ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                       Apaṇṇakasuttaṃ
     [103]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā  bhikkhusaṅghena  saddhiṃ  yena  sālā  nāma  kosalānaṃ  brāhmaṇagāmo
tadavasari   .   assosuṃ  kho  sāleyyakā  brāhmaṇagahapatikā  samaṇo  khalu
bho  gotamo  sakyaputto  sakyakulā  pabbajito  kosalesu  cārikañcaramāno
mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto.
     {103.1}  Taṃ  kho  pana  bhavantaṃ  gotamaṃ  evaṃkalyāṇo  kittisaddo
abbhuggato   itipi  so  bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno
sugato   lokavidū  anuttaro  purisadammasārathi  satthā  devamanussānaṃ  buddho
bhagavā  1-  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  sabrahmakaṃ sassamaṇabrāhmaṇiṃ
pajaṃ  sadevamanussaṃ  sayaṃ  abhiññā  sacchikatvā  pavedeti  so  dhammaṃ deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ  pakāseti  sādhu  kho  pana  tathārūpānaṃ
arahataṃ dassanaṃ hotīti.
     {103.2}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ    sārāṇīyaṃ    vītisāretvā    ekamantaṃ    nisīdiṃsu    appekacce
yena      bhagavā      tenañjalimpaṇāmetvā      ekamantaṃ     nisīdiṃsu
@Footnote: 1 Ma. bhagavāti.
Appekacce   bhagavato  santike  nāmagottaṃ  sāvetvā  ekamantaṃ  nisīdiṃsu
appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.
     [104]   Ekamantaṃ   nisinne  kho  sāleyyake  brāhmaṇagahapatike
bhagavā   etadavoca   atthi   pana  vo  gahapatayo  koci  manāpo  satthā
yasmiṃ   vo   ākāravatī  saddhā  paṭiladdhāti  .  natthi  kho  no  bhante
koci   manāpo   satthā   yasmiṃ  no  ākāravatī  saddhā  paṭiladdhāti .
Manāpaṃ   vo   gahapatayo   satthāraṃ   alabhantehi   ayaṃ  apaṇṇako  dhammo
samādāya    vattitabbo    apaṇṇako   hi   gahapatayo   dhammo   samatto
samādinno   so   vo   bhavissati   dīgharattaṃ   hitāya  sukhāya  .  katamo
ca gahapatayo apaṇṇako dhammo 1-.
     [105]   Santi   gahapatayo   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   natthi   dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi  sukaṭadukkaṭānaṃ
kammānaṃ   phalaṃ   vipāko   natthi  ayaṃ  loko  natthi  paro  loko  natthi
mātā    natthi    pitā   natthi   sattā   opapātikā   natthi   loke
samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā    ye    imañca   lokaṃ
parañca    lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   tesaññeva
kho      gahapatayo      samaṇabrāhmaṇānaṃ     eke     samaṇabrāhmaṇā
ujuvipaccanīkavādā    te    evamāhaṃsu    atthi    dinnaṃ   atthi   yiṭṭhaṃ
atthi    hutaṃ    atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko   atthi
ayaṃ   loko   atthi   paro   loko   atthi  mātā  atthi  pitā  atthi
@Footnote: 1 Ma. samādāYu...hitāya sukhāya.
Sattā    opapātikā    atthi    loke    samaṇabrāhmaṇā   sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā    pavedentīti    .   taṃ   kiṃ   maññatha   gahapatayo   nanume
samaṇabrāhmaṇā      aññamaññaṃ      1-      ujuvipaccanīkavādāti    .
Evaṃ bhante.
     [106]   Tatra   gahapatayo  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   natthi   dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   .pe.   ye
imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā  sacchikatvā  pavedentīti
tesametaṃ  pāṭikaṅkhaṃ  yamidaṃ   2-  kāyasucaritaṃ  vacīsucaritaṃ  manosucaritaṃ  ime
tayo   kusale   dhamme   abhinibbajjetvā  yamidaṃ  kāyaduccaritaṃ  vacīduccaritaṃ
manoduccaritaṃ   ime   tayo   akusale   dhamme  samādāya  vattissanti  taṃ
kissa   hetu   na   hi  te  bhonto  samaṇabrāhmaṇā  passanti  akusalānaṃ
dhammānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   kusalānaṃ   dhammānaṃ  nekkhamme
ānisaṃsaṃ vodānapakkhaṃ.
     {106.1}  Santaṃyeva  kho  pana  paraṃ  lokaṃ  natthi  paro lokotissa
diṭṭhi  hoti  sāssa  hoti  micchādiṭṭhi  .  santaṃyeva  kho  pana  paraṃ lokaṃ
natthi   paro   lokoti   saṅkappeti   svāssa  hoti  micchāsaṅkappo .
Santaṃyeva  kho  pana  paraṃ  lokaṃ  natthi  paro  lokoti  vācaṃ bhāsati sāssa
hoti   micchāvācā   .   santaṃyeva   kho  pana  paraṃ  lokaṃ  natthi  paro
lokoti   āha   ye   te   arahanto  paralokaviduno  tesamayaṃ  paccanīkaṃ
karoti   .   santaṃyeva   kho   pana   paraṃ   lokaṃ  natthi  paro  lokoti
@Footnote: 1 Ma. Yu. aññamaññasusa .   2 Ma. yadidaṃ. sabbatthāpi īdisameva.
Paraṃ   saññapeti  1-  sāssa  hoti  asaddhammasaññatti  2-  tāya  ca  pana
asaddhammasaññattiyā 3- attānukkaṃseti paraṃ vambheti.
