  viharitvā
yena   rājagahaṃ   tena   cārikaṃ   pakkāmi   anupubbena  cārikañcaramāno
yena rājagahaṃ tadavasari.
     [674]  Tatra  sudaṃ  āyasmā  sārīputto rājagahe viharati veḷuvane
kalandakanivāpe    .   atha   kho   āyasmā   sārīputto   pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   rājagahaṃ   [5]-  pāvisi  .  tena  kho
pana    samayena    dhanañjāni   brāhmaṇo   bahinagare   gāvo   goṭṭhe
duhāpeti   6-   .  atha  kho  āyasmā  sārīputto  rājagahe  piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto   yena   dhanañjāni  brāhmaṇo
tenupasaṅkami    .   addasā   kho   dhanañjāni   brāhmaṇo   āyasmantaṃ
sārīputtaṃ    dūratova    āgacchantaṃ   disvāna   yenāyasmā   sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ   sārīputtaṃ   etadavoca   ito
bho   sārīputta   payo   pīyataṃ  tava  bhattassa  kālo  bhavissatīti  .  alaṃ
brāhmaṇa    kataṃ    me   ajja   bhattakiccaṃ   amukasmiṃ   me   rukkhamūle
divāvihāro   bhavissati   tatra   āgaccheyyāsīti   .   evaṃ  bhoti  kho
@Footnote: 1 Yu. sāpissa. 2 Yu. ettha āmeṇḍitaṃ kataṃ. 3 Yu. dussataṃ.
@4 Yu. appeva ca nāma. 5 Yu. etthantare piṇḍāyāti dissati.
@6 Yu. dohāpeti.
Dhanañjāni   1-  brāhmaṇo  āyasmato  sārīputtassa  paccassosi  .  atha
kho   dhanañjāni  2-  brāhmaṇo  pacchābhattaṃ  bhuttapātarāso  yenāyasmā
sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā    sārīputtena
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi.
     [675]   Ekamantaṃ   nisinnaṃ   kho  dhanañjāniṃ  brāhmaṇaṃ  āyasmā
sārīputto   etadavoca   kaccisi   dhanañjāni  appamattoti  .  kuto  bho
sārīputta   amhākaṃ   appamādo   yesanno   mātāpitaro   posetabbā
puttadāro   posetabbo   dāsakammakaraporisaṃ   posetabbaṃ   mittāmaccānaṃ
mittāmaccakaraṇīyaṃ     kātabbaṃ     ñātisālohitānaṃ     ñātisālohitakaraṇīyaṃ
kātabbaṃ    atithīnaṃ   atithikaraṇīyaṃ   kātabbaṃ   pubbapetānaṃ   pubbapetakaraṇīyaṃ
kātabbaṃ    devatānaṃ    devatākaraṇīyaṃ    kātabbaṃ    rañño   rājakaraṇīyaṃ
kātabbaṃ ayampi kāyo piṇetabbo brūhetabboti.
     [676]   Taṃ   kiṃ   maññasi  dhanañjāni  idhekacco  mātāpitūnaṃ  3-
hetu   adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisamacariyāhetu
nirayaṃ    nirayapālā    upakaḍḍheyyuṃ    labheyya    nu   kho   so   ahaṃ
kho   mātāpitūnaṃ   4-   hetu   adhammacārī   visamacārī  ahosiṃ  mā  maṃ
nirayaṃ   nirayapālāti   mātāpitaro   vā   panassa   labheyyuṃ  eso  kho
amhākaṃ    hetu    adhammacārī    visamacārī   ahosi   mā   naṃ   nirayaṃ
nirayapālāti   .   no  hidaṃ  bho  sārīputta  atha  kho  naṃ  vikandantaṃyeva
@Footnote: 1-2 Yu. dhānañjāni. 3-4 Yu. mātāpitunnaṃ.
Niraye nirayapālā pakkhipeyyuṃ.
