ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Culasakuludayisuttam
     [367]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
veluvane   kalandakanivape   .   tena   kho   pana   samayena  sakuludayi
paribbajako     moranivape    paribbajakarame    pativasati    mahatiya
paribbajakaparisaya   saddhim  .  atha  kho  bhagava  pubbanhasamayam  nivasetva
pattacivaramadaya   yena   rajagaham   tena  1-  pindaya  pavisi  .  atha
kho   bhagavato  etadahosi  atippago  kho  tava  rajagahe  2-  pindaya
caritum   yannunaham   yena  moranivapo  paribbajakaramo  yena  sakuludayi
paribbajako  tenupasankameyyanti  .  atha  kho  bhagava  yena  moranivapo
paribbajakaramo tenupasankami.
     [368]    Tena   kho   pana   samayena   sakuludayi   paribbajako
mahatiya    paribbajakaparisaya    saddhim    nisinno    hoti   unnadiniya
uccasaddamahasaddaya      anekavihitam      tiracchanakatham      kathentiya
seyyathidam   rajakatham   .pe.   itibhavabhavakatham  iti  va  .  addasa  kho
sakuludayi   paribbajako   bhagavantam   duratova   agacchantam   disvana  sakam
parisam   santhapesi   appasadda  bhonto  hontu  ma  bhonto  saddamakattha
ayam  samano  gotamo  agacchati  appasaddakamo  kho  pana  so  ayasma
appasaddassa    vannavadi    appevanama    appasaddam    parisam   viditva
upasankamitabbam   manneyyati   .   atha   kho   te   paribbajaka  tunhi
@Footnote: 1 Yu. yena tenati patha natthi .   2 Yu. rajagaham.
Ahesum.
     {368.1}   Atha   kho   bhagava   yena   sakuludayi   paribbajako
tenupasankami   .   atha  kho  sakuludayi  paribbajako  bhagavantam  etadavoca
etu   kho   bhante  bhagava  svagatam  1-  bhante  bhagavato  cirassam  kho
bhante   bhagava   imam   pariyayamakasi  yadidam  idhagamanaya  nisidatu  bhante
bhagava   idamasanam   pannattanti  .  nisidi  bhagava  pannatte  asane .
Sakuludayipi    kho    paribbajako    annataram   nicam   asanam   gahetva
ekamantam   nisidi   .   ekamantam   nisinnam   kho   sakuludayim  paribbajakam
bhagava   etadavoca   kaya   nuttha   udayi  etarahi  kathaya  sannisinna
ka ca pana vo antarakatha vippakatati.
     [369]   Titthatesa   bhante   katha  yaya  mayam  etarahi  kathaya
sannisinna    nesa    bhante    katha    bhagavato   dullabha   bhavissati
pacchapi    savanaya    yadaham    bhante    imam    parisam   anupasankanto
homi    athayam   parisa   anekavihitam   tiracchanakatham   kathenti   nisinna
hoti   yada   ca   kho   aham   bhante   imam  parisam  upasankanto  homi
athayam   parisa   mamamyeva  mukham  olokenti  2-  nisinna  hoti  yanno
samano   gotamo   udayi   dhammam   bhasissati   tanno   sossamati .
Yada   pana  bhante  bhagava  imam  parisam  upasankanto  hoti  atha  ca  3-
ahanceva  ayanca  parisa bhagavato 4- mukham olokenti 5- nisinna hoti 6-
yanno   bhagava   dhammam   bhasissati   tanno   sossamati   .   tenahi
udayi tannevettha patibhatu yatha  mam patibhaseyyati.
@Footnote: 1 Yu. sagatam .  2 Yu. ullokenti .   3 Yu. casaddo natthi .   4 Yu. bhagavatova.
@5 Yu. ullokenta 6 Yu. homa.
