ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page528.

Nagaravindeyyasuttaṃ [832] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena nagaravindaṃ 1- nāma kosalānaṃ brahmaṇagāmo 2- tadavasari . Assosuṃ kho nagaravindeyyakā 3- brāhmaṇa- gahapatikā samaṇo khalu bho gotamo sakyaputto sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ nagaravindaṃ 4- anuppatto taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {832.1} Atha kho nagaravindeyyakā 5- brāhmaṇagahapatikā yena bhagavā tenūpasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. @Footnote: 1-4 Po. nagaravindeyyaṃ nāma. 2 Ma. brāhmaṇānaṃ gāmo. 3-5 Po. nagaravindeyyā.

--------------------------------------------------------------------------------------------- page529.

[833] Ekamantaṃ nisinne kho nagaravindeyyake brāhmaṇagahapatike bhagavā etadavoca sace vo gahapatayo aññatitthiyā paribbājakā evaṃ puccheyyuṃ kathaṃrūpā 1- gahapatayo samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā taṃ kissa hetu mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā tesanno samacariyampi hetaṃ uttariṃ apassataṃ tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā. {833.1} Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu ... Ghānaviññeyyesu gandhesu ... Jivhāviññeyyesu rasesu ... Kāyaviññeyyesu phoṭṭhabbesu ... manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ caranti kāyena vācāya manasā evarūpā samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbā taṃ kissa hetu mayampi hi manoviññeyyesu @Footnote: 1 Po. Ma. sabbattha kathaṃbhūtāti dissati.

--------------------------------------------------------------------------------------------- page530.

Dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā tesanno samacariyampi hetaṃ uttariṃ apassataṃ tasmā te bhonto samaṇabrāhmaṇā na sakkātabbā na garukātabbā na mānetabbā na pūjetabbāti . Evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. [834] Sace pana vo gahapatayo aññatitthiyā paribbājakā evaṃ puccheyyuṃ kathaṃrūpā gahapatayo samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbāti evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ye te samaṇabrāhmaṇā cakkhuviññeyyesu rūpesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā taṃ kissa hetu mayampi hi cakkhuviññeyyesu rūpesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā tesanno samacariyampi hetaṃ uttariṃ passataṃ tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā. {834.1} Ye te samaṇabrāhmaṇā sotaviññeyyesu saddesu ... ghānaviññeyyesu gandhesu ... jivhāviññeyyesu rasesu ... Kāyaviññeyyesu phoṭṭhabbesu ... manoviññeyyesu

--------------------------------------------------------------------------------------------- page531.

Dhammesu vītarāgā vītadosā vītamohā ajjhattaṃ vūpasantacittā samacariyaṃ caranti kāyena vācāya manasā evarūpā samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbā taṃ kissa hetu mayampi hi manoviññeyyesu dhammesu avītarāgā avītadosā avītamohā ajjhattaṃ avūpasantacittā samavisamaṃ carāma kāyena vācāya manasā tesanno samacariyampi hetaṃ uttariṃ passataṃ tasmā te bhonto samaṇabrāhmaṇā sakkātabbā garukātabbā mānetabbā pūjetabbāti . evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha. [835] Sace 1- te gahapatayo aññatitthiyā paribbājakā evaṃ puccheyyuṃ ke panāyasmantānaṃ ākārā ke anvayā yena tumhe āyasmanto evaṃ vadetha addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā vītadosā vā dosavinayāya vā paṭipannā vītamohā vā mohavinayāya vā paṭipannāti evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha tathā hi te āyasmanto araññavanapatthāni pantāni senāsanāni paṭisevanti natthi kho pana tattha tathārūpā cakkhuviññeyyā rūpā ye disvā disvā abhirameyyuṃ natthi kho pana tattha tathārūpā sotaviññeyyā saddā ye sutvā sutvā abhirameyyuṃ natthi kho pana tattha tathārūpā ghānaviññeyyā gandhā ye ghāyitvā ghāyitvā @Footnote: 1 Po. sace vo. Ma. sace pana vo.

--------------------------------------------------------------------------------------------- page532.

Abhirameyyuṃ natthi kho pana tattha tathārūpā jivhāviññeyyā rasā ye sāyitvā sāyitvā abhirameyyuṃ natthi kho pana tattha tathārūpā kāyaviññeyyā phoṭṭhabbā ye phusitvā phusitvā abhirameyyuṃ ime kho no āvuso ākārā ime anvayā yena mayaṃ āyasmante evaṃ vadema addhā te āyasmanto vītarāgā vā rāgavinayāya vā paṭipannā vītadosā vā dosavinayāya vā paṭipannā vītamohā vā mohavinayāya vā paṭipannāti . evaṃ puṭṭhā tumhe gahapatayo tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. [836] Evaṃ vutte nagaravindeyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti. Nagaravindeyyasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 528-532. https://84000.org/tipitaka/read/roman_read.php?B=14&A=10535&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=10535&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=832&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=832              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=6476              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=6476              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]