ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                  Culamalunkyovadasuttam 1-
     [147]  Evamme  sutam  ekam samayam bhagava savatthiyam viharati jetavane
anathapindikassa   arame   .   atha   kho  ayasmato  malunkyaputtassa
rahogatassa    patisallinassa    evam    cetaso    parivitakko    udapadi
yanimani    ditthigatani   bhagavata   abyakatani   thapitani   patikkhittani
sassato     lokotipi    asassato    lokotipi    antava    lokotipi
anantava    lokotipi   tam   jivam   tam   sarirantipi   annam   jivam   annam
sarirantipi    hoti    tathagato    parammaranatipi   na   hoti   tathagato
parammaranatipi    hoti   ca   na   ca   hoti   tathagato   parammaranatipi
neva   hoti   na   na   hoti   tathagato   parammaranatipi   tani   me
bhagava   na   byakaroti   yani  me  bhagava  na  byakaroti  tamme  na
ruccati    tamme   nakkhamati   soham   bhagavantam   upasankamitva   etamattham
pucchissami   sace   me   bhagava   byakarissati   sassato  lokoti  va
.pe.   neva  hoti  na  na  hoti  tathagato  parammaranati  va  evaham
bhagavati   brahmacariyam   carissami   no   ce  [2]-  bhagava  byakarissati
sassato   lokoti   va   asassato   lokoti   va   antava  lokoti
va   anantava   lokoti   va   tam   jivam   tam   sariranti   va  annam
jivam    annam    sariranti    va   hoti   tathagato   parammaranati   va
na   hoti   tathagato   parammaranati   va   hoti   ca   na   ca  hoti
@Footnote: 1 Ma. culamalukyasuttam   2 Ma. Yu. meti atthi.
Tathagato   parammaranati   va   neva   hoti   na   na  hoti  tathagato
parammaranati va evaham sikkham paccakkhaya hinayavattissamiti.
     [148]    Atha    kho   ayasma   malunkyaputto   sayanhasamayam
patisallana    vutthito    yena    bhagava   tenupasankami   upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho
ayasma malunkyaputto bhagavantam etadavoca
     {148.1}   idha   mayham   bhante   rahogatassa  patisallinassa  evam
cetaso    parivitakko    udapadi    yanimani    ditthigatani    bhagavata
abyakatani    thapitani    patikkhittani   sassato   lokotipi   asassato
lokotipi  antava  lokotipi  anantava  lokotipi  tam  jivam  tam  sarirantipi
annam   jivam   annam   sarirantipi  hoti  tathagato  parammaranatipi  na  hoti
tathagato  parammaranatipi  hoti  ca  na  ca  hoti  tathagato  parammaranatipi
neva  hoti  na  na  hoti  tathagato  parammaranatipi  tani  me  bhagava na
byakaroti  yani  me  bhagava na byakaroti tamme na ruccati tamme nakkhamati
soham  bhagavantam  upasankamitva  etamattham  pucchissami  sace  [1]-  bhagava
byakarissati   sassato   lokoti   va  asassato  lokoti  va  antava
lokoti  va  anantava  lokoti  va tam jivam tam sariranti va annam jivam annam
sariranti   va   hoti  tathagato  parammaranati  va  na  hoti   tathagato
parammaranati   va   hoti   ca   na   ca   hoti  tathagato  parammaranati
@Footnote: 1 Ma. Yu. meti atthi.
Va   neva   hoti   na  na  hoti  tathagato  parammaranati  va  evaham
bhagavati   brahmacariyam   carissami   no   ce   me   bhagava  byakarissati
sassato   lokoti   va   asassato   1-   lokoti  va  .pe.  neva
hoti   na   na   hoti   tathagato   parammaranati   va   evaham  sikkham
paccakkhaya hinayavattissamiti.
     {148.2}   Sace   bhagava   janati   sassato  lokoti  sassato
lokoti   me   bhagava   byakarotu   sace   bhagava  janati  asassato
lokoti   asassato   lokoti  me  bhagava  byakarotu  no  ce  bhagava
janati   sassato   lokoti   va   asassato   lokoti  va  ajanato
kho   pana   apassato   etadeva   ujukam   hoti  yadidam  na  janami  na
passamiti   .   sace   bhagava   janati   antava   lokoti   antava
lokoti   me   bhagava   byakarotu   sace   bhagava  janati  anantava
lokoti   anantava   lokoti  me  bhagava  byakarotu  no  ce  bhagava
janati   antava  lokoti  va  anantava  lokoti  va  ajanato  kho
pana  apassato  etadeva  ujukam  hoti  yadidam  na  janami  na passamiti.