     [370]    Purimani    bhante    divasani    purimatarani   sabbannu
sabbadassavi   aparisesam   nanadassanam   patijanamano   carato   ca   me
titthato   ca   suttassa   ca   jagarassa   ca   satatam   samitam  nanadassanam
paccupatthitanti    so    maya    pubbantam    arabbha    panham    puttho
samano    annenannam    paticari    bahiddhakatham    apanamesi    kopanca
dosanca   appaccayanca   patvakasi   tassa   mayham  bhante  bhagavantamyeva
arabbha   sati   1-   udapadi   aho   nuna  bhagava  aho  nuna  sugato
yo   imesam   dhammanam   kusaloti   .   ko   paneso  udayi  sabbannu
sabbadassavi    aparisesam    nanadassanam    patijanamano    carato    ca
me   titthato   ca   suttassa  ca  jagarassa  ca  satatam  samitam  nanadassanam
paccupatthitanti    so    taya    pubbantam    arabbha    panham    puttho
samano    annenannam    paticari    bahiddhakatham    apanamesi    kopanca
dosanca appaccayanca patvakasiti. Nigantho bhante nataputtoti.
     [371]   Yo   kho  udayi  anekavihitam  pubbenivasam  anussareyya
seyyathidam   ekampi   jatim   dvepi   jatiyo   .pe.   iti   sakaram
sauddesam   anekavihitam   pubbenivasam  anussareyya  so  va  mam  pubbantam
arabbha   panham   puccheyya  tam  vaham  pubbantam  arabbha  panham  puccheyyam
so   va   me   pubbantam   arabbha   panhassa   veyyakaranena   cittam
aradheyya   tassa   vaham   pubbantam   arabbha  panhassa  veyyakaranena
@Footnote: 1 Yu. piti.
Cittam aradheyyam
     {371.1}   yo   1-   kho  udayi  dibbena  cakkhuna  visuddhena
atikkantamanusakena   satte   passeyya   cavamane   upapajjamane  hine
panite   suvanne   dubbanne   sugate   duggate   .pe.   yathakammupage
satte   pajaneyya   so   va   mam  aparantam  arabbha  panham  puccheyya
tam   vaham   aparantam   arabbha  panham  puccheyyam  so  va  me  aparantam
arabbha   panhassa   veyyakaranena   cittam   aradheyya   tassa   vaham
aparantam arabbha panhassa veyyakaranena cittam aradheyyam
     {371.2}  apicudayi  titthatu  pubbanto  titthatu  aparanto dhammante
desessami   imasmim   sati   idam   hoti   imassuppada  idam  uppajjati
imasmim   asati   idam   na   hoti   imassa   nirodha  idam  nirujjhatiti .
Ahanhi    bhante    yavatakampi   me   imina   attabhavena   paccanubhutam
tampi   nappahomi   iti   sakaram   sauddesam   anussaritum   kuto  panaham
anekavihitam    pubbenivasam    anussarissami   seyyathidam   ekampi   jatim
dvepi   jatiyo   tissopi   jatiyo   .pe.   iti  sakaram  sauddesam
anekavihitam    pubbenivasam   anussarissami   seyyathapi   bhagava   ahanhi
bhante   etarahi   pamsupisacakampi   na   passami   kuto  panaham  dibbena
cakkhuna   visuddhena   atikkantamanusakena   satte   passissami  cavamane
upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
.pe.    yathakammupage    satte    pajanissami    seyyathapi   bhagava
yampana   mam   bhante   bhagava   evamaha   apicudayi   titthatu  pubbanto
@Footnote: 1 Yu. so.
Titthatu   aparanto   dhammante  1-  desessami  imasmim  sati  idam  hoti
imassuppada   idam   uppajjati   imasmim   asati   idam  na  hoti  imassa
nirodha   idam   nirujjhatiti   tanca   pana   me   bhiyyoso   mattaya  na
pakkhayati    appevanama   bhante   sake   acariyake   bhagavato   cittam
aradheyyam panhassa veyyakaranenati.
     [372]   Kinti   pana   te  udayi  sake  acariyake  hotiti .
