ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

                      Vekhaṇasasuttaṃ 1-
     [389]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa   ārāme   .   atha   kho  vekhaṇaso  2-  paribbājako
yena   bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi.
     [390]   Ekamantaṃ   ṭhito   kho  vekhaṇaso  paribbājako  bhagavato
santike  udānaṃ  udānesi  ayaṃ  paramo  vaṇṇo  ayaṃ  paramo  vaṇṇoti .
Kiṃ   pana   tvaṃ  kaccāna  evaṃ  vadesi  ayaṃ  paramo  vaṇṇo  ayaṃ  paramo
vaṇṇoti   katamo   [3]-   paramo   vaṇṇoti   .   yasmā  bho  gotama
vaṇṇā    añño    vaṇṇo   uttaritaro   vā   paṇītataro   vā   natthi
so   paramo   vaṇṇoti  .  katamo  so  kaccāna  vaṇṇo  yasmā  vaṇṇā
añño   vaṇṇo   uttaritaro   vā   paṇītataro   vā  natthīti  .  yasmā
bho   gotama   vaṇṇā   añño   vaṇṇo  uttaritaro  vā  paṇītataro  vā
natthi so paramo vaṇṇoti.
     [391]   Dīghāpi  kho  te  esā  kaccāna  phareyya  yasmā  bho
gotama    vaṇṇā   añño   vaṇṇo   uttaritaro   vā   paṇītataro   vā
natthi   so   paramo   vaṇṇoti   vadesi  tañca  vaṇṇaṃ  na  paññāpesi .
Seyyathāpi    kaccāna    puriso   evaṃ   vadeyya   ahaṃ   yā   imasmiṃ
@Footnote: 1 Yu. vekhanassasuttanti dissati. Ma. vekhanasasuttanti dissati.
@2 Yu. vekhanasso. 3 Yu. etthantare soti dissati.
Janapade    janapadakalyāṇī    taṃ   icchāmi   taṃ   kāmemīti   .   tamenaṃ
evaṃ    vadeyyuṃ    ambho    purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi
kāmesi   jānāsi   taṃ   janapadakalyāṇiṃ  1-  khattiyiṃ  vā  brāhmaṇiṃ  vā
vessiṃ   vā   suddiṃ   vāti  .  iti  puṭṭho  noti  vadeyya  .  tamenaṃ
evaṃ    vadeyyuṃ    ambho    purisa   yaṃ   tvaṃ   janapadakalyāṇiṃ   icchasi
kāmesi    jānāsi    taṃ    janapadakalyāṇiṃ    evaṃvaṇṇā    evaṃgottā
iti   vāti   .pe.   dīghā  vā  rassā  vā  majjhimā  vā  kāḷī  vā
sāmā   vā   maṅguracchavī   vāti   amukasmiṃ   nāma  gāme  vā  nigame
vā   nagare   vāti   .  iti  puṭṭho  noti  vadeyya  .  tamenaṃ  evaṃ
vadeyyuṃ   ambho   purisa   yaṃ   tvaṃ   na   jānāsi  na  passasi  taṃ  tvaṃ
icchasi kāmesīti. Iti puṭṭho āmāti vadeyya.
     {391.1}  Taṃ  kiṃ  maññasi  kaccāna  nanu  evaṃ sante tassa purisassa
appāṭihirīkataṃ   bhāsitaṃ   sampajjatīti   .  addhā  kho  bho  gotama  evaṃ
sante   tassa   purisassa  appāṭihirīkataṃ  bhāsitaṃ  sampajjatīti  .  evameva
kho  tvaṃ  kaccāna  yasmā  bho  gotama  vaṇṇā  añño  vaṇṇo uttaritaro
vā   paṇītataro   vā   natthi  so  paramo  vaṇṇoti  vadesi  tañca  vaṇṇaṃ
na   paññāpesīti   .   seyyathāpi   bho   gotama  maṇi  veḷuriyo  subho
jotimā    2-    aṭṭhaṃso    suparikammakato    paṇḍukambale    nikkhitto
bhāsateva   3-   tapateva  virocateva  evaṃvaṇṇo  attā  hoti  arogo
parammaraṇāti.
     [392]   Taṃ   kiṃ   maññasi   kaccāna   yo   vā  maṇi  veḷuriyo
@Footnote: 1 Yu. janapadakalyāṇī vā khattiyī vā brāhmaṇī vā vessī vā suddī vāti.
@2 Yu. sabbattha jātimāti dissati .   3 Yu. bhāsati ca tapati ca virocati cāti dissati.
Subho    jotimā    aṭṭhaṃso    suparikammakato    paṇḍukambale   nikkhitto
bhāsateva   tapateva   virocateva   yo   vā   rattandhakāratimisāya   kimi
khajjopanako   imesaṃ   ubhinnaṃ   vaṇṇānaṃ   katamo   vaṇṇo  abhikkantataro
ca    paṇītataro    cāti    yvāyaṃ    bho   gotama   rattandhakāratimisāya
kimi    khajjopanako    ayaṃ    imesaṃ   ubhinnaṃ   vaṇṇānaṃ   abhikkantataro
ca paṇītataro cāti.
