ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

     {88.4}    Katamañca    puṇṇa   kammaṃ   akaṇhaṃ   asukkaṃ   akaṇha-
asukkavipākaṃ     [3]-     kammakkhayāya     saṃvattati    tatra    puṇṇa
@Footnote: 1 Ma. Yu. puṇṇa .  2 Ma. uppannametaṃ. Yu. upapannamenaṃ .  3 Sī. Yu. kammaṃ.
Yamidaṃ    kammaṃ    kaṇhaṃ   kaṇhavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    sukkaṃ   sukkavipākaṃ   tassa   pahānāya   yā   cetanā
yamidaṃ    kammaṃ    kaṇhasukkaṃ    kaṇhasukkavipākaṃ    tassa   pahānāya   yā
cetanā   idaṃ   vuccati   puṇṇa   kammaṃ  akaṇhaṃ  asukkaṃ  akaṇhaasukkavipākaṃ
kammakkhayāya    saṃvattati    1-    .    imāni   kho   puṇṇa   cattāri
kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
     [89]   Evaṃ   vutte   puṇṇo  koliyaputto  govattiko  bhagavantaṃ
etadavoca   abhikkantaṃ   bhante   abhikkantaṃ   bhante   seyyathāpi  bhante
nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ   vā  vivareyya  mūḷhassa  vā
maggaṃ   ācikkheyya   andhakāre  vā  telapajjotaṃ  dhāreyya  cakkhumanto
rūpāni   dakkhantīti   evameva  bhotā  gotamena  anekapariyāyena  dhammo
pakāsito    esāhaṃ    bhante    bhagavantaṃ    saraṇaṃ   gacchāmi   dhammañca
bhikkhusaṅghañca    upāsakaṃ   maṃ   bhagavā   dhāretu   ajjatagge   pāṇupetaṃ
saraṇaṅgatanti.
     {89.1}  Acelo  2-  seniyo  kukkuravattiko  bhagavantaṃ etadavoca
abhikkantaṃ   bhante   abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telapajjotaṃ   dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva  bhotā  gotamena  3-  anekapariyāyena dhammo pakāsito esāhaṃ
bhante   bhagavantaṃ   saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca   labheyyāhaṃ
bhante   bhagavato   santike  pabbajjaṃ  labheyyaṃ  upasampadanti  .  yo  kho
@Footnote: 1 Ma. saṃvattatīti .  2 Ma. Yu. acelo pana .  3 Yu. evamevaṃ bhagavatā.
Seniya    aññatitthiyapubbo    imasmiṃ    dhammavinaye   ākaṅkhati   pabbajjaṃ
ākaṅkhati   upasampadaṃ   so   cattāro  māse  parivasati  catunnaṃ  māsānaṃ
accayena     āraddhacittā     bhikkhū     pabbājenti    upasampādenti
bhikkhubhāvāya apica mettha puggalavemattatā viditāti.
     [90]  Sace  kho  1-  bhante  aññatitthiyapubbā  imasmiṃ dhammavinaye
ākaṅkhantā   pabbajjaṃ   ākaṅkhantā   upasampadaṃ   2-  cattāro  māse
parivasanti   catunnaṃ   māsānaṃ  accayena  āraddhacittā  bhikkhū  pabbājenti
upasampādenti    bhikkhubhāvāya    ahaṃ   cattāri   vassāni   parivasissāmi
catunnaṃ   3-   vassānaṃ  accayena  āraddhacittā  bhikkhū  pabbājenti  4-
upasampādenti    5-    bhikkhubhāvāyāti    .   alattha   kho   acelo
seniyo   kukkuravattiko  bhagavato  santike  pabbajjaṃ  alattha  upasampadaṃ .
Acirūpasampanno   kho   panāyasmā  seniyo  eko  vūpakaṭṭho  appamatto
ātāpī  pahitatto  viharanto  nacirasseva  yassatthāya  kulaputtā  sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  vihāsi  khīṇā
jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ  nāparaṃ  itthattāyāti  abbhaññāsi.
Aññataro ca 6- kho panāyasmā seniyo arahataṃ ahosīti.
                Kukkurovādasuttaṃ niṭṭhitaṃ sattamaṃ.
                      -----------
@Footnote: 1 Ma. Yu. khoti natthi .  2 Ma. te .  3 Yu. maṃ .  4-5 Ma. Yu. ...tu.
@6 Yu. casaddo natthi.



             The Pali Tipitaka in Roman Character Volume 13 page 84-86. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1737              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1737              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=88&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=84              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1891              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1891              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]