ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page352.

Culasakuludayisuttam [367] Evamme sutam ekam samayam bhagava rajagahe viharati veluvane kalandakanivape . tena kho pana samayena sakuludayi paribbajako moranivape paribbajakarame pativasati mahatiya paribbajakaparisaya saddhim . atha kho bhagava pubbanhasamayam nivasetva pattacivaramadaya yena rajagaham tena 1- pindaya pavisi . atha kho bhagavato etadahosi atippago kho tava rajagahe 2- pindaya caritum yannunaham yena moranivapo paribbajakaramo yena sakuludayi paribbajako tenupasankameyyanti . atha kho bhagava yena moranivapo paribbajakaramo tenupasankami. [368] Tena kho pana samayena sakuludayi paribbajako mahatiya paribbajakaparisaya saddhim nisinno hoti unnadiniya uccasaddamahasaddaya anekavihitam tiracchanakatham kathentiya seyyathidam rajakatham .pe. itibhavabhavakatham iti va . addasa kho sakuludayi paribbajako bhagavantam duratova agacchantam disvana sakam parisam santhapesi appasadda bhonto hontu ma bhonto saddamakattha ayam samano gotamo agacchati appasaddakamo kho pana so ayasma appasaddassa vannavadi appevanama appasaddam parisam viditva upasankamitabbam manneyyati . atha kho te paribbajaka tunhi @Footnote: 1 Yu. yena tenati patha natthi . 2 Yu. rajagaham.

--------------------------------------------------------------------------------------------- page353.

Ahesum. {368.1} Atha kho bhagava yena sakuludayi paribbajako tenupasankami . atha kho sakuludayi paribbajako bhagavantam etadavoca etu kho bhante bhagava svagatam 1- bhante bhagavato cirassam kho bhante bhagava imam pariyayamakasi yadidam idhagamanaya nisidatu bhante bhagava idamasanam pannattanti . nisidi bhagava pannatte asane . Sakuludayipi kho paribbajako annataram nicam asanam gahetva ekamantam nisidi . ekamantam nisinnam kho sakuludayim paribbajakam bhagava etadavoca kaya nuttha udayi etarahi kathaya sannisinna ka ca pana vo antarakatha vippakatati. [369] Titthatesa bhante katha yaya mayam etarahi kathaya sannisinna nesa bhante katha bhagavato dullabha bhavissati pacchapi savanaya yadaham bhante imam parisam anupasankanto homi athayam parisa anekavihitam tiracchanakatham kathenti nisinna hoti yada ca kho aham bhante imam parisam upasankanto homi athayam parisa mamamyeva mukham olokenti 2- nisinna hoti yanno samano gotamo udayi dhammam bhasissati tanno sossamati . Yada pana bhante bhagava imam parisam upasankanto hoti atha ca 3- ahanceva ayanca parisa bhagavato 4- mukham olokenti 5- nisinna hoti 6- yanno bhagava dhammam bhasissati tanno sossamati . tenahi udayi tannevettha patibhatu yatha mam patibhaseyyati. @Footnote: 1 Yu. sagatam . 2 Yu. ullokenti . 3 Yu. casaddo natthi . 4 Yu. bhagavatova. @5 Yu. ullokenta 6 Yu. homa.

--------------------------------------------------------------------------------------------- page354.

[370] Purimani bhante divasani purimatarani sabbannu sabbadassavi aparisesam nanadassanam patijanamano carato ca me titthato ca suttassa ca jagarassa ca satatam samitam nanadassanam paccupatthitanti so maya pubbantam arabbha panham puttho samano annenannam paticari bahiddhakatham apanamesi kopanca dosanca appaccayanca patvakasi tassa mayham bhante bhagavantamyeva arabbha sati 1- udapadi aho nuna bhagava aho nuna sugato yo imesam dhammanam kusaloti . ko paneso udayi sabbannu sabbadassavi aparisesam nanadassanam patijanamano carato ca me titthato ca suttassa ca jagarassa ca satatam samitam nanadassanam paccupatthitanti so taya pubbantam arabbha panham puttho samano annenannam paticari bahiddhakatham apanamesi kopanca dosanca appaccayanca patvakasiti. Nigantho bhante nataputtoti. [371] Yo kho udayi anekavihitam pubbenivasam anussareyya seyyathidam ekampi jatim dvepi jatiyo .pe. iti sakaram sauddesam anekavihitam pubbenivasam anussareyya so va mam pubbantam arabbha panham puccheyya tam vaham pubbantam arabbha panham puccheyyam so va me pubbantam arabbha panhassa veyyakaranena cittam aradheyya tassa vaham pubbantam arabbha panhassa veyyakaranena @Footnote: 1 Yu. piti.