     [393]   Taṃ   kiṃ   maññasi  kaccāna  yo  vā  rattandhakāratimisāya
kimi   khajjopanako   yo   vā   rattandhakāratimisāya  telappadīpo  imesaṃ
ubhinnaṃ    vaṇṇānaṃ    katamo    vaṇṇo    abhikkantataro   ca   paṇītataro
cāti   .   yvāyaṃ   bho   gotama  rattandhakāratimisāya  telappadīpo  ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [394]   Taṃ   kiṃ   maññasi  kaccāna  yo  vā  rattandhakāratimisāya
telappadīpo   yo   vā   rattandhakāratimisāya   mahāaggikkhandho   imesaṃ
ubhinnaṃ    vaṇṇānaṃ    katamo    vaṇṇo    abhikkantataro   ca   paṇītataro
cāti   .   yvāyaṃ   bho   gotama   rattandhakāratimisāya  mahāaggikkhandho
ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [395]   Taṃ   kiṃ   maññasi  kaccāna  yo  vā  rattandhakāratimisāya
mahāaggikkhandho   yā   vā   rattiyā  paccūsasamayaṃ  viddhe  vigatavalāhake
deve    osadhitārakā    imesaṃ    ubhinnaṃ   vaṇṇānaṃ   katamo   vaṇṇo
abhikkantataro   ca   paṇītataro   cāti   .   yāyaṃ  bho  gotama  rattiyā
Paccūsasamayaṃ   viddhe   vigatavalāhake   deve   osadhitārakā  ayaṃ  imesaṃ
ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [396]   Taṃ   kiṃ  maññasi  kaccāna  yā  vā  rattiyā  paccūsasamayaṃ
viddhe   vigatavalāhake   deve   osadhitārakā   yo   vā  tadahuposathe
paṇṇarase    viddhe    vigatavalāhake    deve    abhido   aḍḍharattasamayaṃ
cando    imesaṃ    ubhinnaṃ    vaṇṇānaṃ   katamo   vaṇṇo   abhikkantataro
ca   paṇītataro   cāti   .   yvāyaṃ  bho  gotama  tadahuposathe  paṇṇarase
viddhe    vigatavalāhake   deve   abhido   aḍḍharattasamayaṃ   cando   ayaṃ
imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [397]    Taṃ   kiṃ   maññasi   kaccāna   yo   vā   tadahuposathe
paṇṇarase    viddhe    vigatavalāhake    deve    abhido   aḍḍharattasamayaṃ
cando    yo   vā   vassānaṃ   pacchime   māse   saradasamaye   viddhe
vigatavalāhake   deve   abhido   majjhantikasamayaṃ   suriyo   imesaṃ  ubhinnaṃ
vaṇṇānaṃ    katamo   vaṇṇo   abhikkantataro   ca   paṇītataro   cāti  .
Yvāyaṃ   bho   gotama   vassānaṃ   pacchime   māse   saradasamaye  viddhe
vigatavalāhake    deve   abhido   majjhantikasamayaṃ   suriyo   ayaṃ   imesaṃ
ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti.
     [398]  Tato  1-  kho  te  kaccāna  bahū  hi bahutarā devā ye
imesaṃ    candimasuriyānaṃ   ābhā   nānubhonti   tyāhaṃ   pajānāmi   atha
ca   panāhaṃ   na   vadāmi   yasmā   vaṇṇā   añño  vaṇṇo  uttaritaro
@Footnote: 1 Yu. ato.1-   paṇītataro   vā  natthīti  atha  ca  pana  tvaṃ  kaccāna  yvāyaṃ
vaṇṇo   kiminā   khajjopanakena   nihīnataro   2-   ca   kiliṭṭhataro  3-
ca   so   paramo  vaṇṇoti  vadesi  tañca  vaṇṇaṃ  na  paññāpesi  4- .
Pañca   kho   ime   kaccāna   kāmaguṇā   katame  pañca  cakkhuviññeyyā
rūpā    iṭṭhā    kantā   manāpā   piyarūpā   kāmūpasañhitā   rajanīyā
sotaviññeyyā     saddā    ...    ghānaviññeyyā    gandhā    ...
Jivhāviññeyyā    rasā   ...    kāyaviññeyyā   phoṭṭhabbā   iṭṭhā
kantā   manāpā   piyarūpā   kāmūpasañhitā  rajanīyā  ime  kho  kiccāna
pañca    kāmaguṇā   .   yaṃ   kho   kaccāna   ime   pañca   kāmaguṇe
paṭicca   uppajjati   sukhaṃ   somanassaṃ   idaṃ   vuccati   kāmasukhaṃ   .  iti
kāmehi kāmasukhaṃ kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatīti.