     [677]   Taṃ   kiṃ   maññasi   dhanañjāni   idhekacco   puttadārassa
hetu   adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā   upakaḍḍheyyuṃ   labheyya   nu   kho   so   ahaṃ  kho
puttadārassa   hetu   adhammacārī   visamacārī   ahosiṃ   mā   maṃ   nirayaṃ
nirayapālāti   puttadāro   vā   panassa   labheyya  eso  kho  amhākaṃ
hetu   adhammacārī   visamacārī   ahosi   mā  naṃ  nirayaṃ  nirayapālāti .
No  hidaṃ  bho  sārīputta  atha  kho  naṃ  vikandantaṃyeva  niraye  nirayapālā
pakkhipeyyuṃ.
     [678]  Taṃ  kiṃ  maññasi  dhanañjāni  idhekacco  dāsakammakaraporisassa
hetu   adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisamacariyāhetu
nirayaṃ  nirayapālā  upakaḍḍheyyuṃ  labheyya  nu  kho so ahaṃ kho dāsakammakara-
porisassa  hetu  adhammacārī  visamacārī  ahosiṃ  mā  maṃ nirayaṃ nirayapālāti
dāsakammakaraporisaṃ   vā   panassa   labheyya   eso  kho  amhākaṃ  hetu
adhammacārī   visamacārī  ahosi  mā  naṃ  nirayaṃ  nirayapālāti  .  no  hidaṃ
bho sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
     [679]   Taṃ   kiṃ   maññasi   dhanañjāni   idhekacco  mittāmaccānaṃ
hetu   adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā   upakaḍḍheyyuṃ   labheyya   nu   kho   so   ahaṃ  kho
Mittāmaccānaṃ   hetu   adhammacārī   visamacārī   ahosiṃ   mā   maṃ  nirayaṃ
nirayapālāti   mittāmaccā   vā   panassa  labheyyuṃ  eso  kho  amhākaṃ
hetu   adhammacārī   visamacārī   ahosi   mā  naṃ  nirayaṃ  nirayapālāti .
No  hidaṃ  bho  sārīputta  atha  kho  naṃ  vikandantaṃyeva  niraye  nirayapālā
pakkhipeyyuṃ.
     [680]   Taṃ   kiṃ   maññasi  dhanañjāni  idhekacco  ñātisālohitānaṃ
hetu   adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā   upakaḍḍheyyuṃ   labheyya   nu   kho   so   ahaṃ  kho
ñātisālohitānaṃ    hetu    adhammacārī    visamacārī   ahosiṃ   mā   maṃ
nirayaṃ    nirayapālāti   ñātisālohitā   vā   panassa   labheyyuṃ   eso
kho   amhākaṃ   hetu   adhammacārī   visamacārī   ahosi   mā  naṃ  nirayaṃ
nirayapālāti   .   no  hidaṃ  bho  sārīputta  atha  kho  naṃ  vikandantaṃyeva
niraye nirayapālā pakkhipeyyuṃ.
     [681]   Taṃ   kiṃ   maññasi   dhanañjāni   idhekacco  atithīnaṃ  hetu
adhammacārī     visamacārī     assa    tamenaṃ    adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā  upakaḍḍheyyuṃ  labheyya  nu  kho  so  ahaṃ  kho  atithīnaṃ
hetu   adhammacārī   visamacārī   ahosiṃ   mā   maṃ   nirayaṃ   nirayapālāti
atithino   vā   panassa  labheyyuṃ  eso  kho  amhākaṃ  hetu  adhammacārī
visamacārī   ahosi   mā   naṃ   nirayaṃ   nirayapālāti   .  no  hidaṃ  bho
sārīputta atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
     [682]   Taṃ   kiṃ   maññasi   dhanañjāni   idhekacco   pubbapetānaṃ
hetu   adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā   upakaḍḍheyyuṃ   labheyya   nu   kho   so   ahaṃ  kho
pubbapetānaṃ   hetu   adhammacārī   visamacārī   ahosiṃ   mā   maṃ   nirayaṃ
nirayapālāti   pubbapetā   vā   panassa   labheyyuṃ  eso  kho  amhākaṃ
hetu   adhammacārī   visamacārī   ahosi   mā  naṃ  nirayaṃ  nirayapālāti .
No  hidaṃ  bho  sārīputta  atha  kho  naṃ  vikandantaṃyeva  niraye  nirayapālā
pakkhipeyyuṃ.
