ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                   Sevitabbāsevitabbasuttaṃ
     [198]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā    etadavoca   sevitabbāsevitabbaṃ   vo   bhikkhave   dhammapariyāyaṃ
desessāmi   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [199]  Bhagavā  etadavoca  kāyasamācāraṃpahaṃ  1-  bhikkhave duvidhena
vadāmi       sevitabbampi      asevitabbampi      tañca      aññamaññaṃ
kāyasamācāraṃ   vacīsamācāraṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi
asevitabbampi     tañca     aññamaññaṃ    vacīsamācāraṃ    manosamācāraṃpahaṃ
bhikkhave     duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca
aññamaññaṃ    manosamācāraṃ    cittuppādaṃpahaṃ   bhikkhave   duvidhena   vadāmi
sevitabbampi      asevitabbampi      tañca     aññamaññaṃ     cittuppādaṃ
saññāpaṭilābhaṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi  asevitabbampi
tañca      aññamaññaṃ      saññāpaṭilābhaṃ     diṭṭhipaṭilābhaṃpahaṃ     bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
diṭṭhipaṭilābhaṃ     attabhāvapaṭilābhaṃpahaṃ     bhikkhave     duvidhena     vadāmi
sevitabbampi asevitabbampi tañca aññamaññaṃ attabhāvapaṭilābhanti.
@Footnote: 1 Ma. kāyasamācāraṃpāhaṃ.
     [200]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
imassa   kho   ahaṃ   bhante   bhagavatā  saṅkhittena  bhāsitassa  vitthārena
atthaṃ   avibhattassa   evaṃ  vitthārena  atthaṃ  ājānāmi  kāyasamācāraṃpahaṃ
bhikkhave     duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca
aññamaññaṃ    kāyasamācāranti    iti    kho    panetaṃ   vuttaṃ   bhagavatā
kiñcetaṃ   paṭicca   vuttaṃ   .   yathārūpaṃ   bhante  kāyasamācāraṃ  sevato
akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti   evarūpo
kāyasamācāro  na  sevitabbo  .  yathārūpañca  kho  bhante  kāyasamācāraṃ
sevato    akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti
evarūpo kāyasamācāro sevitabbo.
     [201]   Kathaṃrūpaṃ   bhante  kāyasamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
pāṇātipātī     hoti     luddo    lohitapāṇī    hatapahate    niviṭṭho
adayāpanno   pāṇabhūtesu   adinnādāyī   kho   pana  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ  vā  taṃ  adinnaṃ  theyyasaṅkhātaṃ
ādātā   hoti   kāmesu   micchācārī   kho   pana   hoti   yā  tā
māturakkhitā    piturakkhitā   mātāpiturakkhitā   bhāturakkhitā   bhaginirakkhitā
ñātirakkhitā  [1]-  sassāmikā  saparidaṇḍā  antamaso mālāguṇaparikkhittāpi
tathārūpāsu  cārittaṃ  āpajjitā  hoti  .  evarūpaṃ  bhante  kāyasamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
@Footnote: 1 Ma. etthantare gottarakkhitā dhammarakkhitāti dissati.
     [202]   Kathaṃrūpaṃ   bhante  kāyasamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho     lajjī     dayāpanno     sabbapāṇabhūtahitānukampī    viharati
adinnādānaṃ   pahāya   adinnādānā   paṭivirato   hoti   yantaṃ   parassa
paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ  vā  taṃ  adinnaṃ  theyyasaṅkhātaṃ
na   ādātā   hoti  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā
paