ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page240.

Aggivacchagottasuttam [244] Evamme sutam ekam samayam bhagava savatthiyam viharati jetavane anathapindikassa arame . atha kho vacchagotto paribbajako yena bhagava tenupasankami upasankamitva bhagavata saddhim sammodi sammodaniyam katham saraniyam vitisaretva ekamantam nisidi. [245] Ekamantam nisinno kho vacchagotto paribbajako bhagavantam etadavoca kinnu kho bho gotama sassato loko idameva saccam moghamannanti evamditthi 1- bhavam gotamoti. {245.1} Na kho aham vaccha evamditthi sassato loko idameva saccam moghamannanti . kim 2- pana bho gotama asassato loko idameva saccam moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha evamditthi asassato loko idameva saccam moghamannanti . kinnu kho bho gotama antava loko idameva saccam moghamannanti evamditthi bhavam gotamoti. {245.2} Na kho aham vaccha evamditthi antava loko idameva saccam moghamannanti . kim 3- pana bho gotama anantava loko idameva saccam moghamannanti evamditthi bhavam gotamoti . Na kho aham vaccha evamditthi anantava loko idameva saccam moghamannanti . kinnu kho bho gotama tam jivam tam sariram @Footnote: 1 Yu. sabbattha evamditthi iti dissati . 2-3 Po. kinnukho. Ma. kim nu kho.

--------------------------------------------------------------------------------------------- page241.

Idameva saccam moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha evamditthi tam jivam tam sariram idameva saccam moghamannanti . Kim 1- pana bho gotama annam jivam annam sariram idameva saccam moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha evamditthi annam jivam annam sariram idameva saccam moghamannanti . Kinnu kho bho gotama hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti. {245.3} Na kho aham vaccha evamditthi hoti tathagato parammarana idameva saccam moghamannanti . kim 1- pana bho gotama na hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha evamditthi na hoti tathagato parammarana idameva saccam moghamannanti . kinnu kho bho gotama hoti ca na ca hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti. {245.4} Na kho aham vaccha evamditthi hoti ca na ca hoti tathagato parammarana idameva saccam moghamannanti . kim pana bho gotama neva hoti na na hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti . na kho aham vaccha evamditthi neva hoti na na hoti tathagato parammarana idameva saccam moghamannanti. @Footnote: 1 Po. kinnu kho. ito param sabbattha idisameva.

--------------------------------------------------------------------------------------------- page242.

[246] Kinnu kho bho gotama sassato loko idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi sassato loko idameva saccam moghamannanti vadesi . kim pana bho gotama asassato loko idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi asassato loko idameva saccam moghamannanti vadesi . kinnu kho bho gotama antava loko idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi antava loko idameva saccam moghamannanti vadesi. {246.1} Kim pana bho gotama anantava loko idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi anantava loko idameva saccam moghamannanti vadesi . kinnu kho bho gotama tam jivam tam sariram idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi tam jivam tam sariram idameva saccam moghamannanti vadesi . Kim pana bho gotama annam jivam annam sariram idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi annam jivam annam sariram idameva saccam moghamannanti vadesi. {246.2} Kinnu kho bho gotama hoti tathagato

--------------------------------------------------------------------------------------------- page243.

Parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi hoti tathagato parammarana idameva saccam moghamannanti vadesi . kim pana bho gotama na hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi na hoti tathagato parammarana idameva saccam moghamannanti vadesi. {246.3} Kinnu kho bho gotama hoti ca na ca hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi hoti ca na ca hoti tathagato parammarana idameva saccam moghamannanti vadesi . kim pana bho gotama neva hoti na na hoti tathagato parammarana idameva saccam moghamannanti evamditthi bhavam gotamoti iti puttho samano na kho aham vaccha evamditthi neva hoti na na hoti tathagato parammarana idameva saccam moghamannanti vadesi . kim pana bhavam gotamo adinavam sampassamano evam imani sabbaso ditthigatani anupagatoti. [247] Sassato lokoti kho vaccha ditthigatametam ditthigahanam ditthikantaro 1- ditthivisukam ditthivipphanditam ditthisannojanam sadukkham savighatam saupayasam saparilaham na nibbidaya na viragaya na nirodhaya na upasamaya na abhinnaya na sambodhaya na nibbanaya @Footnote: 1 Yu. ditthikantaram.

--------------------------------------------------------------------------------------------- page244.