     {106.2}  Iti  pubbeva  kho  panassa  susīlyaṃ  pahīnaṃ  hoti dussīlyaṃ
paccupaṭṭhitaṃ   ayañca   micchādiṭṭhi   micchāsaṅkappo   micchāvācā  ariyānaṃ
paccanīkatā   asaddhammasaññatti  attukkaṃsanā  paravambhanā  .  evaṃsime  4-
aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
     [107]    Tatra   gahapatayo   viññū   puriso   iti   paṭisañcikkhati
sace   kho   natthi   paro   loko  evamayaṃ  bhavaṃ  purisapuggalo  kāyassa
bhedā   parammaraṇā  5-  sotthimattānaṃ  karissati  sace  kho  atthi  paro
loko    evamayaṃ    bhavaṃ   purisapuggalo   kāyassa   bhedā   parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjissati  .  kāmaṃ  kho  pana  māhu
paro    loko   hotu   nesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ
atha   ca   panāyaṃ   bhavaṃ  purisapuggalo  diṭṭheva  dhamme  viññūnaṃ  gārayho
dussīlo purisapuggalo micchādiṭṭhī natthikavādoti.
     {107.1}  Sace  kho  attheva  paro  loko  evaṃ  imassa bhoto
purisapuggalassa    ubhayattha    kaliggāho   6-   yañca   diṭṭheva   dhamme
viññūnaṃ   gārayho   yañca   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ    nirayaṃ    upapajjissati   .   evamassāyaṃ   apaṇṇako   dhammo
dussamatto samādinno 7- ekaṃsaṃ pharitvā tiṭṭhati riñcati kusalaṭṭhānaṃ. 8-
@Footnote: 1 Ma. Yu. saññāpeti. sabbatthāpi īdisameva .   2 Po. ...paññatti .   3 Po. ...
@paññattiyā .   4 Ma. evamassime .   5 Ma. Yu. parammaraṇāti natthi .   6 Ma. Yu.
@kaliggaho .   7 Po. dussamādinno .   8 Ma. Yu. kusalaṃ ṭhānaṃ.
     [108]   Tatra   gahapatayo  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino    atthi    dinnaṃ    .pe.   ye   imañca   lokaṃ   parañca
lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   tesametaṃ   pāṭikaṅkhaṃ
yamidaṃ   kāyaduccaritaṃ   vacīduccaritaṃ   manoduccaritaṃ   ime   tayo   akusale
dhamme    abhinibbajjetvā    yamidaṃ   kāyasucaritaṃ   vacīsucaritaṃ   manosucaritaṃ
ime   tayo   kusale   dhamme   samādāya   vattissanti  taṃ  kissa  hetu
passanti    hi    te    bhonto   samaṇabrāhmaṇā   akusalānaṃ   dhammānaṃ
ādīnavaṃ   okāraṃ   saṅkilesaṃ   kusalānaṃ   dhammānaṃ   nekkhamme  ānisaṃsaṃ
vodānapakkhaṃ.
     {108.1}  Santaṃyeva  kho  pana  paraṃ  lokaṃ  atthi  paro lokotissa
diṭṭhi  hoti  sāssa  hoti  sammādiṭṭhi  .  santaṃyeva  kho  pana  paraṃ lokaṃ
atthi   paro   lokoti   saṅkappeti   svāssa  hoti  sammāsaṅkappo .
Santaṃyeva  kho  pana  paraṃ  lokaṃ  atthi  paro  lokoti  vācaṃ bhāsati sāssa
hoti  sammāvācā  .  santaṃyeva  kho  pana  paraṃ  lokaṃ atthi paro lokoti
āha ye te arahanto paralokaviduno tesamayaṃ na paccanīkaṃ karoti.
     {108.2} Santaṃyeva kho pana paraṃ lokaṃ atthi paro lokoti paraṃ saññapeti
sāssa    hoti    saddhammasaññatti   tāya   ca   pana   saddhammasaññattiyā
nevattānukkaṃseti   na   paraṃ   vambheti   .   iti  pubbeva  kho  panassa
dussīlyaṃ    pahīnaṃ    hoti    susīlyaṃ    paccupaṭṭhitaṃ   ayañca   sammādiṭṭhi
sammāsaṅkappo    sammāvācā   ariyānaṃ   appaccanīkatā   saddhammasaññatti
Anattukkaṃsanā  1-  aparavambhanā  .  evaṃsime  2-  aneke kusalā dhammā
sambhavanti sammādiṭṭhipaccayā.
     [109]    Tatra   gahapatayo   viññū   puriso   iti   paṭisañcikkhati
sace   kho   atthi   paro   loko  evamayaṃ  bhavaṃ  purisapuggalo  kāyassa
bhedā   parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjissati  .  kāmaṃ  kho
pana    māhu    paro   loko   hotu   nesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ
saccaṃ   vacanaṃ   atha   ca   panāyaṃ   bhavaṃ   purisapuggalo   diṭṭheva  dhamme
viññūnaṃ   pāsaṃso   sīlavā   purisapuggalo   sammādiṭṭhī   atthikavādoti .
Sace   kho   attheva  paro  loko  evaṃ  imassa  bhoto  purisapuggalassa
ubhayattha   kaṭaggāho   3-   yañca   diṭṭheva   dhamme   viññūnaṃ  pāsaṃso
yañca   kāyassa   bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ  upapajjissati .
Evamassāyaṃ    apaṇṇako    dhammo    susamatto    samādinno    ubhayaṃsaṃ
pharitvā tiṭṭhati riñcati akusalaṭṭhānaṃ 4-.
     [110]   Santi   gahapatayo   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino  karato  kārayato  chindato  chedāpayato pacato 5- pacāpayato
socato   socāpayato   kilamato  kilamāpayato  6-  phandato  phandāpayato
pāṇamatipātāpayato   7-   adinnaṃ   ādiyato   sandhiṃ   chindato  nillopaṃ
harato   ekāgārikaṃ   karoto   paripanthe   tiṭṭhato   paradāraṃ  gacchato
@Footnote: 1 Ma. anattukkaṃsanāparavambhanā .   2 Ma. evamassime .   3 Ma. Yu. kaṭaggaho.
