ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                    Maharahulovadasuttam
     [133]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame  .  atha  kho  bhagava  pubbanhasamayam
nivasetva   pattacivaramadaya   savatthim  pindaya  pavisi  .  ayasmapi
kho    rahulo   pubbanhasamayam   nivasetva   pattacivaramadaya   bhagavantam
pitthito   pitthito   anubandhi   .   atha  kho  bhagava  apaloketva  1-
ayasmantam  rahulam  amantesi  yankinci  rahula  rupam atitanagatapaccuppannam
ajjhattam  va  bahiddha  va  olarikam  va  sukhumam  va  hinam va panitam va
yam  dure  2-  santike  va  sabbam  rupam  netam  mama nesohamasmi na meso
attati   evametam   yathabhutam   sammappannaya   datthabbanti   .  rupameva
nu  kho  bhagava  rupameva  nu  kho sugatati. Rupampi rahula vedanapi rahula
sannapi rahula sankharapi rahula vinnanampi rahulati.
     [134]   Atha   kho   ayasma   rahulo   ko   nujja  bhagavata
sammukha    ovadena   ovadito   gamam   pindaya   pavisissatiti   tato
patinivattitva    annatarasmim    rukkhamule    nisidi   pallankam   abhujitva
ujum   kayam   panidhaya   parimukham   satim   upatthapetva   .  addasa  kho
ayasma    sariputto    ayasmantam    rahulam   annatarasmim   rukkhamule
nisinnam    pallankam    abhujitva   ujum   kayam   panidhaya   parimukham   satim
@Footnote: 1 Po. avaloketva .   2 Ma. yam dure va.
Upatthapetva   disvana   ayasmantam   rahulam   amantesi  anapanasatim
rahula    bhavanam   bhavehi   anapanasati   rahula   bhavana   bhavita
bahulikata   mahapphala   hoti   mahanisamsati   .   atha   kho   ayasma
rahulo   sayanhasamayam   patisallana  vutthito  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno   kho   ayasma   rahulo   bhagavantam  etadavoca  katham  bhavita
nu kho bhante anapanasati katham bahulikata mahapphala hoti mahanisamsati.
     [135]   Yankinci   rahula  rupam  [1]-  ajjhattam  paccattam  kakkhalam
kharigatam   upadinnam   seyyathidam   kesa  loma  nakha  danta  taco  mamsam
nharu   atthi   atthiminjam   vakkam   hadayam  yakanam  kilomakam  pihakam  papphasam
antam   antagunam   udariyam   karisam   yam   va   panannampi   kinci  ajjhattam
paccattam   kakkhalam   kharigatam   upadinnam   ayam   vuccati  rahula  ajjhattika
pathavidhatu   .   ya   ceva   kho   pana  ajjhattika  pathavidhatu  ya  ca
bahira   pathavidhatu   pathavidhaturevesa   .  tam  netam  mama  nesohamasmi
na   meso   attati   evametam   yathabhutam   sammappannaya  datthabbam .
Evametam    yathabhutam    sammappannaya   disva   pathavidhatuya   nibbindati
pathavidhatuya cittam virajeti.
     [136]    Katama   ca   rahula   apodhatu   apodhatu   siya
ajjhattika    siya    bahira   .   katama   ca   rahula   ajjhattika
@Footnote: 1 Po. etthantare "atitanagatapaccuppannam ajjhattam va bahiddha va olarikam
@va .pe. evametam yathabhutam sammappannaya datthabbam. pancima rahula dhatuyo
@katama panca pathavidhatu apodhatu tejodhatu vayodhatu akasadhatu. katama ca
@rahula pathavidhatu pathavidhatu siya ajjhattika siya bahira. katama ca rahula ajjhattika
@pathavidhatu yanti dissanti.
