ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page440.

Bodhirājakumārasuttaṃ [486] Evamme sutaṃ ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye . tena kho pana samayena bodhissa rājakumārassa kokanudo 1- nāma pāsādo acirakārito hoti anajjhāvuṭaṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena . atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi ehi tvaṃ samma sañjikāputta yena bhagavā tenupasaṅkama upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha bodhi bhante rājakumāro bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti evañca vadehi adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sommodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [487] Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca bodhi bho gotama rājakumāro bhoto gotamassa pāde @Footnote: 1 Sī. Yu. kokanado.

--------------------------------------------------------------------------------------------- page441.

Sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca pana vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . Adhivāsesi bhagavā tuṇhībhāvena . atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca avocumhā kho mayaṃ bhoto vacanena taṃ bhavantaṃ gotamaṃ bodhi bho gotama rājakumāro bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti adhivutthañca pana samaṇena gotamenāti. {487.1} Atha kho bodhi rājakumāro tassā rattiyā accayena [1]- Nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā kokanudañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchima- sopāṇakaḷevarā sañjikāputtaṃ māṇavaṃ āmantesi ehi tvaṃ samma sañjikāputta yena bhagavā tenupasaṅkama upasaṅkamitvā bhagavato kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattanti . evaṃ bhoti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato kālaṃ ārocesi kālo bho gotama niṭṭhitaṃ bhattanti. @Footnote: 1 Yu. etthantare saketi dissati.

--------------------------------------------------------------------------------------------- page442.

[488] Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami . tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno . addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhitvā yena kokanudo pāsādo tenupasaṅkami . atha kho bhagavā pacchimaṃ sopāṇakaḷevaraṃ nissāya aṭṭhāsi . atha kho bodhi rājakumāro bhagavantaṃ etadavoca abhirūhatu bhante bhagavā dussāni abhirūhatu sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . Evaṃ vutte bhagavā tuṇhī ahosi . dutiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca abhirūhatu bhante bhagavā dussāni abhirūhatu sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyāti . evaṃ vutte 1- bhagavā tuṇhī ahosi . tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca abhirūhatu bhante bhagavā dussāni abhirūhatu sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. {488.1} Atha kho bhagavā āyasmantaṃ ānandaṃ apalokesi. Atha kho āyasmā ānando bodhiṃ rājakumāraṃ etadavoca saṃharatu rājakumāra dussāni na bhagavā celapaṭikaṃ akkamissati pacchimaṃ janataṃ tathāgato apaloketīti . atha kho bodhi rājakumāro dussāni saṃharāpetvā upari kokanude [2]- āsanāni paññāpesi . atha kho bhagavā kokanudaṃ @Footnote: 1 Yu. evaṃ vutteti natthi. dutiyampi khoti dissati. @2 Yu. etthantare pāsādeti dissati.

--------------------------------------------------------------------------------------------- page443.

Pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . Atha kho bodhi rājakumāro buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . atha kho bodhi rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho bodhi rājakumāro bhagavantaṃ etadavoca mayhaṃ kho bhante evaṃ hoti na kho sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbanti. [489] Mayhampi kho rājakumāra pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi na kho sukhena sukhaṃ adhigantabbaṃ dukkhena kho sukhaṃ adhigantabbanti . so kho ahaṃ rājakumāra aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ . so evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte rājakumāra āḷāro kālāmo maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti.

--------------------------------------------------------------------------------------------- page444.

So kho ahaṃ rājakumāra nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . So kho ahaṃ rājakumāra tāvattakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva añño ca . tassa mayhaṃ rājakumāra etadahosi na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti 1- addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. {489.1} Atha khvāhaṃ rājakumāra yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ kittāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ vutte rājakumāra āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi . tassa mayhaṃ rājakumāra etadahosi na kho āḷārasseva kālāmassa atthi saddhā mayhaṃpatthi saddhā na kho āḷārasseva kālāmassa atthi viriyaṃ mayhaṃpatthi viriyaṃ na kho āḷārasseva kālāmassa atthi sati ... samādhi ... Paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyanti . so kho ahaṃ rājakumāra nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. @Footnote: 1 Sī. pavedesi.