@4 Ma. Yu. akusalaṃ ṭhānanti dissati .   5 Yu. Ma. pācayato .   6 Sī. Yu. socayato
@kilamayatoti pāṭhā  dissanti .   7 Sī. Yu. pāṇamatimāpayato.
Musā   bhaṇato   karoto  na  karīyati  pāpaṃ  khurapariyantena  cepi  cakkena
yo    imissā   paṭhaviyā   pāṇe   ekamaṃsakhalaṃ   ekamaṃsapuñjaṃ   kareyya
natthi    tatonidānaṃ   pāpaṃ   natthi   pāpassa   āgamo   dakkhiṇaṃ   cepi
gaṅgāya   tīraṃ   gaccheyya   hananto  ghātento  chindanto  chedāpento
pacanto    pācento    natthi    tatonidānaṃ    pāpaṃ   natthi   pāpassa
āgamo   uttaraṃ   cepi   gaṅgāya   tīraṃ  gaccheyya  dadanto  dāpento
yajanto   yajāpento   1-   natthi   tatonidānaṃ   puññaṃ  natthi  puññassa
āgamo    dānena    damena    saññamena   saccavajjena   natthi   puññaṃ
natthi puññassa āgamoti.
     {110.1}   Tesaṃyeva   kho   gahapatayo   samaṇabrāhmaṇānaṃ  eke
samaṇabrāhmaṇā   ujuvipaccanīkavādā   te   evamāhaṃsu   karato  kārayato
chindato   chedāpayato  pacato  pacāpayato  socato  socāpayato  kilamato
kilamāpayato     phandato    phandāpayato    pāṇamatipātāpayato    adinnaṃ
ādiyato  sandhiṃ  chindato  nillopaṃ  harato  ekāgārikaṃ  karoto paripanthe
tiṭṭhato  paradāraṃ  gacchato  musā  bhaṇato karoto karīyati pāpaṃ khurapariyantena
cepi  cakkena  yo  imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya
atthi    tatonidānaṃ   pāpaṃ   atthi   pāpassa   āgamo   dakkhiṇaṃ   cepi
gaṅgāya   tīraṃ   gaccheyya   hananto  ghātento  chindanto  chedāpento
pacanto    pācento    atthi    tatonidānaṃ    pāpaṃ   atthi   pāpassa
āgamo   uttaraṃ   cepi   gaṅgāya   tīraṃ  gaccheyya  dadanto  dāpento
@Footnote: 1 Yu. yājento.
Yajanto    yajāpento    atthi    tatonidānaṃ   puññaṃ   atthi   puññassa
āgamo   dānena   damena   saññamena   saccavajjena   1-  atthi  puññaṃ
atthi   puññassa   āgamoti   .   taṃ   kiṃ   maññatha   gahapatayo   nanume
samaṇabrāhmaṇā     aññamaññassa     ujuvipaccanīkavādāti     .     evaṃ
bhante.
     [111]   Tatra   gahapatayo  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   karato  kārayato  chindato  chedāpayato  pacato  pacāpayato
socato    socāpayato   kilamato   kilamāpayato   phandato   phandāpayato
pāṇamatipātāpayato    adinnaṃ    ādiyato    sandhiṃ    chindato   nillopaṃ
harato   ekāgārikaṃ   karoto   paripanthe   tiṭṭhato   paradāraṃ  gacchato
musā   bhaṇato   karoto  na  karīyati  pāpaṃ  khurapariyantena  cepi  cakkena
yo    imissā   paṭhaviyā   pāṇe   ekamaṃsakhalaṃ   ekamaṃsapuñjaṃ   kareyya
natthi    tatonidānaṃ   pāpaṃ   natthi   pāpassa   āgamo   dakkhiṇaṃ   cepi
gaṅgāya   tīraṃ   gaccheyya   hananto  ghātento  .pe.  dānena  damena
saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti.
     {111.1}   Tesametaṃ   pāṭikaṅkhaṃ   yamidaṃ   kāyasucaritaṃ   vacīsucaritaṃ
manosucaritaṃ   ime   tayo   kusale   dhamme  abhinibbajjetvā  2-  yamidaṃ
kāyaduccaritaṃ  vacīduccaritaṃ  manoduccaritaṃ  ime  tayo akusale dhamme samādāya
vattissanti  taṃ  kissa  hetu  na  hi  te  bhonto  samaṇabrāhmaṇā passanti
akusalānaṃ   dhammānaṃ   ādīnavaṃ   okāraṃ   saṅkilesaṃ   kusalānaṃ   dhammānaṃ
@Footnote: 1 Ma. saccavācena .  2 Ma. abhinibbijjitvā.
Nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ  .  santaṃyeva  kho  pana  kiriyaṃ  natthi
kiriyātissa   diṭṭhi   hoti   sāssa  hoti  micchādiṭṭhi  .  santaṃyeva  kho
pana  kiriyaṃ  natthi  kiriyāti  saṅkappeti  svāssa  hoti  micchāsaṅkappo .
Santaṃyeva   kho   pana  kiriyaṃ  natthi  kiriyāti  vācaṃ  bhāsati  sāssa  hoti
micchāvācā  .  santaṃyeva  kho  pana  kiriyaṃ  natthi  kiriyāti  āha ye te
arahanto   kiriyavādā  tesamayaṃ  paccanīkaṃ  karoti  .  santaṃyeva  kho  pana
kiriyaṃ   natthi   kiriyāti   paraṃ   saññapeti  sāssa  hoti  asaddhammasaññatti
tāya ca pana asaddhammasaññattiyā attānukkaṃseti paraṃ vambheti.