--------------------------------------------------------------------------------------------- page355.

Cittam aradheyyam {371.1} yo 1- kho udayi dibbena cakkhuna visuddhena atikkantamanusakena satte passeyya cavamane upapajjamane hine panite suvanne dubbanne sugate duggate .pe. yathakammupage satte pajaneyya so va mam aparantam arabbha panham puccheyya tam vaham aparantam arabbha panham puccheyyam so va me aparantam arabbha panhassa veyyakaranena cittam aradheyya tassa vaham aparantam arabbha panhassa veyyakaranena cittam aradheyyam {371.2} apicudayi titthatu pubbanto titthatu aparanto dhammante desessami imasmim sati idam hoti imassuppada idam uppajjati imasmim asati idam na hoti imassa nirodha idam nirujjhatiti . Ahanhi bhante yavatakampi me imina attabhavena paccanubhutam tampi nappahomi iti sakaram sauddesam anussaritum kuto panaham anekavihitam pubbenivasam anussarissami seyyathidam ekampi jatim dvepi jatiyo tissopi jatiyo .pe. iti sakaram sauddesam anekavihitam pubbenivasam anussarissami seyyathapi bhagava ahanhi bhante etarahi pamsupisacakampi na passami kuto panaham dibbena cakkhuna visuddhena atikkantamanusakena satte passissami cavamane upapajjamane hine panite suvanne dubbanne sugate duggate .pe. yathakammupage satte pajanissami seyyathapi bhagava yampana mam bhante bhagava evamaha apicudayi titthatu pubbanto @Footnote: 1 Yu. so.

--------------------------------------------------------------------------------------------- page356.

Titthatu aparanto dhammante 1- desessami imasmim sati idam hoti imassuppada idam uppajjati imasmim asati idam na hoti imassa nirodha idam nirujjhatiti tanca pana me bhiyyoso mattaya na pakkhayati appevanama bhante sake acariyake bhagavato cittam aradheyyam panhassa veyyakaranenati. [372] Kinti pana te udayi sake acariyake hotiti . Amhakam bhante sake acariyake evam hoti ayam paramo vanno ayam paramo vannoti . yampana te tam 2- udayi sake acariyake evam hoti ayam paramo vanno ayam paramo vannoti katamo pana so paramo vannoti . yasma bhante vanna anno vanno uttaritaro va panitataro va natthi so paramo vannoti . katamo pana so udayi vanno yasma vanna anno vanno uttaritaro va panitataro va natthiti . yasma bhante vanna anno vanno uttaritaro va panitataro va natthi so paramo vannoti. [373] Dighapi kho te esa udayi phareyya yasma bhante vanna anno vanno uttaritaro va panitataro va natthi so paramo vannoti vadesi tanca vannam na pannapesi . Seyyathapi udayi puriso evam vadeyya aham ya imasmim janapade janapadakalyani tam icchami tam kamemiti . tamenam evam vadeyyum @Footnote: 1 Yu. teti patho natthi . 2 Yu. etam.

--------------------------------------------------------------------------------------------- page357.

Ambho purisa yam tvam janapadakalyanim icchasi kamesi janasi tam janapadakalyanim khattiyim 1- va brahmanim va vessim va suddim vati . iti puttho noti vadeyya . tamenam evam vadeyyum ambho purisa yam tvam janapadakalyanim icchasi kamesi janasi tam janapadakalyanim evamvanna 2- evamgotta iti vati .pe. Digha va rassa va majjhima 3- va kali va sama va manguracchavi vati amukasmim nama game va nigame va nagare vati . iti puttho noti vadeyya . tamenam evam vadeyyum ambho purisa yam tvam na janasi na passasi tam tvam icchasi kamesiti . iti puttho amati vadeyya. {373.1} Tam kim mannasi udayi nanu evam sante tassa purisassa appatihirikatam 4- bhasitam sampajjatiti . addha kho bhante evam sante tassa purisassa appatihirikatam bhasitam sampajjatiti . Evameva kho tvam udayi yasma bhante vanna anno vanno uttaritaro va panitataro va natthi so paramo vannoti vadesi tanca vannam na pannapesiti . seyyathapi bhante mani veluriyo subho jotima atthamso suparikammakato pandukambale nikkhitto bhasateva tapateva virocateva 5- evamvanno atta hoti arogo parammaranati. [374] Tam kim mannasi udayi yo va mani veluriyo @Footnote: 1 Yu. khattiyi va brahmani va vessi va suddi vati . 2 Yu. evamnama. @3 Si. majjha va . 4 Yu. appatihirakatam . Ma. appatihirakatam. @Si. appatihirikam . 5 Si. Yu. bhasati ca tapati ca virocati ca.