Apodhatu    yam    ajjhattam    paccattam   apo   apogatam   upadinnam
seyyathidam   pittam   semham   pubbo   lohitam  sedo  medo  assu  vasa
khelo    singhanika    lasika    muttam    yam   va   panannampi   kinci
ajjhattam    paccattam    apo    apogatam    upadinnam    ayam   vuccati
rahula   ajjhattika   apodhatu   .   ya  ceva  kho  pana  ajjhattika
apodhatu   ya   ca   bahira   apodhatu  apodhaturevesa  .  tam
netam   mama   nesohamasmi   na   meso   attati   evametam   yathabhutam
sammappannaya    datthabbam    .    evametam    yathabhutam    sammappannaya
disva apodhatuya nibbindati apodhatuya cittam virajeti.
     [137]    Katama   ca   rahula   tejodhatu   tejodhatu   siya
ajjhattika  siya  bahira  .  katama  ca  rahula  ajjhattika  tejodhatu
yam   ajjhattam   paccattam   tejo   tejogatam   upadinnam  seyyathidam  yena
ca   santapati  yena  ca  jirati  1-  yena  ca  paridayhati  yena  ca  asitam
pitam   khayitam   sayitam   samma   parinamam   gacchati   yam   va  panannampi
kinci   ajjhattam   paccattam   tejo   tejogatam   upadinnam   ayam  vuccati
rahula   ajjhattika   tejodhatu   .   ya  ceva  kho  pana  ajjhattika
tejodhatu  ya  ca  bahira   tejodhatu  tejodhaturevesa . Tam netam
mama   nesohamasmi  na  meso  attati  evametam  yathabhutam  sammappannaya
datthabbam     .     evametam     yathabhutam     sammappannaya     disva
tejodhatuya nibbindati tejodhatuya cittam virajeti.
@Footnote: 1 Ma. jiriyati.
     [138]    Katama   ca   rahula   vayodhatu   vayodhatu   siya
ajjhattika    siya    bahira   .   katama   ca   rahula   ajjhattika
vayodhatu    yam    ajjhattam    paccattam   vayo   vayogatam   upadinnam
seyyathidam   uddhangama   vata   adhogama   vata   kucchisaya   vata
kotthasaya  1-  vata  angamanganusarino  vata assaso passaso 2-
yam    va    panannampi   kinci   ajjhattam   paccattam   vayo   vayogatam
upadinnam    ayam   vuccati   rahula   ajjhattika   vayodhatu   .   ya
ceva   kho   pana   ajjhattika  vayodhatu  ya  ca  bahira  vayodhatu
vayodhaturevesa   .  tam  netam  mama  nesohamasmi  na  meso  attati
evametam   yathabhutam   sammappannaya   datthabbam   .   evametam   yathabhutam
sammappannaya     disva     vayodhatuya    nibbindati    vayodhatuya
cittam virajeti.
     [139]   Katama   ca   rahula   akasadhatu   akasadhatu  siya
ajjhattika    siya    bahira   .   katama   ca   rahula   ajjhattika
akasadhatu   yam   ajjhattam   paccattam   akasam   akasagatam   upadinnam
seyyathidam    kannacchiddam    nasacchiddam    mukhadvaram    yena   ca   asitam
pitam    khayitam   sayitam   ajjhoharati   yattha   ca   asitam   pitam   khayitam
sayitam   samtitthati   yena  ca  asitam  pitam  khayitam  sayitam  adhobhaga  3-
nikkhamati    yam    va   panannampi   kinci   ajjhattam   paccattam   akasam
akasagatam    agham    aghagatam   vivaram   vivaragatam   asamphuttham   mamsalohitehi
@Footnote: 1 Ma. kotthasaya .  2 Ma. passasoti .  3 Ma. adhobhagam.
Ajjhattam  1-  upadinnam  ayam  vuccati  rahula  ajjhattika  akasadhatu .
Ya  ceva  kho  pana  ajjhattika  akasadhatu  ya ca bahira akasadhatu
akasadhaturevesa  .  tam  netam  mama  nesohamasmi  na  meso  attati
evametam   yathabhutam   sammappannaya   datthabbam   .   evametam   yathabhutam
sammappannaya    disva    akasadhatuya    nibbindati    akasadhatuya
cittam virajeti.
