ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page87.

Abhayarajakumarasuttam [91] Evamme sutam ekam samayam bhagava rajagahe viharati veluvane kalandakanivape . atha kho abhayo rajakumaro yena nigantho nataputto tenupasankami upasankamitva nigantham nataputtam abhivadetva ekamantam nisidi. [92] Ekamantam nisinnam kho abhayam rajakumaram nigantho nataputto etadavoca ehi tvam rajakumara samanassa gotamassa vadam aropehi evam te kalyano kittisaddo abbhuggacchissati 1- abhayena rajakumarena samanassa gotamassa evam mahiddhikassa evam mahanubhavassa vado aropitoti. {92.1} Yathakatham panaham bhante samanassa gotamassa evam mahiddhikassa evam mahanubhavassa vadam aropessamiti . ehi tvam rajakumara yena samano gotamo tenupasankama upasankamitva samanam gotamam evam vadehi bhaseyya nu kho bhante tathagato tam vacam ya sa vaca paresam appiya amanapati sace pana 2- te samano gotamo evam puttho evam byakaroti bhaseyya rajakumara tathagato tam vacam ya sa vaca paresam appiya amanapati tamenam tvam evam vadeyyasi atha kincarahi te bhante puthujjanena nanakaranam puthujjanopi hi tam vacam bhaseyya ya sa vaca paresam appiya amanapati @Footnote: 1 Yu. abbhugganchiti. Ma. ubbhuggacchati . 2 Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page88.

Sace pana te samano gotamo evam puttho evam byakaroti na rajakumara tathagato tam vacam bhaseyya ya sa vaca paresam appiya amanapati tamenam tvam evam vadeyyasi atha kincarahi te bhante devadatto byakato apayiko devadatto nerayiko devadatto kappattho devadatto atekiccho devadattoti taya ca pana te vacaya devadatto kupito ahosi anattamanoti. {92.2} Imam kho te rajakumara samano gotamo ubhatokotikam panham puttho samano neva sakkhiti 1- uggilitum neva sakkhiti oggilitum seyyathapi nama purisassa ayasinghatakam 2- kanthe vilaggam so neva sakkuneyya uggilitum neva 3- sakkuneyya oggilitum evameva kho te rajakumara samano gotamo imam ubhatokotikam panham puttho samano neva sakkhiti uggilitum neva sakkhiti oggilitunti. {92.3} Evam bhanteti kho abhayo rajakumaro niganthassa nataputtassa patissutva utthayasana nigantham nataputtam abhivadetva padakkhinam katva yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinnassa kho abhayassa rajakumarassa suriyam oloketva etadahosi akalo kho ajja bhagavato vadam aropetum svedanaham sake nivesane bhagavato vadam aropessamiti. Bhagavantam etadavoca adhivasetu me bhante bhagava svatanaya attacatuttho bhattanti . adhivasesi bhagava tunhibhavena . @Footnote: 1 Ma. sakkhati. Yu. sakkhiti. ito param idisapatha evameva pakata. @2 Yu. ayo.... 3 Ma. na..

--------------------------------------------------------------------------------------------- page89.

Atha kho abhayo rajakumaro bhagavato adhivasanam viditva utthayasana bhagavantam abhivadetva padakkhinam katva pakkami 1- . atha kho bhagava tassa rattiya accayena pubbanhasamayam nivasetva pattacivaramadaya yena abhayassa rajakumarassa nivesanam tenupasankami upasankamitva pannatte asane nisidi . atha kho abhayo rajakumaro bhagavantam panitena khadaniyena bhojaniyena sahattha santappesi sampavaresi . Atha kho abhayo rajakumaro bhagavantam bhuttavim onitapattapanim annataram nicam asanam gahetva ekamantam nisidi. [93] Ekamantam nisinno kho abhayo rajakumaro bhagavantam etadavoca bhaseyya nu kho bhante tathagato tam vacam ya sa vaca paresam appiya amanapati . na khvettha 2- rajakumara ekamsenati . ettha bhante anassum niganthati . kim pana tvam rajakumara evam vadesiti 3- . ettha bhante anassum niganthati idhaham bhante yena nigantho nataputto tenupasankamim upasankamitva nigantham nataputtam abhivadetva ekamantam nisidim ekamantam nisinnam kho mam bhante nigantho nataputto etadavoca ehi tvam rajakumara samanassa gotamassa vadam aropehi evam te kalyano kittisaddo abbhuggacchissati 4- abhayena rajakumarena samanassa gotamassa evam mahiddhikassa evam mahanubhavassa vado aropitoti {93.1} evam vutte aham bhante nigantham nataputtam etadavocam yathakatham @Footnote: 1 Ma. pakkami . 2 Yu. na khottha . 3 Ma. Yu. itisaddo natthi. @4 Ma. abbhuggacchati. Yu. abbhugganchiti.

--------------------------------------------------------------------------------------------- page90.

Panaham bhante samanassa gotamassa evam mahiddhikassa evam mahanubhavassa vadam aropessamiti ehi tvam rajakumara yena samano gotamo tenupasankama upasankamitva samanam gotamam evam vadehi bhaseyya nu kho bhante tathagato tam vacam ya sa vaca paresam appiya amanapati sace te samano gotamo evam puttho samano 1- evam byakaroti bhaseyya rajakumara tathagato tam vacam ya sa vaca paresam appiya amanapati tamenam tvam evam vadeyyasi atha kincarahi te bhante puthujjanena nanakaranam puthujjanopi hi tam vacam bhaseyya ya sa vaca paresam appiya amanapati sace pana te samano gotamo evam puttho {93.2} evam byakaroti na rajakumara tathagato tam vacam bhaseyya ya sa vaca paresam appiya amanapati tamenam tvam evam vadeyyasi atha kincarahi te bhante devadatto byakato apayiko devadatto nerayiko devadatto kappattho devadatto atekiccho devadattoti taya ca pana te vacaya devadatto kupito ahosi anattamanoti imam kho te rajakumara samano gotamo ubhatokotikam panham puttho samano neva sakkhiti uggilitum neva sakkhiti oggilitum seyyathapi nama purisassa ayasinghatakam kanthe vilaggam so neva sakkuneyya uggilitum neva sakkuneyya oggilitum evameva kho te rajakumara samano gotamo imam ubhatokotikam panham puttho @Footnote: 1 Ma. Yu. samanoti natthi.