     {111.2}  Iti  pubbeva  kho  panassa  susīlyaṃ  pahīnaṃ  hoti dussīlyaṃ
paccupaṭṭhitaṃ   ayañca   micchādiṭṭhi   micchāsaṅkappo   micchāvācā  ariyānaṃ
paccanīkatā    asaddhammasaññatti    attukkaṃsanā    1-    paravambhanā  .
Evaṃsime 2- aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
     [112]    Tatra   gahapatayo   viññū   puriso   iti   paṭisañcikkhati
sace   kho   natthi   kiriyā  evamayaṃ  bhavaṃ  purisapuggalo  kāyassa  bhedā
parammaraṇā   3-   sotthimattānaṃ  karissati  .  sace  kho   atthi  kiriyā
evamayaṃ   bhavaṃ   purisapuggalo  kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjissati   .  kāmaṃ  kho  pana  māhu  kiriyā  hotu
nesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   atha   ca   panāyaṃ  bhavaṃ
purisapuggalo   diṭṭheva   dhamme   viññūnaṃ  gārayho  dussīlo  purisapuggalo
@Footnote: 1 Ma. attukkaṃsanaparavambhanaṃ .   2 Ma. evassime .  3 Ma. Yu. parammaraṇāti natthi.
Puggalo   micchādiṭṭhī   akiriyavādoti   .   sace   kho  attheva  kiriyā
evaṃ    imassa    bhoto   purisapuggalassa   ubhayattha   kaliggāho   yañca
diṭṭheva   dhamme   viññūnaṃ   gārayho  yañca  kāyassa  bhedā  parammaraṇā
apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjissatīti   1-  .  evamassāyaṃ
apaṇṇako   dhammo   dussamatto   samādinno   ekaṃsaṃ   pharitvā   tiṭṭhati
riñcati kusalaṭṭhānaṃ.
     [113]   Tatra   gahapatayo  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   karato  kārayato  chindato  chedāpayato  pacato  pacāpayato
socato    socāpayato   kilamato   kilamāpayato   phandato   phandāpayato
pāṇamatipātāpayato    adinnaṃ    ādiyato    sandhiṃ    chindato   nillopaṃ
harato   ekāgārikaṃ   karoto   paripanthe   tiṭṭhato   paradāraṃ  gacchato
musā   bhaṇato   karato  karīyati  pāpaṃ  khurapariyantena  cepi  cakkena  yo
imissā   paṭhaviyā   pāṇe   ekamaṃsakhalaṃ   ekamaṃsapuñjaṃ   kareyya   atthi
tatonidānaṃ    pāpaṃ   atthi   pāpassa   āgamo   dakkhiṇañcepi   gaṅgāya
tīraṃ   gaccheyya   hananto   ghātento  chindanto  chedāpento  pacanto
pācento    atthi    tatonidānaṃ    pāpaṃ    atthi   pāpassa   āgamo
uttarañcepi   gaṅgāya   tīraṃ   gaccheyya   dadanto   dāpento  yajanto
yajāpento    atthi    tatonidānaṃ    puññaṃ   atthi   puññassa   āgamo
dānena   damena   saññamena   saccavajjena   atthi   puññaṃ  [1]-  atthi
puññassa āgamoti.
     {113.1}     Tesametaṃ     pāṭikaṅkhaṃ     yamidaṃ     kāyaduccaritaṃ
@Footnote: 1 Po. etthantare "atthi tato nidānaṃ puññanti ime pāṭhā dissanti.
Vacīduccaritaṃ   manoduccaritaṃ   ime  tayo  akusale  dhamme  abhinibbajjetvā
yamidaṃ   kāyasucaritaṃ   vacīsucaritaṃ   manosucaritaṃ   ime  tayo  kusale  dhamme
samādāya  vattissantīti  1-  taṃ  kissa  hetu  passanti  hi te 2- bhonto
samaṇabrāhmaṇā    akusalānaṃ    dhammānaṃ    ādīnavaṃ   okāraṃ   saṅkilesaṃ
kusalānaṃ   dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ   .   santaṃyeva
kho    pana   kiriyaṃ   atthi   kiriyātissa   diṭṭhi   hoti   sāssa   hoti
sammādiṭṭhi   .   santaṃyeva   kho  pana  kiriyaṃ  atthi  kiriyāti  saṅkappeti
svāssa   hoti   sammāsaṅkappo   .   santaṃyeva  kho  pana  kiriyaṃ  atthi
kiriyāti   vācaṃ   bhāsati   sāssa   hoti   sammāvācā   .   santaṃyeva
kho   pana   kiriyaṃ  atthi  kiriyāti  āha  ye  te  arahanto  kiriyavādā
tesamayaṃ   na   paccanīkaṃ   karoti   .   santaṃyeva  kho  pana  kiriyaṃ  atthi
kiriyāti    paraṃ    saññapeti    sāssa    hoti   saddhammasaññatti   tāya
ca pana saddhammasaññattiyā nevattānukkaṃseti na paraṃ vambheti.
     {113.2}  Iti  pubbeva  kho  panassa  dussīlyaṃ  pahīnaṃ  hoti sulīlyaṃ
paccupaṭṭhitaṃ   ayañca   sammādiṭṭhi   sammāsaṅkappo   sammāvācā  ariyānaṃ
appaccanīkatā     saddhammasaññatti     anattukkaṃsanā    aparavambhanā   .
Evaṃsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
     [114]    Tatra   gahapatayo   viññū   puriso   iti   paṭisañcikkhati
sace   kho   atthi   kiriyā  evamayaṃ  bhavaṃ  purisapuggalo  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjissati   .   kāmaṃ   kho  pana
@Footnote: 1 Ma. Yu. itisaddo natthi .    2 Ma. teti natthi.