     [140]   Pathavisamam   rahula   bhavanam   bhavehi   pathavisamanhi   te
rahula   bhavanam   bhavayato   uppanna  manapamanapa  phassa  cittam  na
pariyadaya   thassanti   .  seyyathapi  rahula  pathaviya  sucimpi  nikkhipanti
asucimpi    nikkhipanti    guthagatampi   nikkhipanti   muttagatampi   nikkhipanti
khelagatampi   nikkhipanti   pubbagatampi   nikkhipanti   lohitagatampi   nikkhipanti
na  ca  tena  pathavi  attiyati  2-  va  harayati va jigucchati va evameva
kho   tvam   rahula   pathavisamam   bhavanam  bhavehi  pathavisamanhi  te  rahula
bhavanam    bhavayato    uppanna    manapamanapa   phassa   cittam   na
pariyadaya thassanti.
     [141]   Aposamam   rahula   bhavanam   bhavehi  aposamanhi  te
rahula   bhavanam   bhavayato   uppanna   manapamanapa   phassa   cittam
na   pariyadaya   thassanti   .   seyyathapi   rahula   apasmim   sucimpi
dhovanti   asucimpi   dhovanti   guthagatampi   dhovanti   muttagatampi  dhovanti
khelagatampi   dhovanti   pubbagatampi   dhovanti   lohitagatampi   dhovanti  na
@Footnote: 1 Ma. ayam patho natthi .   2 Ma. addiyati.
Ca   tena   apo  attiyati  va  harayati  va  jigucchati  va  evameva
kho    tvam   rahula   aposamam   bhavanam   bhavehi   aposamanhi   te
rahula   bhavanam   bhavayato   uppanna   manapamanapa   phassa   cittam
na pariyadaya thassanti.
     [142]   Tejosamam   rahula   bhavanam   bhavehi  tejosamanhi  te
rahula   bhavanam   bhavayato   uppanna  manapamanapa  phassa  cittam  na
pariyadaya   thassanti   .   seyyathapi   rahula   tejo   sucimpi  dahati
asucimpi    dahati    guthagatampi    dahati   muttagatampi   dahati   khelagatampi
dahati   pubbagatampi   dahati   lohitagatampi   dahati   na   ca  tena  tejo
attiyati   va   harayati  va  jigucchati  va  evameva  kho  tvam  rahula
tejosamam   bhavanam   bhavehi  tejosamanhi  te  rahula  bhavanam  bhavayato
uppanna manapamanapa phassa cittam na pariyadaya thassanti.
     [143]   Vayosamam   rahula   bhavanam   bhavehi  vayosamanhi  te
rahula   bhavanam   bhavayato   uppanna  manapamanapa  phassa  cittam  na
pariyadaya   thassanti   .   seyyathapi  rahula  vayo  sucimpi  upavayati
asucimpi    upavayati    guthagatampi    upavayati    muttagatampi   upavayati
khelagatampi   upavayati   pubbagatampi   upavayati   lohitagatampi   upavayati
na  ca  tena  vayo  attiyati  va  harayati  va  jigucchati  va evameva
kho   tvam   rahula  vayosamam  bhavanam  bhavehi  vayosamanhi  te  rahula
bhavanam    bhavayato    uppanna    manapamanapa   phassa   cittam   na
Pariyadaya thassanti.
     [144]   Akasasamam   rahula  bhavanam  bhavehi  akasasamanhi  te
rahula   bhavanam   bhavayato   uppanna   manapamanapa   phassa   cittam
na   pariyadaya   thassanti   .  seyyathapi  rahula  akaso  na  katthaci
patitthito   evameva   kho   tvam   rahula   akasasamam  bhavanam  bhavehi
akasasamanhi   te   rahula  bhavanam  bhavayato  uppanna  manapamanapa
phassa cittam na pariyadaya thassanti.