     [683]   Taṃ   kiṃ   maññasi  dhanañjāni  idhekacco  devatānaṃ  hetu
adhammacārī     visamacārī     assa    tamenaṃ    adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā   upakaḍḍheyyuṃ   labheyya   nu   kho   so   ahaṃ  kho
devatānaṃ  hetu  adhammacārī  visamacārī  ahosiṃ  mā  maṃ  nirayaṃ nirayapālāti
devatā   vā   panassa  labheyyuṃ  eso  kho  amhākaṃ  hetu  adhammacārī
visamacārī  ahosi  mā  naṃ  nirayaṃ  nirayapālāti  .  no  hidaṃ bho sārīputta
atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
     [684]   Taṃ   kiṃ   maññasi   dhanañjāni   idhekacco  rañño  hetu
adhammacārī     visamacārī     assa    tamenaṃ    adhammacariyavisamacariyāhetu
nirayaṃ   nirayapālā   upaḍḍheyyuṃ  labheyya  nu  kho  so  ahaṃ  kho  rañño
hetu   adhammacārī   visamacārī   ahosiṃ   mā   maṃ   nirayaṃ   nirayapālāti
Rājā   vā   panassa   labheyya  eso  kho  amhākaṃ  hetu  adhammacārī
visamacārī  ahosi  mā  naṃ  nirayaṃ  nirayapālāti  .  no  hidaṃ bho sārīputta
atha kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
     [685]  Taṃ  kiṃ  maññasi  dhanañjāni  idhekacco  kāyassa  piṇanāhetu
brūhanāhetu    adhammacārī   visamacārī   assa   tamenaṃ   adhammacariyavisama-
cariyāhetu   nirayaṃ   nirayapālā   upakaḍḍheyyuṃ   labheyya   nu  kho  so
ahaṃ   kho   kāyassa   piṇanāhetu   brūhanāhetu   adhammacārī   visamacārī
ahosiṃ   mā   maṃ   nirayaṃ   nirayapālāti   pare   vā   panassa  labheyyuṃ
eso   kho   kāyassa   piṇanāhetu   brūhanāhetu  adhammacārī  visamacārī
ahosi   mā   naṃ  nirayaṃ  nirayapālāti  .  no  hidaṃ  bho  sārīputta  atha
kho naṃ vikandantaṃyeva niraye nirayapālā pakkhipeyyuṃ.
     [686]   Taṃ   kiṃ   maññasi  dhanañjāni  yo  vā  mātāpitūnaṃ  hetu
adhammacārī   visamacārī   assa   yo   vā   mātāpitūnaṃ  hetu  dhammacārī
samacārī   assa  katamaṃ  seyyoti  .  yo  hi  bho  sārīputta  mātāpitūnaṃ
hetu   adhammacārī   visamacārī  assa  na  taṃ  seyyo  yo  ca  kho  bho
sārīputta   mātāpitūnaṃ   hetu   dhammacārī   samacārī   assa   tadevettha
seyyo    adhammacariyavisamacariyāhi    bho    sārīputta   dhammacariyasamacariyā
seyyoti    .   atthi   kho   dhanañjāni   aññe   sahetukā   dhammikā
kammantā   yehi   sakkā  mātāpitaro  ceva  posetuṃ  na  ca  pāpakammaṃ
kātuṃ puññañca paṭipadaṃ paṭipajjituṃ.
     [687]   Taṃ   kiṃ   maññesi   dhanañjāni   yo   vā  puttadārassa
hetu   adhammacārī   visamacārī   1-  assa  yo  vā  puttadārassa  hetu
dhammacārī   samacārī   assa  katamaṃ  seyyoti  .  yo  hi  bho  sārīputta
puttadārassa   hetu   adhammacārī   visamacārī   assa   na   taṃ   seyyo
yo   ca   kho   bho   sārīputta  puttadārassa  hetu  dhammacārī  samacārī
assa    tadevettha    seyyo   adhammacariyavisamacariyāhi   bho   sārīputta
dhammacariyasamacariyā    seyyoti    .    atthi   kho   dhanañjāni   aññe
sahetukā   dhammikā   kammantā  yehi  sakkā  puttadāre  ceva  posetuṃ
na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ.
     [688]   Taṃ  kiṃ  maññasi  dhanañjāni  yo  vā  dāsakammakaraporisassa
hetu   adhammacārī   visamacārī   assa   yo   vā   dāsakammakaraporisassa
hetu  dhammacārī  samacārī  assa  katamaṃ  seyyoti  .  yo hi bho sārīputta
dāsakammakaraporisassa    hetu    adhammacārī   visamacārī   assa   na   taṃ
seyyo   yo   ca   kho   bho   sārīputta   dāsakammakaraporisassa  hetu
dhammacārī   samacārī   assa   tadevettha   seyyo  adhammacariyavisamacariyāhi
bho   sārīputta   dhammacariyasamacariyā   seyyoti  .  atthi  kho  dhanañjāni
aññe   sahetukā   dhammikā   kammantā  yehi  sakkā  dāsakammakaraporisaṃ
ceva posetuṃ na ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ.
     [689]   Taṃ   kiṃ   maññasi   dhanañjāni   yo   vā  mittāmaccānaṃ
@Footnote: 1 Yu. visamacārīti na dissati.
Hetu   adhammacārī   visamacārī   assa   yo   vā   mittāmaccānaṃ  hetu
dhammacārī   samacārī   assa  katamaṃ  seyyoti  .  yo  hi  bho  sārīputta
mittāmaccānaṃ   hetu   adhammacārī   visamacārī   assa   na   taṃ  seyyo
yo   ca   kho   bho  sārīputta  mittāmaccānaṃ  hetu  dhammacārī  samacārī
assa    tadevettha    seyyo   adhammacariyavisamacariyāhi   bho   sārīputta
dhammacariyasamacariyā    seyyoti    .    atthi   kho   dhanañjāni   aññe
sahetukā    dhammikā    kammantā    yehi   sakkā   mittāmaccānañceva
mittāmaccakaraṇīyaṃ   kātuṃ   na   ca   pāpakammaṃ   kātuṃ   puññañca   paṭipadaṃ
paṭipajjituṃ.
     [690]   Taṃ   kiṃ   maññasi   dhanañjāni  yo  vā  ñātisālohitānaṃ
hetu   adhammacārī   visamacārī   assa   yo  vā  ñātisālohitānaṃ  hetu
dhammacārī   samacārī   assa  katamaṃ  seyyoti  .  yo  hi  bho  sārīputta
ñātisālohitānaṃ   hetu   adhammacārī   visamacārī   assa  na  taṃ  seyyo
yo   ca  kho  bho  sārīputta  ñātisālohitānaṃ  hetu  dhammacārī  samacārī
assa    tadevettha    seyyo   adhammacariyavisamacariyāhi   bho   sārīputta
dhammacariyasamacariyā    seyyoti    .    atthi   kho   dhanañjāni   aññe
sahetukā    dhammikā   kammantā   yehi   sakkā   ñātisālohitānañceva
ñātisālohitakaraṇīyaṃ    kātuṃ    na    ca    pāpakammaṃ    kātuṃ   puññañca
paṭipadaṃ paṭipajjituṃ.
     [691]   Taṃ   kiṃ   maññasi   dhanañjāni   yo   vā  atithīnaṃ  hetu
Adhammacārī   visamacārī  assa  yo  vā  atithīnaṃ  hetu  dhammacārī  samacārī
assa   katamaṃ   seyyoti   .   yo   hi   bho  sārīputta  atithīnaṃ  hetu
adhammacārī   visamacārī   assa   na   taṃ   seyyo   yo   ca  kho  bho
sārīputta    atithīnaṃ    hetu    dhammacārī   samacārī   assa   tadevettha
seyyo    adhammacariyavisamacariyāhi    bho    sārīputta   dhammacariyasamacariyā
seyyoti    .   atthi   kho   dhanañjāni   aññe   sahetukā   dhammikā
kammantā    yehi   sakkā   atithīnañceva   atithikaraṇīyaṃ   kātuṃ   na   ca
pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ.