Amhakam   bhante   sake   acariyake   evam  hoti  ayam  paramo  vanno
ayam  paramo  vannoti  .  yampana  te  tam  2-  udayi  sake  acariyake
evam   hoti   ayam   paramo   vanno   ayam   paramo   vannoti   katamo
pana    so   paramo   vannoti   .   yasma   bhante   vanna   anno
vanno    uttaritaro    va    panitataro   va   natthi    so   paramo
vannoti    .   katamo   pana   so   udayi   vanno   yasma   vanna
anno   vanno   uttaritaro   va   panitataro   va  natthiti  .  yasma
bhante    vanna   anno   vanno   uttaritaro   va   panitataro   va
natthi so paramo vannoti.
     [373]  Dighapi  kho  te  esa  udayi  phareyya  yasma  bhante
vanna    anno    vanno   uttaritaro   va   panitataro   va   natthi
so    paramo   vannoti   vadesi   tanca   vannam   na   pannapesi  .
Seyyathapi   udayi   puriso   evam  vadeyya  aham  ya  imasmim  janapade
janapadakalyani   tam   icchami   tam   kamemiti  .  tamenam  evam  vadeyyum
@Footnote: 1 Yu. teti patho natthi .   2 Yu. etam.
Ambho    purisa   yam   tvam   janapadakalyanim   icchasi   kamesi   janasi
tam   janapadakalyanim   khattiyim  1-  va  brahmanim  va  vessim  va  suddim
vati   .   iti   puttho   noti   vadeyya   .  tamenam  evam  vadeyyum
ambho    purisa   yam   tvam   janapadakalyanim   icchasi   kamesi   janasi
tam   janapadakalyanim   evamvanna   2-   evamgotta   iti  vati  .pe.
Digha  va  rassa  va  majjhima  3-  va kali va sama va manguracchavi
vati   amukasmim   nama  game  va  nigame  va  nagare  vati  .  iti
puttho  noti  vadeyya  .  tamenam  evam  vadeyyum  ambho  purisa  yam  tvam
na   janasi   na   passasi   tam  tvam  icchasi  kamesiti  .  iti  puttho
amati vadeyya.
     {373.1}  Tam  kim  mannasi  udayi  nanu  evam  sante tassa purisassa
appatihirikatam   4-   bhasitam   sampajjatiti  .  addha  kho  bhante  evam
sante    tassa    purisassa    appatihirikatam    bhasitam   sampajjatiti  .
Evameva   kho   tvam   udayi   yasma   bhante  vanna  anno  vanno
uttaritaro   va   panitataro   va   natthi  so  paramo  vannoti  vadesi
tanca   vannam   na   pannapesiti   .  seyyathapi  bhante  mani  veluriyo
subho    jotima    atthamso    suparikammakato    pandukambale   nikkhitto
bhasateva   tapateva   virocateva  5-  evamvanno  atta  hoti  arogo
parammaranati.
     [374]   Tam   kim   mannasi   udayi   yo   va   mani  veluriyo
@Footnote: 1 Yu. khattiyi va brahmani va vessi va suddi vati .    2 Yu. evamnama.
@3 Si. majjha va .   4 Yu. appatihirakatam .    Ma. appatihirakatam.
@Si. appatihirikam .     5 Si. Yu. bhasati ca tapati ca virocati ca.
Subho    jotima    atthamso    suparikammakato    pandukambale   nikkhitto
bhasateva   tapateva   virocateva   yo   va   rattandhakaratimisaya   kimi
khajjopanako   imesam   ubhinnam   vannanam   katamo   vanno  abhikkantataro
ca   1-   panitataro   cati  .  yvayam  bhante  rattandhakaratimisaya  kimi
khajjopanako    ayam    imesam    ubhinnam    vannanam   abhikkantataro   ca
panitataro cati.