Sace  bhagava  janati  tam  jivam  tam  sariranti  tam jivam tam sariranti me bhagava
byakarotu    sace    bhagava   janati   annam   jivam   annam   sariranti
annam   jivam   annam  sariranti  me  bhagava  byakarotu   no  ce  bhagava
janati   tam   jivam   tam   sariranti   va   annam   jivam   annam  sariranti
va   ajanato   kho   pana   apassato   etadeva   ujukam  hoti  yadidam
@Footnote: 1 Yu. assasato.
Na janami na passamiti.
     {148.3}   Sace   bhagava  janati  hoti  tathagato  parammaranati
hoti   tathagato   parammaranati   me   bhagava  byakarotu  sace  bhagava
janati    na   hoti   tathagato   parammaranati   na   hoti   tathagato
parammaranati   me   bhagava  byakarotu  no  ce  bhagava  janati  hoti
tathagato    parammaranati    va    na   hoti   tathagato   parammaranati
va   ajanato   kho   pana  apassato  etadeva  ujukam  hoti  yadidam  na
janami  na  passamiti  .  sace  bhagava  janati  hoti  ca  na  ca hoti
tathagato   parammaranati   hoti  ca  na  ca  hoti  tathagato  parammaranati
me  bhagava  byakarotu  sace  bhagava  janati  neva  hoti  na  na hoti
tathagato  parammaranati  neva  hoti  na  na  hoti  tathagato  parammaranati
me  bhagava  byakarotu  no  ce  bhagava  janati  hoti  ca  na ca hoti
tathagato   parammaranati   va   neva   hoti   na   na  hoti  tathagato
parammaranati    va    ajanato    kho    pana    apassato   etadeva
ujukam hoti yadidam na janami na passamiti.
     [149]   Kinnu   kho   taham   malunkyaputta   evam  avacam  ehi
tvam    malunkyaputta   mayi   brahmacariyam   cara   ahante   byakarissami
sassato   lokoti   va   asassato   lokoti   va   antava  lokoti
va   anantava   lokoti   va   tam   jivam   tam   sariranti   va  annam
jivam   annam   sariranti   va   hoti   tathagato   parammaranati   va  na
Hoti   tathagato   parammaranati   va  hoti  ca  na  ca  hoti  tathagato
parammaranati   va   neva   hoti   na  na  hoti  tathagato  parammaranati
vati   .   no  hetam  bhante  .  tvam  va  pana  mam  evam  avaca  aham
bhante    bhagavati    brahmacariyam   carissami   bhagava   me   byakarissati
sassato   lokoti   va   asassato   lokoti   va   antava  lokoti
va   anantava   lokoti   va   tam  jivam  tam  sariranti  va  annam  jivam
annam   sariranti   va   hoti   tathagato   parammaranati   va  na  hoti
tathagato   parammaranati   va   hoti   ca    na   ca   hoti  tathagato
parammaranati   va   neva   hoti  na   na  hoti  tathagato  parammaranati
vati. No hetam bhante.
     {149.1}  Iti  kira  malunkyaputta  nevahantam  vadami  ehi  tvam
malunkyaputta   mayi   brahmacariyam   cara   ahante  byakarissami  sassato
lokoti  va  asassato  lokoti va .pe. Neva hoti na na hoti tathagato
parammaranati  vati  napi  kira  1-  tvam vadesi aham bhante bhagavati brahmacariyam
carissami   bhagava   me   byakarissati  sassato  lokoti  va  asassato
lokoti  va  .pe.  neva  hoti  na   na  hoti  tathagato  parammaranati
vati evam sante moghapurisa ko santo kam paccacikkhasi.
     [150]   Yo   kho   malunkyaputta   evam  vadeyya  na  tavaham
bhagavati   brahmacariyam   carissami   yava   me   bhagava   na  byakarissati
sassato   lokoti   va   asassato   lokoti   va   .pe.  hoti  ca
@Footnote: 1 Ma. Yu. napi kira mam.
Na   ca   hoti   tathagato  parammaranati  va  neva  hoti  na  na  hoti
tathagato    parammaranati    vati    abyakatameva    tam   malunkyaputta
tathagatena assa atha kho so puggalo kalam kareyya.
     {150.1}   Seyyathapi   malunkyaputta   puriso   sallena  viddho
assa   savisena   galhapalepanena   tassa   mittamacca   natisalohita
bhisakkam  sallakattam  upatthapeyyum  .  so  evam  vadeyya  na  tavaham  imam
sallam  aharissami  yava  na  tam  purisam  janami  yenamhi  viddho khattiyo
va  brahmano  va  vesso  va  suddo  vati  .  so  evam vadeyya
na   tavaham   imam   sallam   aharissami   yava  na  tam  purisam  janami
yenamhi   viddho   evamnamo   evamgotto   iti  vati  .  so  evam
vadeyya   na   tavaham   imam   sallam   aharissami  yava  na  tam  purisam
janami   yenamhi   viddho   digho  va  rasso  va  majjhimo  vati .