Māhu    kiriyā   hotu   nesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ
atha   ca   panāyaṃ   bhavaṃ   purisapuggalo  diṭṭheva  dhamme  viññūnaṃ  pāsaṃso
sīlavā   purisapuggalo   sammādiṭṭhī   kiriyavādoti  .  sace  kho  attheva
kiriyā    evaṃ   imassa   bhoto   purisapuggalassa   ubhayattha   kaṭaggāho
yañca    diṭṭheva   dhamme   viññūnaṃ   pāsaṃso   yañca   kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ    upapajjissati   .   evamassāyaṃ
apaṇṇako    dhammo    susamatto    samādinno   1-   ubhayaṃsaṃ   pharitvā
tiṭṭhati riñcati akusalaṭṭhānaṃ.
     [115]   Santi   gahapatayo   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino    natthi    hetu   natthi   paccayo   sattānaṃ   saṅkilesāya
ahetū   appaccayā   sattā   saṅkilissanti   natthi  hetu  natthi  paccayo
sattānaṃ    visuddhiyā    ahetū   appaccayā   sattā   visujjhanti   natthi
balaṃ   natthi   viriyaṃ   natthi   purisathāmo   natthi   purisaparakkamo   sabbe
sattā   sabbe   pāṇā   sabbe   bhūtā   sabbe  jīvā  avasā  abalā
aviriyā     niyatisaṅgatibhāvapariṇatā    2-    chasvevābhijātīsu    sukhadukkhaṃ
paṭisaṃvedentīti    tesaṃyeva   kho   gahapatayo   samaṇabrāhmaṇānaṃ   eke
samaṇabrāhmaṇā    ujuvipaccanīkavādā    te    evamāhaṃsu   atthi   hetu
atthi    paccayo   sattānaṃ   saṅkilesāya   sahetū   sappaccayā   sattā
saṅkilissanti    atthi    hetu    atthi    paccayo   sattānaṃ   visuddhiyā
sahetū    sappaccayā    sattā   visujjhanti   atthi   balaṃ   atthi   viriyaṃ
@Footnote: 1 Po. susamādinno .    2 Ma. ... sabhāvapariṇatā.
Atthi   purisathāmo   atthi   purisaparakkamo   1-   sabbe  sattā  sabbe
pāṇā   sabbe   bhūtā   sabbe   jīvā   savasā   2-  sabalā  saviriyā
niyatisaṅgatibhāvapariṇatā    chasvevābhijātīsu   sukhadukkhaṃ   paṭisaṃvedentīti  .
Taṃ   kiṃ   maññatha   gahapatayo   nanume   samaṇabrāhmaṇā   aññamaññaṃ   3-
ujuvipaccanīkavādāti. Evaṃ bhante.
     [116]   Tatra   gahapatayo  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino    natthi    hetu   natthi   paccayo   sattānaṃ   saṅkilesāya
ahetū    appaccayā    sattā    saṅkilissanti    natthi    hetu   natthi
paccayo   sattānaṃ   visuddhiyā   ahetū   appaccayā   sattā   visujjhanti
natthi    balaṃ   natthi   viriyaṃ   natthi   purisathāmo   natthi   purisaparakkamo
sabbe   sattā   sabbe   pāṇā   sabbe   bhūtā  sabbe  jīvā  avasā
abalā    aviriyā    niyatisaṅgatibhāvapariṇatā    chasvevābhijātīsu   sukhadukkhaṃ
paṭisaṃvedentīti    tesametaṃ    pāṭikaṅkhaṃ   yamidaṃ   kāyasucaritaṃ   vacīsucaritaṃ
manosucaritaṃ    ime    tayo   kusale   dhamme   abhinibbajjetvā   yamidaṃ
kāyaduccaritaṃ   vacīduccaritaṃ   manoduccaritaṃ   ime   tayo   akusale  dhamme
samādāya    vattissanti    taṃ   kissa   hetu   na   hi   te   bhonto
samaṇabrāhmaṇā    passanti    akusalānaṃ    dhammānaṃ    ādīnavaṃ   okāraṃ
saṅkilesaṃ   kusalānaṃ   dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ  .
Santaṃyeva   kho   pana   hetuṃ   natthi   hetūtissa   diṭṭhi   hoti  sāssa
hoti   micchādiṭṭhi   .   santaṃyeva   kho   pana   hetuṃ   natthi   hetūti
@Footnote: 1 Yu. etthantare nakāro atthi. potthakepi īdisoyeva. 2 Yu. avasā abalā
@aviriyā. potthakepi īdisoyeva .    3 Ma. Yu. aññamaññassa.
Saṅkappeti   svāssa   hoti   micchāsaṅkappo   .   santaṃyeva  kho  pana
hetuṃ   natthi   hetūti   vācaṃ   bhāsati   sāssa   hoti  micchāvācā .
Santaṃyeva   kho   pana   hetuṃ   natthi  hetūti  āha  ye  te  arahanto
hetuvādā   tesamayaṃ   paccanīkaṃ   karoti   .  santaṃyeva  kho  pana  hetuṃ
natthi    hetūti    paraṃ    saññapeti    sāssa   hoti   asaddhammasaññatti
tāya ca pana asaddhammasaññattiyā attānukkaṃseti paraṃ vambheti.
     {116.1} Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti dussīlyaṃ paccupaṭṭhitaṃ
ayañca   micchādiṭṭhi   micchāsaṅkappo   micchāvācā   ariyānaṃ  paccanīkatā
asaddhammasaññatti   attānukkaṃsanā   paravambhanā   .   evaṃsime   aneke
pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā.