Samvattati . asassato lokoti kho vaccha .pe. antava lokoti kho vaccha .pe. anantava lokoti kho vaccha .pe. Tam jivam tam sariranti kho vaccha .pe. annam jivam annam sariranti kho vaccha .pe. hoti tathagato parammaranati kho vaccha .pe. Na hoti tathagato parammaranati kho vaccha .pe. hoti ca na ca hoti tathagato parammaranati kho vaccha .pe. neva hoti na na hoti tathagato parammaranati kho vaccha ditthigatametam ditthigahanam ditthikantaro ditthivisukam ditthivipphanditam ditthisannojanam sadukkham savighatam saupayasam saparilaham na nibbidaya na viragaya na nirodhaya na upasamaya na abhinnaya na sambodhaya na nibbanaya samvattati . imam kho aham vaccha adinavam sampassamano evam imani sabbaso ditthigatani anupagatoti. {247.1} Atthi pana bhoto gotamassa kinci ditthigatanti . Ditthigatanti kho vaccha apanitametam tathagatassa ditthanhetam vaccha tathagatena iti rupam iti rupassa samudayo iti rupassa atthangamo iti vedana iti vedanaya samudayo iti vedanaya atthangamo iti sanna iti sannaya samudayo iti sannaya atthangamo iti sankhara iti sankharanam samudayo iti sankharanam atthangamo iti vinnanam iti vinnanassa samudayo iti vinnanassa atthangamoti tasma tathagato sabbamannitanam sabbamatthitanam sabbahankaramamankaramananusayanam 1- @Footnote: 1 Ma. ahankara....

--------------------------------------------------------------------------------------------- page245.

Khaya viraga nirodha caga patinissagga anupada vimuttoti vadamiti. [248] Evam vimuttacitto pana bho gotama bhikkhu kuhim uppajjatiti 1-. Uppajjatiti kho vaccha na upeti . tenahi bho gotama na uppajjatiti. Na uppajjatiti kho vaccha na upeti . tenahi bho gotama uppajjati ca na ca uppajjatiti . uppajjati ca na ca uppajjatiti kho vaccha na upeti . tenahi bho gotama neva uppajjati na na uppajjatiti . Neva uppajjati na na uppajjatiti kho vaccha na upeti. [249] Evam vimuttacitto pana bho gotama bhikkhu kuhim uppajjatiti iti puttho samano uppajjatiti 2- vaccha na upetiti vadesi . tenahi bho gotama na uppajjatiti iti puttho samano na uppajjatiti kho vaccha na upetiti vadesi . tenahi bho gotama uppajjati ca na ca uppajjatiti iti puttho samano uppajjati ca na ca uppajjatiti kho vaccha na upetiti vadesi . tenahi bho gotama neva uppajjati na na uppajjatiti iti puttho samano neva uppajjati na na uppajjatiti kho vaccha na upetiti vadesi . Etthaham bho gotama annanamapadim ettha sammohamapadim . Yapi me esa bhoto gotamassa purimena kathasallapena ahu @Footnote: 1 upapajjatitipi patho. Ma. sabbattha upapajjatiti dissati. @2 Ma. upapajjatiti kho vaccha.

--------------------------------------------------------------------------------------------- page246.

Pasadamatta sapi me etarahi antarahitati. [250] Alanhi te vaccha annanaya alam sammohaya gambhiro hayam 1- vaccha dhammo duddaso duranubodho santo panito atakkavacaro nipuno panditavedaniyo so taya dujjano annaditthikena annakkhantikena annarucikena annatthayogena 2- annatthacariyakena {250.1} tenahi vaccha tamyevettha patipucchissami yatha te khameyya tatha tam 3- byakareyyasi tam kim mannasi vaccha sace te purato aggi jaleyya janeyyasi tvam ayam me purato aggi jalatiti . sace me bho gotama purato aggi jaleyya janeyyaham ayam me purato aggi jalatiti . sace pana tam vaccha evam puccheyya yo te ayam purato aggi jalati ayam aggi kim paticca jalatiti evam puttho tvam vaccha kinti byakareyyasiti . Sace mam bho gotama evam puccheyya yo te ayam purato aggi jalati ayam aggi kim paticca jalatiti evam puttho aham bho gotama evam byakareyyam yo me purato aggi jalati ayam aggi tinakatthupadanam paticca jalatiti . sace 4- vaccha purato so aggi nibbayeyya janeyyasi tvam ayam me purato aggi nibbutoti . Sace me bho gotama purato so aggi nibbayeyya janeyyaham ayam me purato aggi nibbutoti . sace pana tam vaccha evam puccheyya yo te ayam purato aggi nibbuto so aggi ito @Footnote: 1 Po. cayam. Ma. tathayeva . 2 Ma. annatrayogena annatra acariyakena. @3 Ma. nam . 4 Yu. sace te vaccha.