--------------------------------------------------------------------------------------------- page445.

{489.2} Atha khvāhaṃ rājakumāra yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ ettāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti . ahaṃpi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti . lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi iti yādiso ahaṃ tādiso tuvaṃ yādiso tuvaṃ tādiso ahaṃ. Ehidāni āvuso ubho vasantā imaṃ gaṇaṃ pariharāmāti. {489.3} Iti kho rājakumāra āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi . tassa mayhaṃ rājakumāra etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva ākiñcaññāyatanūpapattiyāti .

--------------------------------------------------------------------------------------------- page446.

So kho ahaṃ rājakumāra taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ. [490] So kho ahaṃ rājakumāra kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ icchāmahaṃ āvuso rāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte rājakumāra uddako rāmaputto maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho ahaṃ rājakumāra nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ rājakumāra tāvattakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva añño ca . tassa mayhaṃ rājakumāra etadahosi na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. {490.1} Atha khvāhaṃ rājakumāra yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ kittāvatā no āvuso rāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ vutte rājakumāra uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi .

--------------------------------------------------------------------------------------------- page447.

Tassa mayhaṃ rājakumāra etadahosi na kho rāmasseva ahosi saddhā mayhaṃpatthi saddhā na kho rāmasseva ahosi viriyaṃ .pe. Sati ... samādhi ... paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyanti . so kho ahaṃ rājakumāra nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. {490.2} Atha khvāhaṃ rājakumāra yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ ettāvatā no āvuso rāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti . ahaṃpi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti . lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi iti yaṃ dhammaṃ rāmo abhiññāsi taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi

--------------------------------------------------------------------------------------------- page448.

Iti yādiso rāmo ahosi tādiso tuvaṃ yādiso tuvaṃ tādiso rāmo ahosi ehidāni āvuso tuvaṃ imaṃ gaṇaṃ pariharāti . Iti kho rājakumāra uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāneva 1- maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ rājakumāra etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva nevasaññānāsaññāyatanūpapattiyāti . so kho ahaṃ rājakumāra taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ. [491] So kho ahaṃ rājakumāra kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruveḷā senānigamo tadavasariṃ . tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ nadiñca sandantiṃ sītodakaṃ 2- supatitthaṃ ramaṇīyaṃ samantā ca gocaragāmaṃ . tassa mayhaṃ rājakumāra etadahosi ramaṇīyo vata bhūmibhāgo pāsādiko ca vanasaṇḍo nadī ca sandati sītodakā supatitthā ramaṇīyā samantā ca gocaragāmo alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyāti . so kho ahaṃ rājakumāra tattheva nisīdiṃ alamidaṃ padhānāyāti. [492] Apissu maṃ rājakumāra tisso upamā paṭibhaṃsu anacchariyā @Footnote: 1 Sī. ca . 2 Sī. Yu. setakaṃ.

--------------------------------------------------------------------------------------------- page449.

Pubbe assutapubbā . seyyathāpi rājakumāra allaṃ kaṭṭhaṃ sasnehaṃ 1- udake nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi rājakumāra api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimatthanto aggiṃ abhinibbatteyya tejo pātukareyyāti . no hetaṃ bhante taṃ kissa hetu aduñhi bhante allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. {492.1} Evameva kho rājakumāra ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ rājakumāra paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā. [493] Aparāpi kho maṃ rājakumāra dutiyā upamā paṭibhāsi @Footnote: 1 Sī. sassinehaṃ.

--------------------------------------------------------------------------------------------- page450.

Anacchariyā pubbe assutapubbā . seyyathāpi rājakumāra allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi rājakumāra api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimatthanto aggiṃ abhinibbatteyya tejo pātukareyyāti . No hetaṃ bhante taṃ kissa hetu aduñhi bhante allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. {493.1} Evameva kho rājakumāra ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ rājakumāra dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. [494] Aparāpi kho maṃ rājakumāra tatiyā upamā paṭibhāsi

--------------------------------------------------------------------------------------------- page451.