     [117]    Tatra   gahapatayo   viññū   puriso   iti   paṭisañcikkhati
sace   kho   natthi   hetu   evamayaṃ  bhavaṃ  purisapuggalo  kāyassa  bhedā
parammaraṇā   1-   sotthimattānaṃ   karissati   .  sace  kho  atthi  hetu
evamayaṃ    bhavaṃ    purisapuggalo   kāyassa   bhedā   parammaraṇā   apāyaṃ
duggatiṃ   vinipātaṃ   nirayaṃ   upapajjissati  .  kāmaṃ  kho  pana  māhu  hetu
hotu   nesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   atha  ca  panāyaṃ
bhavaṃ    purisapuggalo    diṭṭheva    dhamme   viññūnaṃ   gārayho   dussīlo
purisapuggalo    micchādiṭṭhī   ahetukavādoti   .   sace   kho   attheva
hetu    evaṃ    imassa   bhoto   purisapuggalassa   ubhayattha   kaliggāho
yañca   diṭṭheva   dhamme   viññūnaṃ   gārayho   yañca   kāyassa   bhedā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjissati  .  evamassāyaṃ
apaṇṇako   dhammo   dussamatto   samādinno   ekaṃsaṃ   pharitvā   tiṭṭhati
riñcati kusalaṭṭhānaṃ.
     [118]   Tatra   gahapatayo  ye  te  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino    atthi    hetu   atthi   paccayo   sattānaṃ   saṅkilesāya
sahetū   sappaccayā   sattā   saṅkilissanti   atthi  hetu  atthi  paccayo
sattānaṃ    visuddhiyā    sahetū   sappaccayā   sattā   visujjhanti   atthi
balaṃ   atthi   viriyaṃ   atthi   purisathāmo   atthi   purisaparakkamo   sabbe
sattā   sabbe   pāṇā   sabbe   bhūtā   sabbe  jīvā  savasā  sabalā
saviriyā       niyatisaṅgatibhāvapariṇatā      chasvevābhijātīsu      sukhadukkhaṃ
paṭisaṃvedentīti   tesametaṃ   pāṭikaṅkhaṃ   yamidaṃ   kāyaduccaritaṃ   vacīduccaritaṃ
manoduccaritaṃ   ime   tayo   akusale   dhamme   abhinibbajjetvā   yamidaṃ
kāyasucaritaṃ   vacīsucaritaṃ  manosucaritaṃ  ime  tayo  kusale  dhamme  samādāya
vattissanti   taṃ   kissa  hetu  passanti  hi  te  bhonto  samaṇabrāhmaṇā
akusalānaṃ     dhammānaṃ     ādīnavaṃ     okāraṃ    saṅkilesaṃ    kusalānaṃ
dhammānaṃ   nekkhamme   ānisaṃsaṃ   vodānapakkhaṃ   .   santaṃyeva  kho  pana
hetuṃ   atthi   hetūtissa   diṭṭhi   hoti   sāssa   hoti  sammādiṭṭhi .
Santaṃyeva    kho    pana   hetuṃ   atthi   hetūti   saṅkappeti   svāssa
hoti   sammāsaṅkappo   .   santaṃyeva   kho   pana  hetuṃ  atthi  hetūti
vācaṃ   bhāsati   sāssa   hoti   sammāvācā    .  santaṃyeva  kho  pana
Hetuṃ   atthi   hetūti   āha   ye  te  arahanto  hetuvādā  tesamayaṃ
na   paccanīkaṃ   karoti   .   santaṃyeva   kho   pana  hetuṃ  atthi  hetūti
paraṃ     saññapeti     sāssa    hoti    saddhammasaññatti    tāya    ca
pana saddhammasaññattiyā nevattānukkaṃseti na paraṃ vambheti.
     {118.1}  Iti  pubbeva  kho  panassa  dussīlyaṃ  pahīnaṃ  hoti susīlyaṃ
paccupaṭṭhitaṃ   ayañca   sammādiṭṭhi   sammāsaṅkappo   sammāvācā  ariyānaṃ
appaccanīkatā     saddhammasaññatti     anattukkaṃsanā    aparavambhanā   .
Evaṃsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā.
     [119]    Tatra   gahapatayo   viññū   puriso   iti   paṭisañcikkhati
sace   kho   atthi   hetu   evamayaṃ  bhavaṃ  purisapuggalo  kāyassa  bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapajjissati   .   kāmaṃ   kho  pana
māhu    hetu    hotu   nesaṃ   bhavataṃ   samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ
atha   ca   panāyaṃ   bhavaṃ   purisapuggalo  diṭṭheva  dhamme  viññūnaṃ  pāsaṃso
sīlavā   purisapuggalo   sammādiṭṭhī   hetuvādoti  .  sace  kho  attheva
hetu    evaṃ    imassa   bhoto   purisapuggalassa   ubhayattha   kaṭaggāho
yañca    diṭṭheva   dhamme   viññūnaṃ   pāsaṃso   yañca   kāyassa   bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ    upapajjissati   .   evamassāyaṃ
apaṇṇako    dhammo   susamatto   samādinno   ubhayaṃsaṃ   pharitvā   tiṭṭhati
riñcati akusalaṭṭhānaṃ.
     [120]   Santi   gahapatayo   eke   samaṇabrāhmaṇā  evaṃvādino
Evaṃdiṭṭhino   natthi   sabbaso   āruppāti   tesaṃyeva   kho   gahapatayo
samaṇabrāhmaṇānaṃ    eke    samaṇabrāhmaṇā    ujuvipaccanīkavādā    te
evamāhaṃsu   atthi   sabbaso   āruppāti   .  taṃ  kiṃ  maññatha  gahapatayo
nanume    samaṇabrāhmaṇā   aññamaññassa   ujuvipaccanīkavādāti   .   evaṃ
bhante.
