ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page48.

Jīvakasuttaṃ [56] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane . atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca sutametaṃ bhante samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti ye te 1- bhante evamāhaṃsu samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti kacci te bhante bhagavatā vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ 2- āgacchatīti. [57] Ye te jīvaka evamāhaṃsu samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti na me te vuttavādino 3- abbhācikkhanti ca 4- maṃ te asatā abhūtena tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ apparibhoganti vadāmi diṭṭhaṃ sutaṃ parisaṅkitaṃ imehi kho ahaṃ @Footnote: 1 Ma. ye te bhagavantaṃ . 2 yu gārayhaṃ ṭhānanti dissati . 3 Po. vuttavādino @asatā abhūtena abbhācikkhanti tīhi kho .... ca maṃ te-ti tayo pāṭhā na dissanti. @4 Ma. Yu. ca pana mante.

--------------------------------------------------------------------------------------------- page49.

Jīvaka tīhi ṭhānehi maṃsaṃ apparibhoganti vadāmi tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ paribhoganti vadāmi adiṭṭhaṃ asutaṃ aparisaṅkitaṃ imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi. [58] Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno 1- jīvaka bhikkhu adhivāseti . so tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdati . tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati . tassa na evaṃ hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati 2- aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti evampissa na hoti . so taṃ piṇḍapātaṃ agadhito 3- amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . taṃ kiṃ maññasi @Footnote: 1 Ma. Yu. ākaṅkhamānova . 2 Ma. pariviseyyāti . 3 Yu. agathito.

--------------------------------------------------------------------------------------------- page50.

Jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti . no hetaṃ bhante. {58.1} Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretīti . evaṃ bhante sutaṃ metaṃ bhante brahmā mettāvihārīti tamme idaṃ bhante bhagavā sakkhi diṭṭho bhagavā hi bhante mettāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā 1- assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato 2- āyatiṃ anuppādadhammo sace kho te jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitanti 3-. [59] Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati . so karuṇāsahagatena cetasā .pe. muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno 4- jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya @Footnote: 1 Po. byābādhaṃ. Ma. byāpādaṃ vā . 2 Po. anabhāvaṅkato. Yu. anabhāvakato. @3 Yu. itisaddo natthi . 4 Yu. etthantare vāsaddo dissati.

--------------------------------------------------------------------------------------------- page51.

Yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdati . tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati . tassa na evaṃ hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati 1- aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti evampissa na hoti . so taṃ piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . taṃ kiṃ maññasi jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. No hetaṃ bhante. {59.1} Nanu so jīvaka bhikkhu tasmiṃ samaye taṃ 2- anavajjaṃyeva āhāraṃ āhāretīti . evaṃ bhante sutaṃ metaṃ bhante brahmā upekkhāvihārīti . tamme idaṃ bhante bhagavā sakkhi diṭṭho bhagavā hi bhante upekkhāvihārīti . yena kho jīvaka rāgena yena dosena yena mohena vihesavā 3- assa arativā assa paṭighavā 4- assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo sace kho te jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etanti . etadeva kho pana me sandhāya bhāsitanti. @Footnote: 1 Ma. pariviseyyāti . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Po. vihesā assa arati @vā assa paṭigho vā assa. Ma. Yu. vihesā vā . 4 Ma. paṭigho vā assa.

--------------------------------------------------------------------------------------------- page52.

[60] Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati yampi so gahapati 1- evamāha gacchatha amukaṃ nāma pāṇaṃ ānethāti iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati yampi so pāṇo galappavedhakena ānīyamāno dukkhadomanassaṃ paṭisaṃvedeti iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati yampi so evamāha gacchatha imaṃ pāṇaṃ ārakathāti iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati yampi so pāṇo ārabhiyamāno dukkhadomanassaṃ paṭisaṃvedeti iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena assādeti iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti. [61] Evaṃ vutte jīvako komārabhacco bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page53.

Saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ. --------


             The Pali Tipitaka in Roman Character Volume 13 page 48-53. https://84000.org/tipitaka/read/roman_read.php?B=13&A=971&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=13&A=971&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=13&item=56&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=13&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=13&i=56              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=9&A=844              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=844              Contents of The Tipitaka Volume 13 https://84000.org/tipitaka/read/?index_13 https://84000.org/tipitaka/english/?index_13

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]