So   evam   vadeyya   na   tavaham  imam  sallam  aharissami  yava  na
tam  purisam  janami  yenamhi  viddho  kalo  va  samo  va  manguracchavi
vati   .   so   evam   vadeyya  na  tavaham  imam  sallam  aharissami
yava   na   tam   purisam   janami  yenamhi  viddho  asukasmim  game  va
nigame   va   nagare   vati  .  so  evam  vadeyya  na  tavaham  imam
sallam   aharissami   yava   na   tam   dhanum   janami   yenamhi  viddho
yadi   va   capo   yadi   va  kodandoti  .  so  evam  vadeyya  na
tavaham   imam  sallam  aharissami  yava  na  tam  jiyam   janami  yayamhi
Viddho   yadi   va   akkassa   yadi   va  santhassa  yadi  va  naharussa
yadi   va   maruvaya   yadi   va   khirapanninoti  .  so  evam  vadeyya
na   tavaham   imam   sallam   aharissami   yava  na  tam  kandam  janami
yenamhi viddho yadi va gaccham 1- yadi va ropimanti.
     {150.2}  So  evam  vadeyya  na  tavaham  imam sallam aharissami
yava  na  tam  kandam  janami  yenamhi  viddho  yassa  pattehi  vajitam yadi
va  gijjhassa  yadi  va  kankhassa  2-  yadi  va  kulalassa yadi va morassa
yadi   va  sithilahanunoti  .  so  evam  vadeyya  na  tavaham  imam  sallam
aharissami   yava   na   tam   kandam   janami   yenamhi  viddho  yassa
naharuna  parikkhittam  yadi  va  gavassa  3-  yadi  va  mahisassa  4-  yadi
va  roruvassa  5-  yadi  va  semharassati  .  so  evam  vadeyya na
tavaham   imam   sallam   aharissami   yava   na   tam   kandam   janami
yenamhi  viddho  yadi  va  sallam  yadi  va  khurappam  yadi  va vekannam 6-
yadi   va   naracam   yadi  va  vacchadantam  yadi  va  karavirapattanti  7-
annatameva   tam   malunkyaputta   tena   purisena  assa  atha  kho  8-
so puriso kalam kareyya.
     {150.3}   Evameva  kho  malunkyaputta  yo  evam  vadeyya  na
tavaham    bhagavati    brahmacariyam    carissami    yava   tam   9-   me
bhagava    na    byakarissati    sassato    lokoti    va    asassato
@Footnote: 1 Ma. evam. Si. Yu. kaccham .   2 Yu. kankassa.   3 Si. Yu. evam.
@Ma. migassa .  4 Ma. mahimsassa .  5 Ma. bheravassa .   6 Si. Yu.
@vekandam. etthantare yadiva gavanti atthi. 7 Ma. karacirapattanti.
@8  Ma. Yu. ayam saddo natthi .   9 Ma. Yu. ayam patho natthi.
Lokoti  va  antava  lokoti  va  anantava  lokoti  va  tam  jivam tam
sariranti   va   annam   jivam   annam   sariranti   va   hoti   tathagato
parammaranati   va   na   hoti   tathagato   parammaranati  va  hoti  ca
na   ca   hoti  tathagato  parammaranati  va  neva  hoti  na   na  hoti
tathagato   parammaranati   vati   abyakatameva   1-   tam  malunkyaputta
tathagatena assa atha kho so puggalo kalam kareyya.
     [151]  Sassato  lokoti  malunkyaputta  ditthiya  sati brahmacariya-
vaso    abhavissati   evam   no   asassato   lokoti  malunkyaputta
ditthiya   sati   brahmacariyavaso   abhavissati   evampi   no   sassato
lokoti   2-   malunkyaputta   ditthiya   sati   asassato  lokoti  va
ditthiya    sati   attheva   jati   atthi   jara   atthi   maranam   santi
sokaparidevadukkhadomanassupayasa      yesaham      dittheva      dhamme
nighatam    pannapemi    .   antava   lokoti   malunkyaputta   ditthiya
sati    brahmacariyavaso   abhavissati   evam   no   anantava   lokoti
malunkyaputta    ditthiya   sati   brahmacariyavaso   abhavissati   evampi
no    antava    lokoti    malunkyaputta   ditthiya   sati   anantava
lokoti  va  ditthiya  sati  attheva  jati  atthi  jara  atthi maranam santi
sokaparidevadukkhadomanassupayasa    yesaham    dittheva   dhamme   nighatam
pannapemi   .   tam   jivam   tam   sariranti   malunkyaputta   ditthiya  sati
@Footnote: 1 Ma. ... mevetam .   2 Ma. lokoti va.