     [375]  Tam  kim  mannasi  udayi  yo  va  rattandhakaratimisaya  kimi
khajjopanako    yo    va    rattandhakaratimisaya   telappadipo   imesam
ubhinnam    vannanam    katamo    vanno    abhikkantataro   ca   panitataro
cati    .    yvayam   bhante   rattandhakaratimisaya   telappadipo   ayam
imesam ubhinnam vannanam abhikkantataro ca panitataro cati.
     [376]   Tam   kim   mannasi   udayi  yo  va  rattandhakaratimisaya
telappadipo   yo   va   rattandhakaratimisaya   mahaaggikkhandho   imesam
ubhinnam    vannanam    katamo    vanno    abhikkantataro   ca   panitataro
cati   .   yvayam   bhante   rattandhakaratimisaya   mahaaggikkhandho  ayam
imesam ubhinnam vannanam abhikkantataro ca panitataro cati.
     [377]   Tam   kim   mannasi   udayi  yo  va  rattandhakaratimisaya
aggikkhandho   2-   ya  va  rattiya  paccusasamayam  viddhe  vigatavalahake
deve    osadhitaraka    imesam    ubhinnam   vannanam   katamo   vanno
@Footnote: 1 Si. anekathanesu vati patho dissati .    2 Yu. mahaaggikkhandho.
Abhikkantataro  ca  panitataro  cati  .  yayam  bhante  rattiya  paccusasamayam
viddhe    vigatavalahake   deve   osadhitaraka   ayam   imesam   ubhinnam
vannanam abhikkantataro ca panitataro cati.
     [378]   Tam   kim   mannasi  udayi  ya  va  rattiya  paccusasamayam
viddhe   vigatavalahake   deve   osadhitaraka   yo   va  tadahuposathe
pannarase    viddhe    vigatavalahake    deve    abhido   addharattasamayam
cando    imesam    ubhinnam    vannanam   katamo   vanno   abhikkantataro
ca    panitataro   cati   .   yvayam   bhante   tadahuposathe   pannarase
viddhe    vigatavalahake   deve   abhido   addharattasamayam   cando   ayam
imesam ubhinnam vannanam abhikkantataro ca panitataro cati.
     [379]   Tam  kim  mannasi  udayi  yo  va  tadahuposathe  pannarase
viddhe     vigatavalahake    deve    abhido    addharattasamayam    cando
yo   va   vassanam   pacchime  mase  saradasamaye  viddhe  vigatavalahake
deve    abhido    majjhantikasamayam    suriyo   imesam   ubhinnam   vannanam
katamo    vanno    abhikkantataro   ca   panitataro   cati   .   yvayam
bhante   vassanam   pacchime   mase   saradasamaye   viddhe  vigatavalahake
deve   abhido   majjhantikasamayam   suriyo   ayam   imesam  ubhinnam  vannanam
abhikkantataro ca panitataro cati.
     {379.1}   Tato   kho   1-   te   udayi   bahu  hi  bahutara
deva     ye     imesam     candimasuriyanam     abha     nanubhonti
@Footnote: 1 Yu. ato khoti dissati. Si. atha kho.
Tyaham    pajanami   atha   ca   panaham   na   vadami   yasma   vanna
anno   vanno   uttaritaro   va   panitataro   va   natthiti   atha  ca
pana   tvam   udayi  yvayam  vanno  kimina  khajjopanakena  nihinataro  1-
ca   kilitthataro   2-   ca   so   paramo  vannoti  vadesi  tanca  vannam
na pannapesiti. Acchidam bhagava katham acchidam sugata 3- kathanti.
     {379.2}  Kim  pana  tvam udayi evam vadesi acchidam bhagava katham acchidam
sugata  kathanti  .  amhakam  bhante  sake  acariyake evam hoti ayam paramo
vanno  ayam  paramo  vannoti  te  mayam  bhante  bhagavata  sake acariyake
samanuyunjiyamana      samanuggahiyamana      samanubhasiyamana     ritta
tuccha aparaddhati.