--------------------------------------------------------------------------------------------- page358.

Subho jotima atthamso suparikammakato pandukambale nikkhitto bhasateva tapateva virocateva yo va rattandhakaratimisaya kimi khajjopanako imesam ubhinnam vannanam katamo vanno abhikkantataro ca 1- panitataro cati . yvayam bhante rattandhakaratimisaya kimi khajjopanako ayam imesam ubhinnam vannanam abhikkantataro ca panitataro cati. [375] Tam kim mannasi udayi yo va rattandhakaratimisaya kimi khajjopanako yo va rattandhakaratimisaya telappadipo imesam ubhinnam vannanam katamo vanno abhikkantataro ca panitataro cati . yvayam bhante rattandhakaratimisaya telappadipo ayam imesam ubhinnam vannanam abhikkantataro ca panitataro cati. [376] Tam kim mannasi udayi yo va rattandhakaratimisaya telappadipo yo va rattandhakaratimisaya mahaaggikkhandho imesam ubhinnam vannanam katamo vanno abhikkantataro ca panitataro cati . yvayam bhante rattandhakaratimisaya mahaaggikkhandho ayam imesam ubhinnam vannanam abhikkantataro ca panitataro cati. [377] Tam kim mannasi udayi yo va rattandhakaratimisaya aggikkhandho 2- ya va rattiya paccusasamayam viddhe vigatavalahake deve osadhitaraka imesam ubhinnam vannanam katamo vanno @Footnote: 1 Si. anekathanesu vati patho dissati . 2 Yu. mahaaggikkhandho.

--------------------------------------------------------------------------------------------- page359.

Abhikkantataro ca panitataro cati . yayam bhante rattiya paccusasamayam viddhe vigatavalahake deve osadhitaraka ayam imesam ubhinnam vannanam abhikkantataro ca panitataro cati. [378] Tam kim mannasi udayi ya va rattiya paccusasamayam viddhe vigatavalahake deve osadhitaraka yo va tadahuposathe pannarase viddhe vigatavalahake deve abhido addharattasamayam cando imesam ubhinnam vannanam katamo vanno abhikkantataro ca panitataro cati . yvayam bhante tadahuposathe pannarase viddhe vigatavalahake deve abhido addharattasamayam cando ayam imesam ubhinnam vannanam abhikkantataro ca panitataro cati. [379] Tam kim mannasi udayi yo va tadahuposathe pannarase viddhe vigatavalahake deve abhido addharattasamayam cando yo va vassanam pacchime mase saradasamaye viddhe vigatavalahake deve abhido majjhantikasamayam suriyo imesam ubhinnam vannanam katamo vanno abhikkantataro ca panitataro cati . yvayam bhante vassanam pacchime mase saradasamaye viddhe vigatavalahake deve abhido majjhantikasamayam suriyo ayam imesam ubhinnam vannanam abhikkantataro ca panitataro cati. {379.1} Tato kho 1- te udayi bahu hi bahutara deva ye imesam candimasuriyanam abha nanubhonti @Footnote: 1 Yu. ato khoti dissati. Si. atha kho.

--------------------------------------------------------------------------------------------- page360.

Tyaham pajanami atha ca panaham na vadami yasma vanna anno vanno uttaritaro va panitataro va natthiti atha ca pana tvam udayi yvayam vanno kimina khajjopanakena nihinataro 1- ca kilitthataro 2- ca so paramo vannoti vadesi tanca vannam na pannapesiti. Acchidam bhagava katham acchidam sugata 3- kathanti. {379.2} Kim pana tvam udayi evam vadesi acchidam bhagava katham acchidam sugata kathanti . amhakam bhante sake acariyake evam hoti ayam paramo vanno ayam paramo vannoti te mayam bhante bhagavata sake acariyake samanuyunjiyamana samanuggahiyamana samanubhasiyamana ritta tuccha aparaddhati. [380] Kim panudayi atthi ekantasukho loko atthi akaravati patipada ekantasukhassa lokassa sacchikiriyayati . amhakam bhante sake acariyake evam hoti atthi ekantasukho loko atthi akaravati patipada ekantasukhassa lokassa sacchikiriyayati. {380.1} Katama pana sa udayi akaravati patipada ekantasukhassa lokassa sacchikiriyayati . idha bhante ekacco panatipatam pahaya panatipata pativirato hoti adinnadanam pahaya adinnadana pativirato hoti kamesu micchacaram pahaya kamesu micchacara pativirato hoti musavadam pahaya musavada pativirato hoti annataram va pana tapogunam samadaya vattati ayam kho sa bhante @Footnote: 1 Yu. hinataro . 2 Yu. patikitthataro . 3 Yu. sabbatthanesu sugatoti dissati.