     {120.1}   Tatra  gahapatayo  viññū  puriso  iti  paṭisañcikkhati  ye
kho   te   bhonto   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  natthi
sabbaso  āruppāti  idaṃ  me  adiṭṭhaṃ  yepi  te  bhonto samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino   atthi  sabbaso  āruppāti  idaṃ  me  aviditaṃ
ahañceva  kho  pana  ajānanto 1- apassanto ekaṃsena ādāya vohareyyaṃ
idameva  saccaṃ  moghamaññanti  na  me  taṃ  assa paṭirūpaṃ ye kho te bhonto
samaṇabrāhmaṇā   evaṃvādino    evaṃdiṭṭhino   natthi  sabbaso  āruppāti
sace  kho  tesaṃ  bhavataṃ   samaṇabrāhmaṇānaṃ  saccaṃ  vacanaṃ  ṭhānametaṃ  vijjati
ye  te  devā  rūpino  manomayā  apaṇṇakaṃ  me  2- tatrūpapatti bhavissati
ye  pana te  bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi sabbaso
āruppāti  sace  tesaṃ  bhavataṃ  samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānametaṃ vijjati
ye  te  devā  arūpino  saññāmayā  apaṇṇakaṃ me 3- tatrūpapatti bhavissati
dissante  kho  pana  rūpādhikaraṇaṃ  4-  daṇḍādānasatthādānakalahaviggahavivāda-
tuvaṃtuvaṃpesuñña 5- 6- musāvādā natthi kho panetaṃ sabbaso āruppeti. So
@Footnote: 1 Po. ajānaṃ ajānanto ajānaṃ apassanto .   2-3 Po. apaṇṇakametaṃ .   4 Ma.
@rūpakāraṇā .  5 Ma. ... satthādānaṃ .  6 Ma. vivādātuvaṃtuvaṃ.
Iti paṭisaṅkhāya rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
     [121]   Santi   gahapatayo   eke   samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   natthi   sabbaso  bhavanirodhoti  .  tesaṃyeva  kho  gahapatayo
samaṇabrāhmaṇānaṃ    eke    samaṇabrāhmaṇā    ujuvipaccanīkavādā    te
evamāhaṃsu   atthi   sabbaso   bhavanirodhoti  .  taṃ  kiṃ  maññatha  gahapatayo
nanume     samaṇabrāhmaṇā     aññamaññassa     ujuvipaccanīkavādāti   .
Evaṃ bhante.
     {121.1}  Tatra  gahapatayo  viññū  puriso  iti paṭisañcikkhati ye 1-
kho   te   bhonto   samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino  natthi
sabbaso  bhavanirodhoti  idaṃ  me  adiṭṭhaṃ  yepi  te bhonto samaṇabrāhmaṇā
evaṃvādino   evaṃdiṭṭhino  atthi  sabbaso  bhavanirodhoti  idaṃ  me  aviditaṃ
ahañceva  kho  pana  ajānanto  apassanto  ekaṃsena  ādāya vohareyyaṃ
idameva   saccaṃ   moghamaññanti  na  me  taṃ  assa  paṭirūpaṃ  ye  kho  te
bhonto    samaṇabrāhmaṇā   evaṃvādino   evaṃdiṭṭhino   natthi   sabbaso
bhavanirodhoti   sace  tesaṃ  bhavataṃ  samaṇabrāhmaṇānaṃ  saccaṃ  vacanaṃ  ṭhānametaṃ
vijjati   ye  te  devā  arūpino  saññāmayā  apaṇṇakaṃ  me  tatrūpapatti
bhavissati    ye    pana    te   bhonto   samaṇabrāhmaṇā   evaṃvādino
evaṃdiṭṭhino    atthi    sabbaso    bhavanirodhoti    sace   tesaṃ   bhavataṃ
samaṇabrāhmaṇānaṃ   saccaṃ   vacanaṃ   ṭhānametaṃ   vijjati  yaṃ  diṭṭheva  dhamme
@Footnote: 1 Ma. ye ca kho te.
Parinibbāyissāmi  .  ye  kho  te  bhonto  samaṇabrāhmaṇā  evaṃvādino
evaṃdiṭṭhino   natthi   sabbaso   bhavanirodhoti   tesamayaṃ   diṭṭhi  sarāgāya
santike    saṃyogāya    santike   abhinandanāya   santike   ajjhosānāya
santike   upādānāya   santike  ye  pana  te  bhonto  samaṇabrāhmaṇā
evaṃvādino    evaṃdiṭṭhino    atthi    sabbaso   bhavanirodhoti   tesamayaṃ
diṭṭhi   asārāgāya   1-   santike   asaṃyogāya  santike  anabhinandanāya
santike   anajjhosānāya   santike   anupādānāya   santiketi   .  so
iti   paṭisaṅkhāya   bhavānaṃyeva   nibbidāya  virāgāya  nirodhāya  paṭipanno
hoti.
     [122]   Cattārome   gahapatayo   puggalā   santo  saṃvijjamānā
lokasmiṃ    katame    cattāro    idha   gahapatayo   ekacco   puggalo
attantapo     hoti    attaparitāpanānuyogamanuyutto    idha    gahapatayo
ekacco    puggalo    parantapo    hoti    paraparitāpanānuyogamanuyutto
idha  gahapatayo  ekacco  puggalo  attantapo  ca  hoti attaparitāpanānu-
yogamanuyutto     parantapo    ca    paraparitāpanānuyogamanuyutto    idha
gahapatayo  ekacco  puggalo  nevattantapo  ca  hoti  nāttaparitāpanānu-
yogamanuyutto    na   parantapo   na   paraparitāpanānuyogamanuyutto   so
anattantapo    aparantapo    diṭṭheva    dhamme    nicchāto    nibbuto
sitibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     [123]        Katamo       ca       gahapatayo       puggalo
attantapo attaparitāpanānuyogamayutto.