     [692]   Taṃ   kiṃ   maññasi   dhanañjāni   yo   vā   pubbapetānaṃ
hetu   adhammacārī   visamacārī   assa   yo   vā   pubbapetānaṃ   hetu
dhammacārī    samacārī    assa   katamaṃ   seyyoti   .   yo   hi   bho
sārīputta   pubbapetānaṃ   hetu   adhammacārī   visamacārī   assa   na  taṃ
seyyo   yo   ca   kho   bho  sārīputta  pubbapetānaṃ  hetu  dhammacārī
samacārī    assa    tadevettha    seyyo   adhammacariyavisamacariyāhi   bho
sārīputta    dhammacariyasamacariyā   seyyoti   .   atthi   kho   dhanañjāni
aññe   sahetukā   dhammikā   kammantā  yehi  sakkā  pubbapetānañceva
pubbapetakaraṇīyaṃ    kātuṃ   na   ca   pāpakammaṃ   kātuṃ   puññañca   paṭipadaṃ
paṭipajjituṃ.
     [693]   Taṃ   kiṃ   maññasi   dhanañjāni  yo  vā  devatānaṃ  hetu
adhammacārī   visamacārī   assa   yo   vā   devatānaṃ   hetu  dhammacārī
Samacārī   assa   katamaṃ  seyyoti  .  yo  hi  bho  sārīputta  devatānaṃ
hetu   adhammacārī   visamacārī   assa   na   taṃ   seyyo  yo  ca  kho
bho   sārīputta   devatānaṃ   hetu  dhammacārī  samacārī  assa  tadevettha
seyyo    adhammacariyavisamacariyāhi    bho    sārīputta   dhammacariyasamacariyā
seyyoti    .   atthi   kho   dhanañjāni   aññe   sahetukā   dhammikā
kammantā    yehi   sakkā   devatānañceva   devatākaraṇīyaṃ   kātuṃ   na
ca pāpakammaṃ kātuṃ puññañca paṭipadaṃ paṭipajjituṃ.
     [694]   Taṃ   kiṃ   maññasi   dhanañjāni   yo   vā  rañño  hetu
adhammacārī    visamacārī   assa   yo   vā   rañño   hetu   dhammacārī
samacārī   assa   katamaṃ   seyyoti   .  yo  hi  bho  sārīputta  rañño
hetu   adhammacārī   visamacārī  assa  na  taṃ  seyyo  yo  ca  kho  bho
sārīputta   rañño   hetu  dhammacārī  samacārī  assa  tadevettha  seyyo
adhammacariyavisamacariyāhi   bho   sārīputta   dhammacariyasamacariyā  seyyoti .
Atthi   kho   dhanañjāni   aññe   sahetukā   dhammikā   kammantā  yehi
sakkā   rañño   ceva   rājakaraṇīyaṃ   kātuṃ   na   ca   pāpakammaṃ  kātuṃ
puññañca paṭipadaṃ paṭipajjituṃ.
     [695]   Taṃ  kiṃ  maññasi  dhanañjāni  yo  vā  kāyassa  piṇanāhetu
brūhanāhetu   adhammacārī  visamacārī  assa  yo  vā  kāyassa  piṇanāhetu
brūhanāhetu   dhammacārī   samacārī   assa   katamaṃ  seyyoti  .  yo  hi
bho    sārīputta    kāyassa    piṇanāhetu    brūhanāhetu    adhammacārī
Visamacārī   assa  na  taṃ  seyyo  yo  ca  kho  bho  sārīputta  kāyassa
piṇanāhetu    brūhanāhetu    dhammacārī    samacārī    assa   tadevettha
seyyo    adhammacariyavisamacariyāhi    bho    sārīputta   dhammacariyasamacariyā
seyyoti  .  atthi  kho  dhanañjāni  aññe  sahetukā  dhammikā  kammantā
yehi  sakkā  kāyassa  1-  ceva  piṇetuṃ  brūhetuṃ  na  ca pāpakammaṃ kātuṃ
puññañca   paṭipadaṃ   paṭipajjitunti   .   atha   kho   dhanañjāni  brāhmaṇo
āyasmato     sārīputtassa     bhāsitaṃ     abhinanditvā     anumoditvā
uṭṭhāyāsanā pakkāmi.