--------------------------------------------------------------------------------------------- page361.

Akaravati patipada ekantasukhassa lokassa sacchikiriyayati. [381] Tam kim mannasi udayi yasmim samaye panatipatam pahaya panatipata pativirato hoti ekantasukhi va tasmim samaye atta hoti sukhadukkhi vati . sukhadukkhi bhanteti 1- . tam kim mannasi udayi yasmim samaye adinnadanam pahaya adinnadana pativirato hoti ekantasukhi va tasmim samaye atta hoti sukhadukkhi vati . sukhadukkhi bhanteti . tam kim mannasi udayi yasmim samaye kamesu micchacaram pahaya kamesu micchacara pativirato hoti ekantasukhi va tasmim samaye atta hoti sukhadukkhi vati . Sukhadukkhi bhanteti . tam kim mannasi udayi yasmim samaye musavadam pahaya musavada pativirato hoti ekantasukhi va tasmim samaye atta hoti sukhadukkhi vati. Sukhadukkhi bhanteti. {381.1} Tam kim mannasi udayi yasmim samaye annataram tapogunam samadaya vattati ekantasukhi va tasmim samaye atta hoti sukhadukkhi vati . sukhadukkhi bhanteti . tam kim mannasi udayi api nu kho vokinna- sukhadukkham patipadam agamma ekantasukhassa lokassa sacchikiriya hotiti 2-. Acchidam bhagava katham acchidam sugata kathanti. {381.2} Kim pana tvam udayi evam vadesi acchidam bhagava katham acchidam sugata kathanti . amhakam bhante sake acariyake evam hoti atthi ekantasukho loko atthi akaravati patipada ekantasukhassa @Footnote: 1 Yu. sabbatthanesu itisaddo natthi . 2 Ma. sacchikiriyayati.

--------------------------------------------------------------------------------------------- page362.

Lokassa sacchikiriyayati . te mayam bhante bhagavata sake acariyake samanuyunjiyamana samanuggahiyamana samanubhasiyamana ritta tuccha aparaddhapi {381.3} kim pana bhante atthi ekantasukho loko atthi akaravati patipada ekantasukhassa lokassa sacchikiriyayati . atthi kho udayi ekantasukho loko atthi akaravati patipada ekantasukhassa lokassa sacchikiriyayati . katama pana sa bhante akaravati patipada ekantasukhassa lokassa sacchikiriyayati. [382] Idhudayi bhikkhu vivicceva kamehi .pe. pathamam jhanam upasampajja viharati vitakkavicaranam vupasama .pe. dutiyam jhanam upasampajja viharati pitiya ca viraga .pe. tatiyam jhanam upasampajja viharati ayam kho sa udayi akaravati patipada ekantasukhassa lokassa sacchikiriyayati. {382.1} Kinnu 1- kho sa bhante akaravati patipada ekantasukhassa lokassa sacchikiriyaya sacchikato hissa bhante ettavata ekantasukho loko hotiti . na khvassa udayi ettavata ekantasukho loko sacchikato hoti akaravati tveva sa patipada ekantasukhassa lokassa sacchikiriyayati. [383] Evam vutte sakuludayissa paribbajakassa parisa unnadini uccasaddamahasadda ahosi ettha mayam anassama sacariyaka ettha mayam anassama sacariyaka na mayam ito bhiyyo uttaritaram pajanamati . atha kho sakuludayi paribbajako te paribbajake @Footnote: 1 Yu. na kho sa.

--------------------------------------------------------------------------------------------- page363.

Appasadde katva bhagavantam etadavoca kittavata panassa bhante ekantasukho loko sacchikato hotiti. [384] Idhudayi bhikkhu sukhassa ca pahana .pe. catuttham jhanam upasampajja viharati yavata devata ekantasukham lokam upapanna tahi devatahi saddhim santitthati sallapati sakaccham samapajjati ettavata khvassa udayi ekantasukho loko sacchikato hotiti. {384.1} Etassa nuna bhante ekantasukhassa lokassa sacchikiriyahetu bhikkhu bhagavati brahmacariyam carantiti . na kho udayi etassa ekantasukhassa lokassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti atthi kho udayi anneva dhamma uttaritara ca panitatara ca yesam sacchikiriyahetu bhikkhu mayi brahmacariyam carantiti . katame pana te bhante dhamma uttaritara ca panitatara ca yesam sacchikiriyahetu bhikkhu bhagavati brahmacariyam carantiti. [385] Idhudayi tathagato loke uppajjati araham sammasambuddho vijjacaranasampanno sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam buddho bhagava .pe. so ime panca nivarane pahaya cetaso upakkilese pannaya dubbalikarane vivicceva kamehi .pe. pathamam jhanam upasampajja viharati ayampi kho udayi dhammo uttaritaro ca panitataro ca yassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti. {385.1} Puna caparam udayi [1]- vitakkavicaranam @Footnote: 1 Yu. etthantare bhikkhuti dissati.

