ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page163.

Bhaddālisuttaṃ [160] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha tumhepi bhikkhave ekāsanabhojanaṃ bhuñjatha ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti. [161] Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ ekāsanabhojanañhi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti . tenahi tvaṃ bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvāpi paribhuñjeyyāsi 1- evampi kho tvaṃ 2- bhaddāli bhuñjamāno [3]- yāpessasīti . evampi kho ahaṃ bhante na ussahāmi bhuñjituṃ evampi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti . atha kho āyasmā bhaddāli bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi . @Footnote: 1 Ma. Yu. bhuñjeyyāsi . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. ekāsano.

--------------------------------------------------------------------------------------------- page164.

Atha kho āyasmā bhaddāli sabbantaṃ temāsaṃ na bhagavato sammukhībhāvaṃ adāsi yathātaṃ satthu sāsane sikkhāya aparipūrakārī 1-. [162] Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . atha kho āyasmā bhaddāli yena te bhikkhū tenupasaṅkami upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddāliṃ te bhikkhū etadavocuṃ idaṃ kho āvuso bhaddāli bhagavato cīvarakammaṃ karīyati 2- niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti 3- . iṅghāvuso bhaddāli etaṃ desaṃ 4- sādhukaṃ manasikarohi mā te pacchā dukkarataraṃ ahosīti . Evamāvusoti kho āyasmā bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā bhaddāli bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ 5- tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [163] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ @Footnote: 1 aparipūrikārītipi pāṭho . 2 Ma. karaṇīyaṃ . 3 Ma. itisaddo natthi. @4 Ma. dosakaṃ. Yu. desakaṃ . 5 Ma. pavedemi.

--------------------------------------------------------------------------------------------- page165.

Yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi [1]- . Samayopi kho te bhaddāli appaṭividdho ahosi bhagavā kho sāvatthiyaṃ viharati bhagavāpi maṃ jānissati bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho bhikkhū sāvatthiyaṃ vassaṃ upagatā tepi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho bhikkhuniyo sāvatthiyaṃ vassaṃ upagatā tāpi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho upāsakā sāvatthiyaṃ paṭivasanti tepi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi. {163.1} Samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho upāsikā sāvatthiyaṃ paṭivasanti tāpi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te @Footnote: 1 Po. yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante @mayaṃ paṭiggaṇhāma vuddhihesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā @yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti dissati.

--------------------------------------------------------------------------------------------- page166.

Bhaddāli appaṭividdho ahosi sambahulā kho [1]- nānātitthiyā samaṇabrāhmaṇā sāvatthiyaṃ vassaṃ upagatā tepi maṃ jānissanti bhaddāli nāma bhikkhu samaṇassa gotamassa sāvako theraññataro [2]- satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosīti. {163.2} Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikakhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ 3- . tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [164] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi . taṃ kiṃ maññasi bhaddāli idhassa bhikkhu ubhatobhāgavimutto tamahaṃ evaṃ vadeyyaṃ ehi me tvaṃ bhikkhu paṅke saṅkamo hotīti 4- api nu kho so saṅkameyya vā aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. {164.1} Taṃ kiṃ maññasi bhaddāli idhassa bhikkhu paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī tamahaṃ evaṃ vadeyyaṃ ehi me tvaṃ bhikkhu paṅke saṅkamo hotīti api nu kho so saṅkameyya vā aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. Taṃ @Footnote: 1 Ma. etthantare teti dissati . 2 Ma. bhikkhu . 3 Ma. pavedemi. @4 Ma. Yu. hohīti.

--------------------------------------------------------------------------------------------- page167.

Kiṃ maññasi bhaddāli api nu tvaṃ bhaddāli 1- tasmiṃ samaye ubhatobhāgavimutto vā hohi paññāvimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vāti . no hetaṃ bhante . nanu tvaṃ bhaddāli tasmiṃ samaye ritto tuccho aparaddhoti . evaṃ bhante accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [165] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuddhi hesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. [166] Idha bhaddāli ekacco bhikkhu satthu sāsane sikkhāya aparipūrakārī hoti tassa evaṃ hoti yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appevanāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti . so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ @Footnote: 1 Ma. bhaddālīti ālapanapadaṃ natthi.

--------------------------------------------------------------------------------------------- page168.

Abbhokāsaṃ palālapuñjaṃ tassa tathā vūpakaṭṭhassa viharato satthāpi upavadati anuvicca viññū sabrahmacārī upavadanti devatāpi upavadanti attāpi 1- attānaṃ upavadati so satthārāpi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhipi upavadito attanāpi attā 2- upavadito na 3- uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti taṃ kissa hetu evañhetaṃ 4- bhaddāli hoti yathātaṃ satthu sāsane sikkhāya aparipūrakārissa. [167] Idha pana bhaddāli ekacco bhikkhu satthu sāsane sikkhāya paripūrakārī hoti tassa evaṃ hoti yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appevanāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti . so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ tassa tathā vūpakaṭṭhassa viharato satthāpi na upavadati anuvicca viññū sabrahmacārī na upavadanti devatāpi na upavadanti attāpi attānaṃ na upavadati so satthārāpi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhipi anupavadito attanāpi attā anupavadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti . so vivicceva kāmehi @Footnote: 1 Ma. attanā . 2 Ma. Yu. attānanti sabbattha dissati . 3 Ma. nakāro natthi. @4 Ma. evañhidaṃ.

--------------------------------------------------------------------------------------------- page169.

Vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. {167.1} Puna caparaṃ bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa . Puna caparaṃ bhaddāli bhikkhu pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa . puna caparaṃ bhaddāli bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. [168] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. {168.1} So evaṃ samāhite citte parisuddhe pariyodāte

--------------------------------------------------------------------------------------------- page170.

Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā .pe. vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā .pe. sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. {168.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati diṭṭhāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti

--------------------------------------------------------------------------------------------- page171.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissāti. {168.3} Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yenamidhekaccaṃ bhikkhuṃ pavayha 1- pavayha kāraṇaṃ karonti ko pana bhante hetu ko paccayo yenamidhekaccaṃ bhikkhuṃ no tathā 2- pavayha pavayha kāraṇaṃ karontīti. [169] Idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha 3- . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ 4- adhikaraṇaṃ na 5- khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno @Footnote: 1 Ma. pasayha pasayha. aparaṃpi īdisameva . 2 Ma. tathā tathā . 3 Po. āhāti @sabbattha dissati . 4 Sī. Yu. yathāssidaṃ . 5 Ma. nakāro natthi.

--------------------------------------------------------------------------------------------- page172.

Bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ na khippameva vūpasammati. {169.1} Idha pana bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati bahiddhā kathaṃ na apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati bahiddhā kathaṃ na apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ adhikaraṇaṃ khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ khippameva vūpasammati. [170] Idha bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo

--------------------------------------------------------------------------------------------- page173.

So bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ adhikaraṇaṃ na 1- khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ na khippameva vūpasammati. {170.1} Idha pana bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ adhikaraṇaṃ khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ khippameva vūpasammati. @Footnote: 1 Ma. nakāro natthi.

--------------------------------------------------------------------------------------------- page174.

[171] Idha bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ kāressāma 1- mā yampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyīti . seyyathāpi bhaddāli purisassa ekaṃ cakkhuṃ 2- tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ mā yampissa taṃ ekaṃ cakkhuṃ tamhāpi parihāyīti evameva 3- kho 4- bhaddāli idhekacco bhikkhu saddhāmattakena vahati pemamattakena . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena sace 5- mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ kāressāma 6- mā yampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyīti . ayaṃ kho 7- bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ 8- bhikkhuṃ pavayha pavayha kāraṇaṃ kārenti ayaṃ pana bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ bhikkhuṃ na tathā pavayha pavayha kāraṇaṃ kārentīti 9-. {171.1} Ko nu kho bhante hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni ahesuṃ appatarā ca bhikkhū aññāya saṇṭhahantīti. [172] Evañhetaṃ bhaddāli hoti sattesu hāyamānesu @Footnote: 1-6 Po. Ma. Yu. karissāma . 2 Po. ekacakkhu . 3 Ma. evamevaṃ. @4-7 Ma. khoti saddo natthi . 5 Po. sabbe. @8 Ma. yenamidhekacce bhikkhū tathā tathā pasayha pasuyha kāraṇaṃ @karontīti . 9 Po. yenapi idhekacce bhikkhū tathā pavayha kāraṇaṃ kārentīti.

--------------------------------------------------------------------------------------------- page175.

Saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti . na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. {172.1} Yato ca kho bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya . na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti . yato ca kho bhaddāli saṅgho mahattaṃ patto 1- hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya . na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti ... Yasaggaṃ patto hoti ... bāhusaccaṃ patto hoti ... Rattaññutaṃ patto hoti. Yato ca kho bhaddāli saṅgho rattaññutaṃ patto hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. [173] Appakā kho tumhe bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ taṃ sarasi @Footnote: 1 Ma. pattoti dissati. hotīti na dissati.

--------------------------------------------------------------------------------------------- page176.

Tvaṃ 1- bhaddālīti . no hetaṃ bhante . tatra bhaddāli kiṃ 2- hetuṃ paccesīti . so hi nūnāhaṃ bhante dīgharattaṃ satthu sāsane sikkhāya aparipūrakārī ahosinti . na kho bhaddāli eseva hetu esa paccayo apica me tvaṃ bhaddāli dīgharattaṃ cetasā ceto paricca vidito navāyaṃ 3- moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti apica te ahaṃ bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā bhaddāli bhagavato paccassosi. [174] Bhagavā etadavoca seyyathāpi bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne kāraṇaṃ kāreti . Tassa mukhādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati . yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti yugādhāne . Tassa yugādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. Yu. kaṃ . 3 Ma. na cāyaṃ.

--------------------------------------------------------------------------------------------- page177.

Tasmiṃ ṭhāne parinibbāyati. {174.1} Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāse 1- dhāve varatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye. Tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati . yato [2]- kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ vaṇṇiyaṃ ca baliyaṃ 3- ca anuppavecchati . imehi kho bhaddāli dasahaṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva 4- saṅkhyaṃ gacchati {174.2} evameva kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti 5- katamehi dasahi idha bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti asekhena sammāsaṅkappena samannāgato hoti asekhāya sammāvācāya samannāgato hoti asekhena sammākammantena samannāgato hoti asekhena sammāājīvena samannāgato hoti asekhena sammāvāyāmena samannāgato @Footnote: 1 Yu. khurakāye . 2 Yu. etthantare casaddo atthi . 3 Ma. pāniyañca. @4 Yu. aṅganteva . 5 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page178.

Hoti asekhāya sammāsatiyā samannāgato hoti asekhena sammāsamādhinā samannāgato hoti asekhena sammāñāṇena samannāgato hoti asekhāya sammāvimuttiyā samannāgato hoti imehi kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. {174.3} Idamavoca bhagavā attamano āyasmā bhaddāli bhagavato bhāsitaṃ abhinandīti. Bhaddālisuttaṃ niṭṭhitaṃ pañcamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 13 page 163-178. https://84000.org/tipitaka/read/roman_read.php?B=13&A=3320&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=3320&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=160&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=160              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]