--------------------------------------------------------------------------------------------- page247.

Katamam disam gato puratthimam 1- va pacchimam va uttaram va dakkhinam vati evam puttho tvam vaccha kinti byakareyyasiti . na upeti bho gotama yanhi so bho gotama aggi tinakatthupadanam paticca jalati 2- tassa ca pariyadana annassa ca anupahara 3- anaharo nibbutotveva sankhyam gacchatiti. [251] Evameva kho vaccha yena rupena tathagatam pannapayamano pannapeyya tam rupam tathagatassa pahinam ucchinnamulam talavatthukatam anabhavangatam 4- ayatim anuppadadhammam rupasankhavimutto kho vaccha tathagato gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo uppajjatiti 5- na upeti na uppajjatiti na upeti uppajjati ca na ca uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti. {251.1} Yaya vedanaya tathagatam pannapayamano pannapeyya sa vedana tathagatassa pahina ucchinnamula talavatthukata anabhavangata 6- ayatim anuppadadhamma vedanasankhavimutto 7- kho vaccha tathagato gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo uppajjatiti na upeti na uppajjatiti na upeti uppajjati ca na ca uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti. {251.2} Yaya sannaya tathagatam pannapayamano pannapeyya sa sanna tathagatassa @Footnote: 1 Ma. puratthimam va dakkhinam va pacchimam va uttaram vati . 2 Yu. ajaliti dissati. @3 Po. anupadana . 5 Po. upapajjatiti sabbattha dissati. @4-6 Po. ...katam ...kata. 7 Ma. vedanasankhyavimutto.

--------------------------------------------------------------------------------------------- page248.

Pahina ucchinnamula talavatthukata anabhavangata ayatim anuppadadhamma sannasankhavimutto 1- kho vaccha tathagato gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo uppajjatiti na upeti na uppajjatiti na upeti uppajjati ca na ca uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti. {251.3} Yehi sankharehi tathagatam pannapayamano pannapeyya te sankhara tathagatassa pahina ucchinnamula talavatthukata anabhavangata ayatim anuppadadhamma sankharasankhavimutto kho vaccha tathagato gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo uppajjatiti na upeti na uppajjatiti na upeti uppajjatiti ca na ca uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti. {251.4} Yena vinnanena tathagatam pannapayamano pannapeyya tam vinnanam tathagatassa pahinam ucchinnamulam talavatthukatam anabhavangatam ayatim anuppadadhammam vinnanasankhavimutto kho vaccha tathagato gambhiro appameyyo duppariyogalho . seyyathapi mahasamuddo uppajjatiti na upeti na uppajjatiti na upeti uppajjati ca na ca uppajjatiti na upeti neva uppajjati na na uppajjatiti na upetiti 2-. [252] Evam vutte vacchagotto paribbajako bhagavantam etadavoca seyyathapi bho gotama gamassa va nigamassa va @Footnote: 1 Ma. ...sankhYu... . 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page249.

Avidure mahasalarukkho tassa aniccata sakhapalasam 1- palujjeyya tacapappatika palujjeyyum pheggu 2- palujjeyya so aparena samayena apagatasakhapalaso apagatatacapappatiko apagataphegguko suddhe 3- sare patitthito evameva bhoto gotamassa pavacanam apagatasakhapalasam apagatatacapappatikam apagatapheggukam suddhe 4- sare patitthitam abhikkantam bho gotama abhikkantam bho gotama seyyathapi bho gotama nikkujjitam va ukkujjeyya paticchannam va vivareyya mulahassa va maggam acikkheyya andhakare va telapajjotam dhareyya cakkhumanto rupani dakkhantiti evameva bhota gotamena anekapariyayena dhammo pakasito esaham bhavantam gotamam saranam gacchami dhammanca bhikkhusanghanca upasakam mam bhavam gotamo dharetu ajjatagge panupetam saranangatanti. Aggivacchagottasuttam nitthitam dutiyam. ------------ @Footnote: 1 Ma. sakhapalasa palujjeyyum. 2 Ma. pheggu palujjeyyum. 3 Yu. suddho assa. @4 Ma. Yu. suddhanti dissati.


             The Pali Tipitaka in Roman Character Volume 13 page 240-249. https://84000.org/tipitaka/read/roman_read.php?B=13&A=4912&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=4912&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=244&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=22              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=244              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]