     [696]   Atha   kho   dhanañjāni   brāhmaṇo   aparena   samayena
ābādhiko   hoti   2-  dukkhito  bāḷhagilāno  .  atha  kho  dhanañjāni
brāhmaṇo   aññataraṃ   purisaṃ   āmantesi   ehi   tvaṃ   ambho   purisa
yena    bhagavā   tenupasaṅkama   upasaṅkamitvā   mama   vacanena   bhagavato
pāde   sirasā   vandāhi   dhanañjāni   bhante   brāhmaṇo   ābādhiko
dukkhito   bāḷhagilāno   so   bhagavato   pāde  sirasā  vandatīti  yena
cāyasmā    sārīputto    tenupasaṅkama    upasaṅkamitvā   mama   vacanena
āyasmato   sārīputtassa   pāde   sirasā   vandāhi   dhanañjāni  bhante
brāhmaṇo    ābādhiko    dukkhito    bāḷhagilāno   so   āyasmato
sārīputtassa   pāde   sirasā   vandatīti   evañca   vadehi   sādhu  kira
bhante    āyasmā    sārīputto    yena    dhanañjānissa   brāhmaṇassa
nivesanaṃ tenupasaṅkamatu anukampaṃ upādāyāti.
@Footnote: 1 Yu. kāyaṃ. 2 Yu. ahosi.
     [697]  Evaṃ bhanteti kho so puriso dhanañjānissa brāhmaṇassa [1]-
paṭissutvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  so  puriso
bhagavantaṃ    etadavoca    dhanañjāni    bhante    brāhmaṇo   ābādhiko
dukkhito  bāḷhagilāno  so bhagavato pāde sirasā vandatīti yenāyasmā  2-
sārīputto     tenupasaṅkami     upasaṅkamitvā    āyasmantaṃ    sārīputtaṃ
abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  so  puriso
āyasmantaṃ    sārīputtaṃ    etadavoca    dhanañjāni   bhante   brāhmaṇo
ābādhiko    dukkhito    bāḷhagilāno   so   āyasmato   sārīputtassa
pāde   sirasā   vandati   evañca  vadeti  sādhu  kira  bhante  āyasmā
sārīputto   yena   dhanañjānissa   brāhmaṇassa   nivesanaṃ   tenupasaṅkamatu
anukampaṃ    upādāyāti   .   adhivāsesi   kho   āyasmā   sārīputto
tuṇhībhāvena.
     [698]  Atha  kho  āyasmā sārīputto nivāsetvā pattacīvaramādāya
yena      dhanañjānissa      brāhmaṇassa      nivesanaṃ     tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi   .   nisajja  kho  āyasmā
sārīputto   dhanañjāniṃ   brāhmaṇaṃ   etadavoca   kacci   te   dhanañjāni
khamanīyaṃ    kacci   yāpanīyaṃ   kacci   dukkhā   vedanā   paṭikkamanti   no
abhikkamanti paṭikkamosānaṃ paññāyati no abhikkamoti.
     [699]   Na   me   bho  sārīputta  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā
@Footnote: 1 Yu. etthantare vacananti dissati 2 Yu. yena cāyasmā.