     [380]  Kim  panudayi  atthi  ekantasukho  loko  atthi  akaravati
patipada   ekantasukhassa   lokassa   sacchikiriyayati   .  amhakam  bhante
sake  acariyake  evam  hoti  atthi  ekantasukho  loko atthi akaravati
patipada ekantasukhassa lokassa sacchikiriyayati.
     {380.1}  Katama  pana  sa udayi akaravati patipada ekantasukhassa
lokassa   sacchikiriyayati  .  idha  bhante  ekacco  panatipatam  pahaya
panatipata    pativirato   hoti   adinnadanam   pahaya   adinnadana
pativirato   hoti   kamesu   micchacaram   pahaya   kamesu  micchacara
pativirato    hoti    musavadam   pahaya   musavada   pativirato   hoti
annataram   va   pana   tapogunam  samadaya  vattati  ayam  kho  sa  bhante
@Footnote: 1 Yu. hinataro .  2 Yu. patikitthataro .  3 Yu. sabbatthanesu sugatoti dissati.
Akaravati patipada ekantasukhassa lokassa sacchikiriyayati.
     [381]   Tam   kim   mannasi   udayi   yasmim   samaye  panatipatam
pahaya    panatipata    pativirato    hoti   ekantasukhi   va   tasmim
samaye   atta  hoti  sukhadukkhi  vati  .  sukhadukkhi  bhanteti  1-  .  tam
kim   mannasi   udayi   yasmim   samaye  adinnadanam  pahaya  adinnadana
pativirato   hoti   ekantasukhi  va  tasmim  samaye  atta  hoti  sukhadukkhi
vati   .   sukhadukkhi   bhanteti  .  tam  kim  mannasi  udayi  yasmim  samaye
kamesu   micchacaram   pahaya   kamesu   micchacara   pativirato  hoti
ekantasukhi   va   tasmim   samaye   atta   hoti   sukhadukkhi   vati .
Sukhadukkhi   bhanteti   .   tam  kim  mannasi  udayi  yasmim  samaye  musavadam
pahaya   musavada   pativirato   hoti   ekantasukhi   va  tasmim  samaye
atta hoti sukhadukkhi vati. Sukhadukkhi bhanteti.
     {381.1}  Tam  kim  mannasi  udayi  yasmim  samaye  annataram  tapogunam
samadaya   vattati  ekantasukhi  va  tasmim  samaye  atta  hoti  sukhadukkhi
vati  .  sukhadukkhi  bhanteti  .  tam  kim  mannasi udayi api nu kho vokinna-
sukhadukkham  patipadam  agamma  ekantasukhassa  lokassa sacchikiriya hotiti 2-.
Acchidam bhagava katham acchidam sugata kathanti.
     {381.2}  Kim  pana  tvam udayi evam vadesi acchidam bhagava katham acchidam
sugata   kathanti  .  amhakam  bhante  sake  acariyake  evam  hoti  atthi
ekantasukho    loko    atthi    akaravati    patipada   ekantasukhassa
@Footnote: 1 Yu. sabbatthanesu itisaddo natthi .   2 Ma. sacchikiriyayati.
Lokassa  sacchikiriyayati  .  te  mayam  bhante  bhagavata  sake  acariyake
samanuyunjiyamana    samanuggahiyamana   samanubhasiyamana   ritta   tuccha
aparaddhapi
     {381.3}   kim   pana   bhante   atthi  ekantasukho  loko  atthi
akaravati   patipada   ekantasukhassa   lokassa  sacchikiriyayati  .  atthi
kho  udayi  ekantasukho  loko  atthi  akaravati  patipada ekantasukhassa
lokassa   sacchikiriyayati   .   katama   pana   sa   bhante  akaravati
patipada ekantasukhassa lokassa sacchikiriyayati.