     [399]  Evaṃ  vutte  vekhaṇaso  paribbājako  bhagavantaṃ  etadavoca
acchariyaṃ    bho    gotama   abbhūtaṃ   bho   gotama   yāva   subhāsitañcidaṃ
bhotā    gotamena   kāmehi   kāmasukhaṃ   kāmasukhā   kāmaggasukhaṃ   tattha
aggamakkhāyatīti   .   dujjānaṃ   kho  etaṃ  kaccāna  tayā  aññadiṭṭhikena
aññakkhantikena      aññarucikena     aññatthayogena     aññathācariyakena
kāmaṃ  5-  vā  kāmasukhaṃ  vā  kāmaggasukhaṃ  vāti 6- ye kho te  kaccāna
bhikkhū    arahanto    khīṇāsavā    vusitavanto   katakaraṇīyā   ohitabhārā
anuppattasadatthā    parikkhīṇabhavasaññojanā    sammadaññā    vimuttā    te
@Footnote: 1 Yu. ca .  2 Yu. hīnataro .   3 Yu. patikiṭṭhataro .   4 Yu. paññāpesīti.
@5 Ma. kāmā vā .   6 Yu. itisaddo natthi.
Kho etaṃ jāneyyuṃ kāmaṃ vā kāmasukhaṃ vā kāmaggasukhaṃ vāti.
     [400]   Evaṃ  vutte  vekhaṇaso  paribbājako  kupito  anattamano
bhagavantaṃyeva   khuṃsento   bhagavantaṃyeva  vambhento  bhagavantaṃyeva  vadamāno
samaṇo  [1]-  gotamo  pāpito  bhavissatīti  bhagavantaṃ  etadavoca evameva
panidhekacce    2-   samaṇabrāhmaṇā   ajānantā   pubbantaṃ   ajānantā
aparantaṃ   atha   ca   pana   khīṇā   jāti  vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāmāti    3-    paṭijānanti    tesamidaṃ
bhāsitaṃ    hassakaṃyeva    sampajjati    lāmakaṃyeva   sampajjati   rittakaṃyeva
sampajjati tucchakaṃyeva sampajjatīti.
     [401]   Ye   kho   te   kaccāna   samaṇabrāhmaṇā  ajānantā
pubbantaṃ   ajānantā   4-  aparantaṃ  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānāmāti  paṭijānanti  tesaṃ  soyeva
sahadhammiko   niggaho   hoti   apica   kaccāna  tiṭṭhatu  pubbanto  tiṭṭhatu
aparanto  etu  viññū  puriso  asaṭho  amāyāvī  ujujātiko ahamanusāsāmi
ahaṃ   dhammaṃ   desemi    yathānusiṭṭhaṃ   tathā   paṭipajjamāno   nacirasseva
sāmaññeva   ñassati   sāmaṃ  dakkhiti  5-  evaṃ  kirāyasmā  6-  bandhanā
vippamokkho   hoti   yadidaṃ   avijjābandhanā   .   seyyathāpi   kaccāna
daharo    kumāro   mando   uttānaseyyako   kaṇṭhapañcamehi   bandhanehi
bandho    7-   assa   suttabandhanehi   tassa   vuḍḍhimanvāya   indriyānaṃ
@Footnote: 1 Yu. ca. 2 Yu. panidheke. 3 Yu. ayaṃ pāṭho natthi. 4 Yu. apassantā.
@5 Yu. dakkhīti. 6 Sī. Yu. kira sammā. 7 Yu. baddho.
Paripākamanvāya   tāni   bandhanāni  muñceyyuṃ  1-  so  mokkhomhīti  kho
jāneyya   no  ca  bandhanaṃ  evameva  kho  kaccāna  etu  viññū  puriso
asaṭho    amāyāvī   ujujātiko   ahamanusāsāmi   ahaṃ   dhammaṃ   desemi
yathānusiṭṭhaṃ    tathā    paṭipajjamāno    nacirasseva   sāmaññeva   ñassati
sāmaṃ   dakkhiti   evaṃ   kirāyasmā   2-   bandhanā   vippamokkho  hoti
yadidaṃ avijjābandhanāti.
     [402]  Evaṃ  vutte  vekhaṇaso  paribbājako  bhagavantaṃ  etadavoca
abhikkantaṃ    bho   gotama   abhikkantaṃ   bho   gotama   .pe.   upāsakaṃ
maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Vekhaṇasasuttaṃ niṭṭhitaṃ dasamaṃ.
                  Paribbājakavaggo tatiyo.
                     ------------
                    Tassa vaggassa uddānaṃ
                   puṇḍarī aggi sahakathināmo
                  dīghanakho puna bhaṇḍaragotto
                   sandakudāyi muṇḍikaputto
              maṇiko 3- tathā kaccāno varavaggo.
                     -------------
@Footnote: 1 Yu. mucceyyuṃ. 2 Yu. kira sammā. 3 Sī. maṇikottha.



             The Pali Tipitaka in Roman Character Volume 13 page 367-373. https://84000.org/tipitaka/read/roman_read.php?B=13&A=7538              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=7538              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=389&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=389              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5077              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5077              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]