@Footnote: 1 Ma. asarāgāya.
Idha    gahapatayo   ekacco   puggalo   acelako   hoti   muttācāro
hatthāvalekhano   .   yathā   kandarakasuttaṃ   tathā   vitthāro   .   iti
evarūpaṃ     anekavihitaṃ     kāyassa     ātāpanaparitāpanānuyogamanuyutto
viharati      ayaṃ      vuccati     gahapatayo     puggalo     attantapo
attaparitāpanānuyogamanuyutto.
     {123.1}     Katamo    ca    gahapatayo    puggalo    parantapo
paraparitāpanānuyogamanuyutto    .    idha    gahapatayo    1-    puggalo
orabbhiko   hoti   sūkariko   hoti   .pe.  ye  vā  panaññepi  keci
kurūrakammantā     ayaṃ     vuccati     gahapatayo    puggalo    parantapo
paraparitāpanānuyogamanuyutto.
     {123.2} Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānu-
yogamanuyutto    parantapo   ca   paraparitāpanānuyogamanuyutto   .   idha
gahapatayo   ekacco  puggalo  rājā  vā  hoti  khattiyo  muddhāvasitto
.pe.   tepi  daṇḍatajjitā  bhayatajjitā  assumukhā  rodamānā  parikammāni
karonti  ayaṃ  vuccati  gahapatayo  puggalo  attantapo  ca attaparitāpanānu-
yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto.
     {123.3}   Katamo  ca  gahapatayo  puggalo  nevattantapo  ca  2-
nāttaparitāpanānuyogamanuyutto       na      parantapo      ca      na
paraparitāpanānuyogamanuyutto       so      anattantapo      aparantapo
diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena
attanā   viharati   .   idha   gahapatayo   tathāgato   loke   uppajjati
arahaṃ   sammāsambuddho   .pe.   so   ime   pañca   nīvaraṇe   pahāya
@Footnote: 1 Po. Ma. Yu. ekacco puggalo .   2 Ma. Yu. ayaṃ saddo natthi..
Cetaso    upakkilese    paññāya    dubbalīkaraṇe   vivicceva   kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ     upasampajja    viharati    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ  *-  upasampajja  viharati  pītiyā  ca  virāgā  .pe.  tatiyaṃ
jhānaṃ   upasampajja   viharati   sukhassa   ca  pahānā  .pe.  catutthaṃ  jhānaṃ
upasampajja viharati.
     {123.4}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya      cittaṃ      abhininnāmeti     .     so
anekavihitaṃ    pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekampi    jātiṃ
dvepi    jātiyo    .pe.    iti    sākāraṃ   sauddesaṃ   anekavihitaṃ
pubbenivāsaṃ   anussarati   .   so   evaṃ   samāhite  citte  parisuddhe
pariyodāte    anaṅgaṇe    vigatūpakkilese   mudubhūte   kammaniye   ṭhite
āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti.
     {123.5}   So   dibbena  cakkhunā  visuddhena  atikkantamānusakena
satte  passati  cavamāne  upapajjamāne  hīne  paṇīte  suvaṇṇe  dubbaṇṇe
sugate duggate .pe. Yathākammūpage satte pajānāti.
     {123.6}  So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya  cittaṃ  abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti .pe.
@Footnote:* mīkār—kṛ´์ khagœ ṇānaṃ peḌna jhānaṃ
Ayaṃ    āsavanirodhagāminī    paṭipadāti   yathābhūtaṃ   pajānāti   .   tassa
evaṃ   jānato   evaṃ  passato  kāmāsavāpi  cittaṃ  vimuccati  bhavāsavāpi
cittaṃ   vimuccati   avijjāsavāpi   cittaṃ  vimuccati  vimuttasmiṃ  vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāti   ayaṃ  vuccati  gahapatayo  puggalo  nevattantapo
nāttaparitāpanānuyogamanuyutto    na    parantapo    na   paraparitāpanānu-
yogamanuyutto   so  anattantapo  aparantapo  diṭṭheva  dhamme  nicchāto
nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti.
     [124]   Evaṃ   vutte   sāleyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho  gotama  nikkujjitaṃ  vā  ukkujjeyya  paṭicchannaṃ  vā vivareyya mūḷhassa
vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ dhāreyya cakkhumanto
rūpāni  dakkhantīti  1-  evameva  bhotā  gotamena anekapariyāyena dhammo
pakāsito  ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāma dhammañca bhikkhusaṅghañca
upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti.
                 Apaṇṇakasuttaṃ  niṭṭhitaṃ dasamaṃ.
                    Gahapativaggo paṭhamo.
                        -------
@Footnote: 1 Yu. dakkhintīti.
                    Tassa vaggassa uddānaṃ
         kandaranāgarasaṃvaro 1- potaliyo puna jīvakabhacco
         upālidamo 2- tathā 3- kukkuro 4- abhayo
         bahuvedaniyopi 5- ca apaṇṇakatādasamo
         paṭhamo 6- pavaro vaggo ca.
                       ---------
@Footnote: 1 Ma. sekhavato ca .   2 Ma. upālidammato .   3 Ma. ayaṃ pāṭho natthi.
@4 Ma. kukkuraabhayo .   5 Ma. bahuvedaniyāpaṇṇakato dasamo .   6 Ma. paṭhamo pavaro
@vaggo cāti ime pāṭhā natthi.



             The Pali Tipitaka in Roman Character Volume 13 page 100-122. https://84000.org/tipitaka/read/roman_read.php?B=13&A=2047              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=2047              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=103&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=103              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2181              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2181              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]