--------------------------------------------------------------------------------------------- page91.

Samano neva sakkhiti uggilitum neva sakkhiti oggilitunti. [94] Tena kho pana samayena daharo 1- mando uttanaseyyako abhayassa rajakumarassa anke 2- nisinno hoti . atha kho bhagava abhayam rajakumaram etadavoca tam kim mannasi rajakumara sacayam kumaro tuyham va pamadamanvaya dhatiya va pamadamanvaya kattham va kathalam va mukhe ahareyya kinti tam 3- kareyyasiti . Ahareyyassaham bhante 4- sacaham bhante na sakkuneyyam adikeneva aharitum 5- vamena hatthena sisam pariggahetva dakkhinena hatthena vankangulim katva salohitampi ahareyyam tam kissa hetu atthi hi 6- me bhante kumare anukampati. {94.1} Evameva kho rajakumara yam tathagato vacam 7- janati abhutam ataccham anatthasanhitam sa ca paresam appiya amanapa na tam tathagato vacam bhasati yampi tathagato vacam janati bhutam taccham anatthasanhitam sa ca paresam appiya amanapa tampi tathagato vacam na bhasati yanca kho tathagato vacam janati bhutam taccham atthasanhitam sa ca paresam appiya amanapa tatra kalannu tathagato hoti tassa vacaya veyyakaranaya yam tathagato vacam janati abhutam ataccham anatthasanhitam sa ca paresam piya manapa tam 8- tathagato vacam na bhasati yampi tathagato vacam janati bhutam taccham anatthasanhitam @Footnote: 1 Ma. Yu. etthantare kumaroti atthi . 2 Ma. ange . 3 Ma. Yu. nam. @4 Ma. sace bhante na sakkuneyya . 5 Si. Yu. ahattum . 6 Yu. hisaddo natthi. @7 Ma. tam vacam . 8 Ma. Yu. na tam.

--------------------------------------------------------------------------------------------- page92.

Sa ca paresam piya manapa tampi tathagato vacam na bhasati yanca kho tathagato vacam janati bhutam taccham atthasanhitam sa ca paresam piya manapa tatra kalannu tathagato hoti tassa vacaya byakaranaya 1- tam kissa hetu atthi hi 2- rajakumara tathagatassa sattesu anukampati. [95] Ye me bhante khattiyapanditapi brahmanapanditapi gahapatipanditapi samanapanditapi panham abhisankharitva tathagatam upasankamitva pucchanti pubbeva nu kho etam bhante bhagavato cetaso parivitakkitam hoti ye mam upasankamitva evam pucchissanti tesaham evam puttho evam byakarissamiti udahu thanasovetam tathagatam patibhatiti 3- . tenahi rajakumara tannevettha patipucchissami yatha te khameyya tatha nam byakareyyasi tam kim mannasi rajakumara kusalo tvam rathassa angapaccangananti . evam bhante kusalo aham rathassa angapaccangananti. {95.1} Tam kim mannasi rajakumara ye tam upasankamitva evam puccheyyum kinnamidam rathassa angapaccanganti pubbeva nukho te etam cetaso 4- parivitakkitam assa ye mam upasankamitva evam pucchissanti tesaham evam puttho 5- evam byakarissamiti udahu thanasovetam tam 6- patibhaseyyati. Aham hi bhante rathiko sannato kusalo rathassa angapaccanganam sabbani me rathassa angapaccangani suviditani thanasovetam mam @Footnote: 1 Yu. veyyakaranaya 2 Yu. hisaddo natthi . 3 Po. patibhaseyya . 4 Po. cetasa. @5 Yu. evam putthoti dve patha natthi . 6 Ma. ayam patho natthi.

--------------------------------------------------------------------------------------------- page93.

Patibhaseyyati . evameva kho rajakumara ye te khattiyapanditapi brahmanapanditapi gahapatipanditapi samanapanditapi panham abhisankharitva tathagatam upasankamitva pucchissanti 1- thanasovetam tathagatam patibhati tam kissa hetu sa hi rajakumara tathagatassa dhammadhatu supatividdha 2- yassa dhammadhatuya supatividdhatta thanasovetam tathagatam patibhatiti. [96] Evam vutte abhayo rajakumaro bhagavantam etadavoca abhikkantam bhante abhikkantam bhante seyyathapi bhante nikkujjitam va ukkujjeyya paticchannam va vivareyya mulhassa va maggam acikkheyya andhakare va telapajjotam dhareyya cakkhumanto rupani dakkhantiti 3- evameva bhagavata anekapariyayena dhammo pakasito esaham bhante bhagavantam saranam gacchami dhammanca bhikkhusanghanca upasakam mam bhagava dharetu ajjatagge panupetam saranangatanti. Abhayarajakumarasuttam nitthitam atthamam. ------------ @Footnote: 1 Ma. Yu. pucchanti . 2 Ma. suppatividita . 3 Yu. dakkhintiti @dissati. sabbattha idisameva.


             The Pali Tipitaka in Roman Character Volume 13 page 87-93. https://84000.org/tipitaka/read/roman_read.php?B=13&A=1783&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=1783&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=91&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]