Anacchariyā pubbe assutapubbā . seyyathāpi rājakumāra sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi rājakumāra api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimatthanto aggiṃ abhinibbatteyya tejo pātukareyyāti . Evaṃ bhante taṃ kissa hetu aduñhi bhante sukkhaṃ kaṭṭhaṃ koḷāpaṃ tañca pana ārakā udakā thale nikkhittanti. {494.1} Evameva kho rājakumāra ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi vūpakaṭṭhā viharanti yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ supahīno hoti supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ rājakumāra tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . imā kho maṃ rājakumāra tisso upamā paṭibhaṃsu 1- anacchariyā pubbe assutapubbā. @Footnote: 1 Sī. paṭibhāsuṃ.

--------------------------------------------------------------------------------------------- page452.

[495] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyanti . so kho ahaṃ rājakumāra dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi . tassa mayhaṃ rājakumāra dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhippīḷayato abhisantāpayato kacchehi sedā muccanti. {495.1} Seyyathāpi rājakumāra balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya evameva kho me rājakumāra dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti . āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā 1- sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [496] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ appānakaṃ jhānaṃ jhāyeyyanti . so kho ahaṃ rājakumāra mukhato ca nāsato ca assāsapassāse uparundhiṃ . tassa mayhaṃ rājakumāra mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi @Footnote: 1 Sī. Yu. asammuṭṭhā.

--------------------------------------------------------------------------------------------- page453.

Vātānaṃ nikkhantānaṃ adhimatto saddo hoti . seyyathāpi nāma kammāragaggariyā 1- dhamamānāya adhimatto saddo hoti evameva kho me rājakumāra mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhantānaṃ adhimatto saddo hoti . āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [497] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca 2- assāsapassāse uparundhiṃ . tassa mayhaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ohananti . seyyathāpi rājakumāra balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ohananti . āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. @Footnote: 1 Sī. gaggāriyā . 2 Sī. Yu. kaṇṇato cāti evaṃ sabbattha ñātabbaṃ.

--------------------------------------------------------------------------------------------- page454.

[498] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ . tassa mayhaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti . seyyathāpi rājakumāra balavā puriso daḷhena varattakkhandhena sīse sīsaveṭṭhanaṃ dadeyya evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assasāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti . āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [499] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ . tassa mayhaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti . seyyathāpi rājakumāra dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho rājakumāra mukhato ca nāsato ca kaṇṇasotato ca asasāsapassāsesu uparuddhesu

--------------------------------------------------------------------------------------------- page455.

Adhimattā vātā kucchiṃ parikantanti . āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [500] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ . tassa mayhaṃ rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti . seyyathāpi rājakumāra dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ saṃparitāpeyyuṃ evameva kho me rājakumāra mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti . āraddhaṃ kho pana me rājakumāra viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [501] Apissu maṃ rājakumāra devatā disvā evamāhaṃsu kālakato samaṇo gotamoti . ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo apica kālaṃ karotīti . ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo napi kālaṃ

--------------------------------------------------------------------------------------------- page456.

Karoti arahaṃ samaṇo gotamo vihāro tveva so arahato evarūpo hotīti. [502] Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ sabbaso āhārupacchedāya paṭipajjeyyanti . atha kho maṃ rājakumāra tā devatā upasaṅkamitvā etadavocuṃ mā kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajji . sace kho tvaṃ mārisa sabbaso āhārupacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma tāya tvaṃ yāpessasīti . tassa mayhaṃ rājakumāra etadahosi ahaṃ ceva kho pana sabbaso ajaddhukaṃ paṭijāneyyaṃ imā ca kho me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ taṃ mama assa musāti . so kho ahaṃ rājakumāra tā devatā paccācikkhāmi alanti vadāmi. {502.1} Tassa mayhaṃ rājakumāra etadahosi yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ 1- yadi vā hareṇukayūsanti. So kho ahaṃ rājakumāra thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsanti . tassa mayhaṃ rājakumāra thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā @Footnote: 1 Sī. kāḷayūsaṃ.

--------------------------------------------------------------------------------------------- page457.

Kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ adhimattakasimānaṃ patto kāyo hoti. [503] Seyyathāpi nāma asītikapabbāni vā kālapabbāni vā evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya . Seyyathāpi nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya . seyyathāpi nāma vaṭṭanāvaḷī evamevassu me piṭṭhikaṇṭako uṇṇatāvaṇato hoti tāyevappāhāratāya . Seyyathāpi nāma jajjarasālāya 1- gopāṇasiyo oluggaviluggā bhavanti evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya . seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. {503.1} Seyyathāpi nāma tittikālāvu āmakacchinno vātātapena saṃphusito hoti sammilāto evamevassu me sīsacchavi saṃphusitā hoti sammilātā tāyevappāhāratāya . so kho ahaṃ rājakumāra udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃyeva pariggaṇhāmi . Yāvassu me rājakumāra udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya . so kho ahaṃ rājakumāra vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya . so @Footnote: 1 Yu. jarasālāya.

--------------------------------------------------------------------------------------------- page458.

Kho ahaṃ rājakumāra imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi . tassa mayhaṃ rājakumāra pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya . Apissu maṃ rājakumāra manussā disvā evamāhaṃsu kāḷo samaṇo gotamoti . ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo sāmo samaṇo gotamoti . ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo nāpi sāmo maṅguracchavī samaṇo gotamoti. Yāvassu me rājakumāra tāya parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya. [504] Tassa mayhaṃ rājakumāra etadahosi ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayiṃsu etāvaparamaṃ nayito bhiyyo . Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vedayissanti etāvaparamaṃ nayito bhiyyo . yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti etāvaparamaṃ nayito bhiyyo . na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ siyā nu kho añño maggo bodhiyāti. [505] Tassa mayhaṃ rājakumāra etadahosi abhijānāmi kho

--------------------------------------------------------------------------------------------- page459.

Panāhaṃ pitu sakkassa kammante sītāyaṃ jambuchāyāyaṃ nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā siyā nu kho eso maggo bodhiyāti . tassa mayhaṃ rājakumāra satānusārīviññāṇaṃ ahosi eseva maggo bodhiyāti . tassa mayhaṃ rājakumāra etadahosi kinnu kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti . tassa mayhaṃ rājakumāra etadahosi na kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti. {505.1} Tassa mayhaṃ rājakumāraṃ etadahosi na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyaṃ odanaṃ kummāsanti . so kho ahaṃ rājakumāra oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ kummāsaṃ . tena kho pana maṃ 1- rājakumāra samayena pañcavaggiyā bhikkhū paccupaṭṭhitā honti yanno samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatīti . yato kho ahaṃ rājakumāra oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ kummāsaṃ atha me te pañcavaggiyā bhikkhū nibbijja pakkamiṃsu bāhulliko samaṇo gotamo padhānavibbhanto āvatto bāhullāyāti 2-. {505.2} So kho ahaṃ rājakumāra oḷārikaṃ āhāraṃ @Footnote: 1 Sī. me . 2 Sī. bāhulyāya.

--------------------------------------------------------------------------------------------- page460.

Āhāretvā balaṃ gāhetvā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja vihāsiṃ . vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ ... Tatiyaṃ jhānaṃ ... Catutthaṃ jhānaṃ upasampajja vihāsiṃ. [506] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . Ayaṃ kho me rājakumāra rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [507] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāmi . ayaṃ kho me rājakumāra rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato.

--------------------------------------------------------------------------------------------- page461.

[508] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ .pe. Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ . tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me rājakumāra rattiyā pacchime yāme tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [509] Tassa mayhaṃ rājakumāra etadahosi adhigato kho me ayaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo . ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā . ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatā paṭiccasamuppādo . idaṃpi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho

--------------------------------------------------------------------------------------------- page462.

Nibbānaṃ . ahañceva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ so mamassa kilamatho sā mamassa vihesāti . apissu maṃ rājakumāra imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā kicchena me adhigataṃ halandāni pakāsituṃ rāgadosaparetehi nāyaṃ dhammo susambudho paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ rāgarattā na dakkhanti 1- tamokkhandhena āvutāti. Itiha me rājakumāra paṭisañcikkhato appossukkatāya cittaṃ namati no dhammadesanāya. [510] Atha kho rājakumāra brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi nassati vata bho loko vinassati vata bho loko yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati no dhammadesanāyāti . atha kho rājakumāra brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito mama purato pāturahosi . atha kho rājakumāra brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca desetu me bhante bhagavā dhammaṃ desetu sugato dhammaṃ santi sattā apparajakkhajātikā assavanatā dhammassa parihāyanti bhavissanti dhammassa aññātāroti . @Footnote: 1 Yu. dakkhinti.