Me    dukkhā   vedanā   abhikkamanti   no   paṭikkamanti   abhikkamosānaṃ
paññāyati   no   paṭikkamo   seyyathāpi   bho  sārīputta  balavā  puriso
tiṇhena   sikharena   muddhānaṃ   abhimattheyya   evameva   kho   me  bho
sārīputta adhimattā vātā muddhānaṃ ohananti 1-
     {699.1}  na  me  bho  sārīputta  khamanīyaṃ  na yāpanīyaṃ bāḷhā me
dukkhā   vedanā   abhikkamanti   no  paṭikkamanti  abhikkamosānaṃ  paññāyati
no   paṭikkamo   seyyathāpi   bho   sārīputta   balavā  puriso  daḷhena
varattakkhandhena  2-  sīse  sīsavedhanaṃ  dadeyya  3-  evameva kho me bho
sārīputta  adhimattā  sīse  sīsavedanā  na  me  bho  sārīputta  khamanīyaṃ na
yāpanīyaṃ   bāḷhā   me   dukkhā   vedanā  abhikkamanti  no  paṭikkamanti
abhikkamosānaṃ   paññāyati   no   paṭikkamo   seyyathāpi   bho  sārīputta
dakkho   goghātako   vā  goghātakantevāsī  vā  tiṇhena  govikantanena
kucchiṃ  parikanteyya  evameva  kho  me bho sārīputta adhimattā vātā kucchiṃ
parikantanti
     {699.2}  na  me  bho  sārīputta  khamanīyaṃ  na yāpanīyaṃ bāḷhā me
dukkhā   vedanā   abhikkamanti   no  paṭikkamanti  abhikkamosānaṃ  paññāyati
no  paṭikkamo  seyyathāpi  bho  sārīputta  dve balavanto purisā dubbalataraṃ
purisaṃ     nānābāhāsu     gahetvā     aṅgārakāsuyā    santāpeyyuṃ
samparitāpeyyuṃ   evameva   kho  me  bho  sārīputta  adhimatto  kāyasmiṃ
ḍāho  na  me  bho  sārīputta  khamanīyaṃ  na  yāpanīyaṃ  bāḷhā  me dukkhā
vedanā       abhikkamanti      no      paṭikkamanti      abhikkamosānaṃ
@Footnote: 1 Yu. ūhananti. 2 Yu. varattābandhena. 3 Yu. bandheyya.
Paññāyati no paṭikkamoti.
     [700]   Taṃ   kiṃ   maññasi  dhanañjāni  katamaṃ  seyyo  nirayo  vā
tiracchānayoni  vāti  .  nirayā  bho  sārīputta  tiracchānayoni seyyoti.
Taṃ    kiṃ    maññasi    dhanañjāni   katamaṃ   seyyo   tiracchānayoni   vā
pittivisayo   vāti   .  tiracchānayoniyā  bho  sārīputta  pittivisayo  1-
seyyoti   .   taṃ   kiṃ   maññasi   dhanañjāni  katamaṃ  seyyo  pittivisayo
vā  manussā  vāti  .  pittivisayā  bho  sārīputta  manussā  seyyoti.
Taṃ  kiṃ  maññasi  dhanañjāni  katamaṃ  seyyo  manussā  vā  cātummahārājikā
devā    vāti    .    manussehi   bho   sārīputta   cātummahārājikā
devā seyyoti.
     {700.1}  Taṃ kiṃ maññasi dhanañjāni katamaṃ seyyo cātummahārājikā 2-
devā  vā  tāvatiṃsā  devā  vāti  .  cātummahārājikehi bho sārīputta
devehi  tāvatiṃsā  devā  seyyoti  .  taṃ  kiṃ  maññasi  dhanañjāni  katamaṃ
seyyo  tāvatiṃsā  devā  vā  yāmā  devā  vāti  .  tāvatiṃsehi bho
sārīputta  devehi  yāmā  devā  seyyoti  .  taṃ  kiṃ  maññasi dhanañjāni
katamaṃ  seyyo  yāmā  devā  vā  tusitā  devā  vāti . Yāmehi bho
sārīputta  devehi  tusitā  devā  seyyoti  .  taṃ  kiṃ  maññasi dhanañjāni
katamaṃ  seyyo  tusitā  devā  vā  nimmānaratī  devā  vāti . Tusitehi
bho  sārīputta  devehi  nimmānaratī  devā  seyyoti  .  taṃ  kiṃ  maññasi
dhanañjāni  katamaṃ  seyyo  nimmānaratī  devā  vā  paranimmitavasavattī devā
@Footnote: 1 Yu. pettivisayo 2 Yu. cātummahārājikā vā devā tāvatiṃsā vā devāti.
Vāti   .  nimmānaratīhi  bho  sārīputta  devehi  paranimmitavasavattī  devā
seyyoti.