--------------------------------------------------------------------------------------------- page364.

Vupasama .pe. dutiyam jhanam ... tatiyam jhanam ... catuttham jhanam upasampajja viharati ayampi kho udayi dhammo uttaritaro ca panitataro ca yassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti. [386] So evam samahite citte parisuddhe pariyodate anangane vigatupakkilese mudubhute kammaniye thite anenjappatte 1- pubbenivasanussatinanaya cittam abhininnameti so anekavihitam pubbenivasam anussarati seyyathidam ekampi jatim dvepi jatiyo .pe. Iti sakaram sauddesam anekavihitam pubbenivasam anussarati ayampi kho udayi dhammo uttaritaro ca panitataro ca yassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti. {386.1} So evam samahite citte parisuddhe pariyodate anangane vigatupakkilese mudubhute kammaniye thite anenjappatte sattanam cutupapatananaya cittam abhininnameti so dibbena cakkhuna visuddhena atikkantamanusakena satte passati cavamane upapajjamane hine panite suvanne dubbanne sugate duggate .pe. yathakammupage satte pajanati ayampi kho udayi dhammo uttaritaro ca panitataro ca yassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti. {386.2} So evam samahite citte parisuddhe pariyodate anangane vigatupakkilese mudubhute kammaniye thite anenjappatte asavanam khayananaya cittam @Footnote: 1 Yu. sabbattha anejjappatteti dissati.

--------------------------------------------------------------------------------------------- page365.

Abhininnameti so idam dukkhanti yathabhutam pajanati ayam dukkhasamudayoti .pe. ayam dukkhanirodhoti .pe. ayam dukkhanirodhagamini patipadati yathabhutam pajanati ime asavati yathabhutam pajanati ayam asavasamudayoti .pe. ayam asavanirodhoti .pe. ayam asavanirodhagamini patipadati yathabhutam pajanati . Tassa evam janato evam passato kamasavapi cittam vimuccati bhavasavapi cittam vimuccati avijjasavapi cittam vimuccati vimuttasmim vimuttamiti nanam hoti khina jati vusitam brahmacariyam katam karaniyam naparam itthattayati pajanati ayam kho udayi dhammo uttaritaro ca panitataro ca yassa sacchikiriyahetu bhikkhu mayi brahmacariyam caranti . Ime kho udayi dhamma uttaritara ca panitatara ca yesam sacchikiriyahetu bhikkhu mayi brahmacariyam carantiti. [387] Evam vutte sakuludayi paribbajako bhagavantam etadavoca abhikkantam bhante abhikkantam bhante seyyathapi bhante nikkujjitam va ukkujjeyya paticchannam va vivareyya mulhassa va maggam acikkheyya andhakare va telapajjotam dhareyya cakkhumanto rupani dakkhantiti 1- evameva bhagavata anekapariyayena dhammo pakasito esaham bhante bhagavantam saranam gacchami dhammanca bhikkhusanghanca labheyyaham bhante bhagavato santike pabbajjam labheyyam upasampadanti. @Footnote: 1 Yu. dakkhintiti.

--------------------------------------------------------------------------------------------- page366.

[388] Evam vutte sakuludayissa paribbajakassa parisa sakuludayim paribbajakam etadavoca ma bhavam udayi samane gotame brahmacariyam cari ma bhavam udayi acariyo hutva antevasivasam vasi seyyathapi nama udakamaniko hutva uddekaniko assa evam sampadamidam bhoto udayissa bhavissati ma bhavam udayi samane gotame brahmacariyam cari ma bhavam udayi acariyo hutva antevasivasam vasiti. Iti hidam sakuludayissa paribbajakassa parisa sakuludayim paribbajakam antarayamakasi bhagavati brahmacariyeti. Culasakuludayisuttam nitthitam navamam. -----------


             The Pali Tipitaka in Roman Character Volume 13 page 352-366. https://84000.org/tipitaka/read/roman_read.php?B=13&A=7229&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=7229&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=367&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=367              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]