--------------------------------------------------------------------------------------------- page463.

Idamavoca rājakumāra brahmā sahampati idaṃ vatvā athāparaṃ etadavoca pāturahosi magadhesu pubbe dhammo asuddho samalehi cintito apāpuretaṃ amatassa dvāraṃ suṇantu dhammaṃ vimalenānubuddhaṃ sele yathā pabbatamuddhaniṭṭhito yathāpi passe janataṃ samantato tathūpamaṃ dhammamayaṃ sumedha pāsādamāruyha samantacakkhu sokāvakiṇṇaṃ janatamapetasoko avekkhassu jātijarābhibhūtaṃ uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke desetu 1- bhagavā dhammaṃ aññātāro bhavissantīti. [511] Atha khvāhaṃ rājakumāra brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ . Addasaṃ kho ahaṃ rājakumāra buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre @Footnote: 1 Sī. Yu. desassūti dissati.

--------------------------------------------------------------------------------------------- page464.

Suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante . seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃbaddhāni 1- udakānuggatāni anto nimmuggapositāni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃbaddhāni samodakaṇṭhitāni appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃbaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena evameva kho ahaṃ rājakumāra buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino viharante . atha khvāhaṃ rājakumāra brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ apārutā tesaṃ amatassa dvārā ye sotavanto pamuñcantu saddhaṃ vihiṃsasaññī paguṇaṃ na bhāsiṃ dhammaṃ paṇītaṃ manujesu brahmeti. Atha kho rājakumāra brahmā sahampati katāvakāso khomhi bhagavatā dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [512] Tassa mayhaṃ rājakumāra etadahosi kassa nu kho ahaṃ @Footnote: 1 Yu. saṃvaddhāni.

--------------------------------------------------------------------------------------------- page465.

Paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . Tassa mayhaṃ rājakumāra etadahosi ayaṃ kho āḷāro kālāmo paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti . atha kho maṃ rājakumāra devatā upasaṅkamitvā etadavocuṃ sattāhaṃ kālakato bhante āḷāro kālāmoti . ñāṇañca pana me dassanaṃ udapādi sattāhaṃ kālakato āḷāro kālāmoti. {512.1} Tassa mayhaṃ rājakumāra etadahosi mahājāniyo kho āḷāro kālāmo sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti . tassa mayhaṃ rājakumāra etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti. Tassa mayhaṃ rājakumāra etadahosi ayaṃ kho uddako rāmaputto paṇḍito viyatto medhāvī dīgharattaṃ apparajakkhajātiko yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ so imaṃ dhammaṃ khippameva ājānissatīti. {512.2} Atha kho maṃ rājakumāra devatā upasaṅkamitvā etadavocuṃ abhidosakālakato bhante uddako rāmaputtoti . Ñāṇañca pana me dassanaṃ udapādi abhidosakālakato uddako rāmaputtoti . tassa mayhaṃ rājakumāra etadahosi mahājāniyo kho uddako rāmaputto sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyāti.

--------------------------------------------------------------------------------------------- page466.

{512.3} Tassa mayhaṃ rājakumāra etadahosi kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ ko imaṃ dhammaṃ khippameva ājānissatīti . tassa mayhaṃ rājakumāra etadahosi bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti . tassa mayhaṃ rājakumāra etadahosi kahaṃ nu kho etarahi pañcavaggiyā bhikkhū viharantīti . addasaṃ kho ahaṃ rājakumāra dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye . Atha kho ahaṃ rājakumāra uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ apakkamiṃ 1-. [513] Addasā kho maṃ rājakumāra upako ājīvako antarā ca gayaṃ antarā ca bodhiṃ addhānamaggaṃ paṭipannaṃ disvāna maṃ etadavoca vippasannāni kho te āvuso indriyāni parisuddho chavivaṇṇo pariyodāto kaṃsi tvaṃ āvuso uddissa pabbajito ko vā te satthā kassa 2- vā dhammaṃ rocesīti . evaṃ vutte ahaṃ rājakumāra upakaṃ ājīvakaṃ gāthāhi ajjhabhāsiṃ sabbābhibhū sabbavidūhamasmi sabbesu dhammesu anūpalitto sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kamuddiseyyaṃ @Footnote: 1 Yu. pakkāmiṃ . 2 Yu. kassa vā tvaṃ.