     [382]   Idhudayi   bhikkhu  vivicceva  kamehi  .pe.  pathamam  jhanam
upasampajja    viharati   vitakkavicaranam   vupasama   .pe.   dutiyam   jhanam
upasampajja    viharati    pitiya    ca   viraga   .pe.   tatiyam   jhanam
upasampajja    viharati   ayam   kho   sa   udayi   akaravati   patipada
ekantasukhassa lokassa sacchikiriyayati.
     {382.1}   Kinnu   1-   kho   sa  bhante  akaravati  patipada
ekantasukhassa    lokassa    sacchikiriyaya    sacchikato    hissa    bhante
ettavata   ekantasukho   loko   hotiti   .   na   khvassa   udayi
ettavata    ekantasukho    loko    sacchikato    hoti   akaravati
tveva sa patipada ekantasukhassa lokassa sacchikiriyayati.
     [383]  Evam  vutte  sakuludayissa  paribbajakassa  parisa unnadini
uccasaddamahasadda    ahosi    ettha    mayam   anassama   sacariyaka
ettha   mayam   anassama   sacariyaka   na  mayam  ito  bhiyyo  uttaritaram
pajanamati   .   atha   kho   sakuludayi  paribbajako  te  paribbajake
@Footnote: 1 Yu. na kho sa.
Appasadde   katva   bhagavantam   etadavoca   kittavata   panassa  bhante
ekantasukho loko sacchikato hotiti.
     [384]   Idhudayi   bhikkhu   sukhassa   ca   pahana  .pe.  catuttham
jhanam    upasampajja    viharati    yavata   devata   ekantasukham   lokam
upapanna    tahi    devatahi    saddhim   santitthati   sallapati   sakaccham
samapajjati   ettavata   khvassa  udayi  ekantasukho  loko  sacchikato
hotiti.
     {384.1}  Etassa  nuna bhante ekantasukhassa lokassa sacchikiriyahetu
bhikkhu  bhagavati  brahmacariyam  carantiti  .  na kho udayi etassa ekantasukhassa
lokassa  sacchikiriyahetu  bhikkhu  mayi  brahmacariyam  caranti  atthi  kho udayi
anneva  dhamma  uttaritara  ca  panitatara  ca  yesam  sacchikiriyahetu bhikkhu
mayi  brahmacariyam  carantiti  .  katame  pana  te  bhante  dhamma uttaritara
ca panitatara ca yesam sacchikiriyahetu bhikkhu bhagavati brahmacariyam carantiti.
     [385]  Idhudayi  tathagato  loke  uppajjati  araham sammasambuddho
vijjacaranasampanno     sugato    lokavidu    anuttaro    purisadammasarathi
sattha   devamanussanam  buddho  bhagava  .pe.  so  ime  panca  nivarane
pahaya   cetaso   upakkilese  pannaya  dubbalikarane  vivicceva  kamehi
.pe.   pathamam   jhanam   upasampajja   viharati  ayampi  kho  udayi  dhammo
uttaritaro  ca  panitataro  ca  yassa  sacchikiriyahetu  bhikkhu  mayi brahmacariyam
caranti.
     {385.1}    Puna    caparam    udayi    [1]-    vitakkavicaranam
@Footnote: 1 Yu. etthantare bhikkhuti dissati.
Vupasama   .pe.   dutiyam   jhanam  ...  tatiyam  jhanam  ...  catuttham  jhanam
upasampajja    viharati   ayampi   kho   udayi   dhammo   uttaritaro   ca
panitataro ca yassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti.
     [386]  So  evam  samahite citte parisuddhe pariyodate anangane
vigatupakkilese    mudubhute    kammaniye    thite   anenjappatte   1-
pubbenivasanussatinanaya    cittam    abhininnameti    so    anekavihitam
pubbenivasam  anussarati  seyyathidam  ekampi  jatim  dvepi  jatiyo  .pe.
Iti   sakaram   sauddesam   anekavihitam   pubbenivasam   anussarati  ayampi
kho   udayi  dhammo  uttaritaro  ca  panitataro  ca  yassa  sacchikiriyahetu
bhikkhu mayi brahmacariyam caranti.