     {700.2}  Taṃ  kiṃ  maññasi  dhanañjāni  katamaṃ seyyo paranimmitavasavattī
devā   vā   brahmaloko   vāti   .   brahmalokoti  bhavaṃ  sārīputto
āha   brahmalokoti  bhavaṃ  sārīputto  āhāti  .  atha  kho  āyasmato
sārīputtassa   etadahosi   ime   kho   brāhmaṇā   brahmalokādhimuttā
yannūnāhaṃ     dhanañjānissa     brāhmaṇassa     brahmānaṃ     sahabyatāya
maggaṃ   deseyyanti   .   brahmānaṃ   1-   dhanañjāni  sahabyatāya  maggaṃ
desessāmi  taṃ  suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhoti
kho dhanañjāni brāhmaṇo āyasmato sārīputtassa paccassosi.
     [701]   Āyasmā   sārīputto  etadavoca  katamo  ca  dhanañjāni
brahmānaṃ   sahabyatāya   maggo   idha   dhanañjāni  bhikkhu  mettāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā tatiyaṃ tathā catutthaṃ
iti   uddhamadho   tiriyaṃ   sabbadhi   sabbatthatāya   2-   sabbāvantaṃ  lokaṃ
mettāsahagatena     cetasā     vipulena     mahaggatena    appamāṇena
averena    abyāpajjhena   pharitvā   viharati   ayampi   kho   dhanañjāni
brahmānaṃ sahabyatāya
     {701.1}   maggo   puna   caparaṃ  dhanañjāni  bhikkhu  karuṇāsahagatena
cetasā    ...    muditāsahagatena   cetasā   ...   upekkhāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbatthatāya   sabbāvantaṃ
@Footnote: 1 Yu. brahmānaṃ te. 2 katthaci sabbattatāyātipi dissati.
Lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena   appamāṇena
averena   abyāpajjhena  pharitvā  viharati  ayaṃ  kho  dhanañjāni  brahmānaṃ
sahabyatāya   maggoti   .  tenahi  bho  sārīputta  mama  vacanena  bhagavato
pāde   sirasā   vandāhi   dhanañjāni   bhante   brāhmaṇo   ābādhiko
dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatīti.
     [702]   Atha   kho   āyasmā   sārīputto  dhanañjāniṃ  brāhmaṇaṃ
sati   uttarikaraṇīye   hīne   brahmaloke   patiṭṭhāpetvā  uṭṭhāyāsanā
pakkāmi   .  atha  kho  dhanañjāni  brāhmaṇo  acirapakkante  āyasmante
sārīputte   kālamakāsi   brahmalokaṃ   upapajji   .   atha   kho  bhagavā
bhikkhū   āmantesi   eso   bhikkhave   sārīputto   dhanañjāniṃ  brāhmaṇaṃ
sati   uttarikaraṇīye   hīne   brahmaloke   patiṭṭhāpetvā  uṭṭhāyāsanā
pakkantoti.
     [703]  Atha  kho  āyasmā  sārīputto  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   sārīputto   bhagavantaṃ   etadavoca  dhanañjāni
bhante   brāhmaṇo   ābādhiko   dukkhito   bāḷhagilāno  so  bhagavato
pāde   sirasā   vandatīti   .   kiṃ   pana   tvaṃ   sārīputta   dhanañjāniṃ
brāhmaṇaṃ    sati    uttarikaraṇīye   hīne   brahmaloke   patiṭṭhāpetvā
uṭṭhāyāsanā    pakkantoti   .   mayhaṃ   kho   bhante   evaṃ   ahosi
ime    kho   brāhmaṇā   brahmalokādhimuttā   yannūnāhaṃ   dhanañjānissa
Brāhmaṇassa  brahmānaṃ  sahabyatāya  maggaṃ  deseyyanti  .  kālakatova 1-
sārīputta dhanañjāni brāhmaṇo brahmaloke 2- upapannoti 3-.
                 Dhanañjānisuttaṃ niṭṭhitaṃ sattamaṃ.
                      ----------
@Footnote:Yu. kālakato ca .  2 Yu. brahmalokañca. 3 Yu. uppanno.



             The Pali Tipitaka in Roman Character Volume 13 page 623-640. https://84000.org/tipitaka/read/roman_read.php?B=13&A=12752              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=12752              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=672&items=32              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=672              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7753              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7753              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]