--------------------------------------------------------------------------------------------- page467.

Na me ācariyo atthi sadiso me na vijjati sadevakasmi lokasmiṃ natthi me paṭipuggalo ahaṃ hi arahā loke ahaṃ satthā anuttaro ekomhi sammāsambuddho sītibhūtomhi 1- nibbuto dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ andhabhūtasmi lokasmiṃ āhaññiṃ 2- amatadundubhinti. Yathā kho tvaṃ āvuso paṭijānāsi arahāsi anantajinoti. Mādisā ve jinā honti ye pattā āsavakkhayaṃ jitā me pāpakā dhammā tasmāhaṃ upakā jinoti. Evaṃ vutte rājakumāra upako ājīvako huveyyāvusoti vatvā sīsaṃ ukkaṃsitvā 3- jivhaṃ nillāḷetvā 4- ummaggaṃ gahetvā pakkāmi. [514] Atha khvāhaṃ anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ . Addasaṃsu kho maṃ rājakumāra pañcavaggiyā bhikkhū dūratova āgacchantaṃ disvāna aññamaññaṃ katikaṃ saṇṭhapesuṃ ayaṃ āvuso samaṇo gotamo āgacchati bāhulliko padhānavibbhanto āvatto bāhullāya so neva abhivādetabbo na paccuṭṭhātabbo nāssa pattacīvaraṃ paṭiggahetabbaṃ apica kho āsanaṃ ṭhapetabbaṃ sace ākaṅkhati 5- nisīdissatīti . yathā yathā kho ahaṃ rājakumāra pañcavaggiye @Footnote: 1 Yu. sītibhūtosmi . 2 Yu. āhañchaṃ . 3 Sī. okappetvā. Yu. okampetvā. @4 padadvayaṃ sīhaḷapotthake natthi . 5 Yu. ākaṅkhissati.

--------------------------------------------------------------------------------------------- page468.

Bhikkhū upasaṅkamiṃ tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ appekacce āsanaṃ paññāpesuṃ appekacce pādodakaṃ upaṭṭhapesuṃ apica kho maṃ nāmena ca āvusovādena ca samudācaranti. {514.1} Evaṃ vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ mā bhikkhave tathāgataṃ nāmena ca āvusovādena ca samudācarittha arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti . evaṃ vutte rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti . Evaṃ vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ na bhikkhave tathāgato bāhulliko padhānavibbhanto 1- āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā @Footnote: 1 Yu. na padhānavibbhanto na āvatto bāhullāya.

--------------------------------------------------------------------------------------------- page469.

Paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. {514.2} Dutiyampi kho rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ tāyapi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti. {514.3} Dutiyampi kho ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ na bhikkhave tathāgato bāhulliko padhānavibbhanto āvatto bāhullāya arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. {514.4} Tatiyampi kho rājakumāra pañcavaggiyā bhikkhū maṃ etadavocuṃ tāyapi kho tvaṃ āvuso 1- iriyāya tāya paṭipadāya tāya dukkarakārikāya na ajjhagamā uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ kiṃ pana tvaṃ etarahi bāhulliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttariṃ manussadhammā alamariyañāṇadassanavisesanti . evaṃ @Footnote: 1 Yu. āvuso gotama.

--------------------------------------------------------------------------------------------- page470.