     [145]   Mettam   rahula  bhavanam  bhavehi  mettanhi  te  rahula
bhavanam   bhavayato   yo   byapado   so  pahiyissati  .  karunam  rahula
bhavanam   bhavehi   karunanhi  te  rahula  bhavanam  bhavayato  ya  vihesa
sa   pahiyissati   .   muditam   rahula   bhavanam   bhavehi   muditanhi  te
rahula   bhavanam   bhavayato   ya   arati   sa   pahiyissati  .  upekkham
rahula   bhavanam   bhavehi   upekkhanhi   te   rahula  bhavanam  bhavayato
yo   patigho   so   pahiyissati   .   asubham   rahula   bhavanam   bhavehi
asubhanhi   te  rahula  bhavanam  bhavayato  yo  rago  so  pahiyissati .
Aniccasannam    rahula    bhavanam   bhavehi   aniccasannanhi   te   rahula
bhavanam bhavayato yo asmimano so pahiyissati.
     [146]  Anapanasatim  1-  rahula bhavanam bhavehi anapanasati 2-
rahula   bhavita   bahulikata   mahapphala   hoti   mahanisamsa   .   katham
bhavita   ca   rahula   anapanasati   katham   bahulikata  mahapphala  hoti
@Footnote: 1 Po. anapanassatim .   2 Po. anapanassati hi. Ma. anapanasati hi te.
Mahanisamsa   .   idha   rahula  bhikkhu  arannagato  va  rukkhamulagato  va
sunnagaragato   va   nisidati   pallankam  abhujitva  ujum  kayam  panidhaya
parimukham satim upatthapetva so satova assasati sato 1- passasati.
     {146.1}  Digham  va  assasanto  digham  assasamiti pajanati digham va
passasanto   digham  passasamiti  pajanati  .  rassam  va  assasanto  rassam
assasamiti    pajanati    rassam   va   passasanto   rassam   passasamiti
pajanati    .   sabbakayapatisamvedi   assasissamiti   sikkhati   sabbakaya-
patisamvedi    passasissamiti    sikkhati    .    passambhayam    kayasankharam
assasissamiti     sikkhati     passambhayam     kayasankharam    passasissamiti
sikkhati.
     {146.2}    Pitipatisamvedi    assasissamiti   sikkhati   pitipatisamvedi
passasissamiti  sikkhati  .  sukhapatisamvedi  assasissamiti  sikkhati  sukhapatisamvedi
passasissamiti     sikkhati     .    cittasankharapatisamvedi    assasissamiti
sikkhati   .   cittasankharapatisamvedi   passasissamiti   sikkhati  .  passambhayam
cittasankharam     assasissamiti     sikkhati     passambhayam     cittasankharam
passasissamiti    sikkhati    .    cittapatisamvedi    assasissamiti   sikkhati
cittapatisamvedi     passasissamiti    sikkhati    .    abhippamodayam    cittam
assasissamiti   sikkhati   abhippamodayam   cittam   passasissamiti   sikkhati .
Samadaham   cittam   assasissamiti   sikkhati   samadaham   cittam  passasissamiti
sikkhati   .   vimocayam   cittam   assasissamiti   sikkhati   vimocayam   cittam
passasissamiti      sikkhati      .      aniccanupassi     assasissamiti
@Footnote: 1 Ma. satova.
Sikkhati    aniccanupassi    passasissamiti    sikkhati    .   viraganupassi
assasissamiti        sikkhati        viraganupassi        passasissamiti
sikkhati    .    nirodhanupassi    assasissamiti    sikkhati   nirodhanupassi
passasissamiti     sikkhati     .     patinissagganupassi     assasissamiti
sikkhati patinissagganupassi passasissamiti sikkhati.
     {146.3}  Evam  bhavita  kho  rahula anapanasati evam bahulikata
mahapphala  hoti  mahanisamsa  evam  bhavitaya  kho  rahula anapanasatiya
evam  bahulikataya  yepi  te  carimaka  assasapassasa  1- tepi viditava
nirujjhanti no aviditati.
     Idamavoca    bhagava    attamano    ayasma   rahulo   bhagavato
bhasitam abhinanditi.
               Maharahulovadasuttam nitthitam dutiyam.
                      ----------
@Footnote: 1 Ma. assasa.



             The Pali Tipitaka in Roman Character Volume 13 page 134-142. https://84000.org/tipitaka/read/roman_read.php?B=13&A=2747&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=2747&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=133&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=133              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2439              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2439              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]