Brahmacariyavaso   abhavissati   evam   no   annam   jivam  annam  sariranti
malunkyaputta    ditthiya   sati   brahmacariyavaso   abhavissati   evampi
no  tam  jivam  tam  sariranti  malunkyaputta  ditthiya  sati  annam  jivam  annam
sariranti va ditthiya sati attheva jati .pe. Nighatam pannapemi.
     {151.1}   Hoti   tathagato  parammaranati  malunkyaputta  ditthiya
sati  brahmacariyavaso  abhavissati  evam  no na hoti tathagato parammaranati
malunkyaputta    ditthiya   sati   brahmacariyavaso   abhavissati   evampi
no   hoti   tathagato   parammaranati   1-  malunkyaputta  ditthiya  sati
na   hoti   tathagato   parammaranati   va  ditthiya  sati  attheva  jati
.pe.   yesaham   dittheva   dhamme  nighatam  pannapemi  .  hoti  ca  na
ca    hoti    tathagato    parammaranati   malunkyaputta   ditthiya   sati
brahmacariyavaso  abhavissati  evam  no  neva  hoti  na na hoti tathagato
parammaranati     malunkyaputta     ditthiya     sati     brahmacariyavaso
abhavissati   2-   evampi   no   hoti   ca   na  ca  hoti  tathagato
parammaranati   [3]-   malunkyaputta   ditthiya  sati  neva  hoti  na  na
hoti   tathagato   parammaranati  va  ditthiya  sati  attheva  jati  atthi
jara     atthi     maranam     santi     sokaparidevadukkhadomanassupayasa
yesaham dittheva dhamme nighatam pannapemi.
     [152]   Tasmatiha   malunkyaputta  abyakatanca  me  abyakatato
@Footnote: 1 Ma. ... ti va .  2 Po. etthantare "byakatanca me byakatato dharethati
@padani dissanti .   3 Ma. tvam.
Dharetha     byakatanca    me    byakatato    dharetha    .    kinca
malunkyaputta    maya    abyakatam    sassato   lokoti   malunkyaputta
maya   abyakatam  asassato  lokoti  malunkyaputta  1-  maya  abyakatam
antava  lokoti  malunkyaputta  2-  maya  abyakatam  anantava  lokoti
malunkyaputta  3-  maya  abyakatam  tam  jivam  tam  sariranti  maya abyakatam
annam    jivam    annam    sariranti   maya   abyakatam   hoti   tathagato
parammaranati   maya   abyakatam   na  hoti  tathagato  parammaranati  maya
abyakatam  hoti  ca  na  ca  hoti  tathagato  parammaranati  maya abyakatam
neva hoti na na hoti tathagato parammaranati maya abyakatam.
     {152.1}  Kasma  cetam  malunkyaputta  maya  abyakatam  na  hetam
malunkyaputta    atthasanhitam    nadibrahmacariyakam    na    nibbidaya    na
viragaya   na   nirodhaya   na   upasamaya  na  abhinnaya  na  sambodhaya
na   nibbanaya   samvattati   tasma   tam   maya   abyakatam   .   kinca
malunkyaputta    maya   byakatam   idam   dukkhanti   malunkyaputta   maya
byakatam    ayam    dukkhasamudayoti   maya   byakatam   ayam   dukkhanirodhoti
maya byakatam ayam dukkhanirodhagamini patipadati maya byakatam.
     {152.2}   Kasma   cetam  malunkyaputta  maya  byakatam  etanhi
malunkyaputta   atthasanhitam   etam  adibrahmacariyakam  etam  4-  nibbidaya
viragaya  nirodhaya  upasamaya  abhinnaya  sambodhaya  nibbanaya  samvattati
tasma   tam   maya   byakatam   .  tasmatiha  malunkyaputta  abyakatanca
@Footnote:1-2-3 Yu. ayam patho natthi .   4 Ma. ayam patho natthi.
Me abyakatato dharetha byakatanca me byakatato dharethati.
     Idamavoca  bhagava  attamano  ayasma  malunkyaputto  1- bhagavato
bhasitam abhinanditi.
             Culamalunkyovadasuttam 2- nitthitam tatiyam.
                      -----------
@Footnote: 1 Yu. adito patthaya sabbattha malunkaya-iti dissati. malunkayaputtoti cettha
@nidassanam .   2 Ma. culamalukyasuttam.



             The Pali Tipitaka in Roman Character Volume 13 page 143-153. https://84000.org/tipitaka/read/roman_read.php?B=13&A=2930&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=2930&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=147&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=13              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=147              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]