Vutte ahaṃ rājakumāra pañcavaggiye bhikkhū etadavocaṃ abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ bhāsitametanti . No hetaṃ bhante . arahaṃ bhikkhave tathāgato sammāsambuddho odahatha bhikkhave sotaṃ amatamadhigataṃ ahamanusāsāmi ahaṃ dhammaṃ desemi yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. {514.5} Asakkhiṃ kho ahaṃ rājakumāra pañcavaggiye bhikkhū saññāpetuṃ . dvepi sudaṃ rājakumāra bhikkhū ovadāmi . tayo bhikkhū piṇḍāya caranti . yaṃ tayo bhikkhū piṇḍāya caritvā āharanti tena chabbaggā yāpema . tayopi sudaṃ rājakumāra bhikkhū ovadāmi. [1]- Dve bhikkhū piṇḍāya caritvā āharanti tena chabbaggā 2- yāpema. Atha kho rājakumāra pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsūti. [515] Evaṃ vutte bodhi rājakumāro bhagavantaṃ etadavoca kīvacirena nu kho bhante bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ @Footnote: 1 Yu. etthantare dve bhikkhū piṇḍāya caranti, yanti dissanti. @2 Yu. chabbaggo.

--------------------------------------------------------------------------------------------- page471.

Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . tenahi rājakumāra taṃyevettha paṭipucchissāmi yathā te khameyya tathā taṃ byākareyyāsi taṃ kiṃ maññasi rājakumāra kusalo tvaṃ hatthārūḷhe aṅkusagaṇhe 1- sippeti . evaṃ bhante kusalo ahaṃ hatthārūḷhe 2- aṅkusagaṇhe sippeti. [516] Taṃ kiṃ maññasi rājakumāra idha puriso āgaccheyya bodhi rājakumāro hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ jānāti tassāhaṃ santike hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ sikkhissāmīti . so cassa asaddho yāvattakaṃ saddhena pattabbaṃ taṃ na sampāpuṇeyya . so cassa bahvābādho 3- yāvattakaṃ appābādhena pattabbaṃ taṃ na sampāpuṇeyya . so cassa saṭho māyāvī yāvattakaṃ 4- asaṭhena amāyāvinā pattabbaṃ taṃ na sampāpuṇeyya . so cassa kusīto yāvattakaṃ āraddhaviriyena pattabbaṃ taṃ na sampāpuṇeyya . so cassa duppañño yāvattakaṃ paññavatā 5- pattabbaṃ taṃ na sampāpuṇeyya . Taṃ kiṃ maññasi rājakumāra api nu so puriso tava santike hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ sikkheyyāti . ekamekenāpi bhante aṅgena samannāgato so puriso na mama santike hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ sikkheyya ko pana vādo pañcahaṅgehīti. [517] Taṃ kiṃ maññasi rājakumāra idha puriso āgaccheyya @Footnote: 1 Yu. aṅkusagayhe . 2 Yu. hatthārūyhe aṅkusagayhe . 3 Yu. bavahābādho. @4 Yu. sabbattha yāvatakanti dissati . 5 Yu. paññāvatā.

--------------------------------------------------------------------------------------------- page472.

Bodhi rājakumāro hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ jānāti tassāhaṃ santike hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ sikkhissāmīti . so cassa saddho yāvattakaṃ saddhena pattabbaṃ taṃ sampāpuṇeyya . so cassa appābādho yāvattakaṃ appābādhena pattabbaṃ taṃ sampāpuṇeyya . So cassa asaṭho amāyāvī yāvattakaṃ asaṭhena amāyāvinā pattabbaṃ taṃ sampāpuṇeyya . so cassa āraddhaviriyo yāvattakaṃ āraddhaviriyena pattabbaṃ taṃ sampāpuṇeyya . so cassa paññavā 1- yāvattakaṃ paññavatā pattabbaṃ taṃ sampāpuṇeyya . taṃ kiṃ maññasi rājakumāra api nu so puriso tava santike hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ sikkheyyāti . ekamekenapi bhante aṅgena samannāgato so puriso mama santike hatthārūḷhaṃ aṅkusagaṇhaṃ sippaṃ sikkheyya ko pana vādo pañcahaṅgehīti. [518] Evameva kho rājakumāra pañcimāni padhāniyaṅgāni . Katamāni pañca . idha rājakumāra bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti . appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya . asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā 2- satthari vā viññūsu vā sabrahmacārīsu. @Footnote: 1 Yu. paññāvā . 2 Yu. āvikatvā.

--------------------------------------------------------------------------------------------- page473.