     {386.1}  So evam samahite citte parisuddhe pariyodate anangane
vigatupakkilese   mudubhute   kammaniye   thite   anenjappatte   sattanam
cutupapatananaya   cittam   abhininnameti  so  dibbena  cakkhuna  visuddhena
atikkantamanusakena  satte  passati  cavamane  upapajjamane  hine  panite
suvanne  dubbanne  sugate  duggate  .pe.  yathakammupage satte pajanati
ayampi  kho  udayi  dhammo  uttaritaro ca panitataro ca yassa sacchikiriyahetu
bhikkhu mayi brahmacariyam caranti.
     {386.2}   So   evam  samahite  citte  parisuddhe  pariyodate
anangane       vigatupakkilese      mudubhute      kammaniye      thite
anenjappatte          asavanam         khayananaya         cittam
@Footnote: 1 Yu. sabbattha anejjappatteti dissati.
Abhininnameti    so    idam    dukkhanti    yathabhutam    pajanati    ayam
dukkhasamudayoti   .pe.   ayam  dukkhanirodhoti  .pe.  ayam  dukkhanirodhagamini
patipadati     yathabhutam     pajanati     ime     asavati    yathabhutam
pajanati     ayam    asavasamudayoti    .pe.    ayam    asavanirodhoti
.pe.    ayam   asavanirodhagamini   patipadati   yathabhutam   pajanati  .
Tassa   evam   janato   evam   passato   kamasavapi   cittam  vimuccati
bhavasavapi   cittam   vimuccati   avijjasavapi   cittam   vimuccati  vimuttasmim
vimuttamiti   nanam   hoti   khina   jati   vusitam  brahmacariyam  katam  karaniyam
naparam  itthattayati  pajanati  ayam  kho  udayi  dhammo  uttaritaro  ca
panitataro   ca   yassa  sacchikiriyahetu  bhikkhu  mayi  brahmacariyam  caranti .
Ime  kho  udayi  dhamma  uttaritara  ca panitatara ca yesam sacchikiriyahetu
bhikkhu mayi brahmacariyam carantiti.
     [387]  Evam  vutte  sakuludayi  paribbajako  bhagavantam  etadavoca
abhikkantam   bhante   abhikkantam   bhante   seyyathapi   bhante   nikkujjitam
va   ukkujjeyya   paticchannam   va   vivareyya   mulhassa   va   maggam
acikkheyya    andhakare    va   telapajjotam   dhareyya   cakkhumanto
rupani   dakkhantiti   1-   evameva   bhagavata   anekapariyayena  dhammo
pakasito    esaham    bhante    bhagavantam    saranam   gacchami   dhammanca
bhikkhusanghanca     labheyyaham    bhante    bhagavato    santike    pabbajjam
labheyyam upasampadanti.
@Footnote: 1 Yu. dakkhintiti.
     [388]  Evam  vutte  sakuludayissa  paribbajakassa  parisa sakuludayim
paribbajakam   etadavoca   ma   bhavam  udayi  samane  gotame  brahmacariyam
cari  ma  bhavam  udayi  acariyo  hutva  antevasivasam  vasi  seyyathapi
nama    udakamaniko    hutva    uddekaniko   assa   evam   sampadamidam
bhoto  udayissa  bhavissati  ma  bhavam  udayi  samane  gotame  brahmacariyam
cari ma bhavam udayi acariyo hutva antevasivasam vasiti.
     Iti    hidam    sakuludayissa    paribbajakassa    parisa   sakuludayim
paribbajakam antarayamakasi bhagavati brahmacariyeti.
                Culasakuludayisuttam nitthitam navamam.
                      -----------



             The Pali Tipitaka in Roman Character Volume 13 page 352-366. https://84000.org/tipitaka/read/roman_read.php?B=13&A=7229&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=7229&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=367&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=367              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]