Āraddhaviriyo hoti 1- akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā . imāni kho rājakumāra pañca padhāniyaṅgāni. {518.1} Imehi [2]- rājakumāra pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta vassāni . tiṭṭhantu rājakumāra satta vassāni . imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha vassāni ... Pañca vassāni ... Cattāri vassāni ... Tīṇi vassāni ... Dve vassāni ... ekaṃ vassaṃ . tiṭṭhatu rājakumāra ekaṃ vassaṃ. Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta māsāni . Tiṭṭhantu rājakumāra satta māsāni . imehi pañcahi padhāniyaṅgehi @Footnote: 1 Yu. viharati. 2 Yu. etthantare khoti saddo dissati.

--------------------------------------------------------------------------------------------- page474.

Samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yasasatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha māsāni ... pañca māsāni ... cattāri māsāni ... Tīṇi māsāni ... Dve māsāni ... Māsaṃ 1- ... Aḍḍhamāsaṃ. Tiṭṭhatu rājakumāra aḍḍhamāso. {518.2} Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya satta rattindivāni . tiṭṭhanti rājakumāra satta rattindivāni . Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya cha rattindivāni ... Pañca rattindivāni ... cattāri rattindivāni ... Tīṇi rattindivāni ... Dve rattindivāni ... ekaṃ rattindivaṃ . tiṭṭhatu rājakumāra eko rattindivo. {518.3} Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu tathāgataṃ vināyakaṃ labhamāno sāyamanusiṭṭho pāto visesaṃ adhigamissati pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatīti . evaṃ vutte bodhi rājakumāro bhagavantaṃ etadavoca aho buddho aho dhammo @Footnote: 1 Yu. ekaṃ māsaṃ.

--------------------------------------------------------------------------------------------- page475.

Aho dhammassa svākkhātatā yatra hi nāma sāyamanusiṭṭho pāto visesaṃ adhigamissati pātamanusiṭṭho sāyaṃ visesaṃ adhigamissatīti. [519] Evaṃ vutte sañjikāputto māṇavo bodhiṃ rājakumāraṃ etadavoca evameva panāyaṃ bhavaṃ bodhi aho buddho aho dhammo aho dhammassa svākkhātatāti pavedeti 1- atha ca pana bhavaṃ 2- na taṃ bhavantaṃ gotamaṃ saraṇaṃ gacchati 3- dhammañca bhikkhusaṅghañcāti. [520] Mā hevaṃ samma sañjikāputta avaca mā hevaṃ samma sañjikāputta avaca sammukhā me taṃ [4]- sañjikāputta ayyāya sutaṃ sammukhā paṭiggahitaṃ ekamidaṃ samma sañjikāputta samayaṃ bhagavā kosambiyaṃ viharati ghositārāme atha kho me ayyā kucchimatī 5- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā kho me ayyā bhagavantaṃ etadavoca yo me ayaṃ bhante kucchigato kumārako vā kumārikā vā so bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca upāsakaṃ naṃ 6- bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti ekamidaṃ samma sañjikāputta samayaṃ bhagavā idheva bhaggesu viharati suṃsumāragire bhesakaḷāvane migadāye atha kho maṃ dhātī aṅkena pāyitvā 7- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho [8]- dhātī bhagavantaṃ etadavoca @Footnote: 1 Yu. vadeti . 2 Yu. bhavanti natthi . 3 Yu. gacchāmi. @4 Yu. etthantare sammāti dissati . 5 Yu. kucchivatī . 6 Yu. taṃ. @7 Sī. vāhitvā. 8 Yu. mama.

--------------------------------------------------------------------------------------------- page476.

Ayaṃ bhante bodhi rājakumāro bhagavantaṃ saraṇaṃ gacchati dhammañca bhikkhusaṅghañca upāsakaṃ naṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti esāhaṃ samma sañjikāputta tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Bodhirājakumārasuttaṃ niṭṭhitaṃ pañcamaṃ. -----------


             The Pali Tipitaka in Roman Character Volume 13 page 440-476. https://84000.org/tipitaka/read/roman_read.php?B=13&A=9020&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=9020&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=486&items=35              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=35              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=486              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5890              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5890              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]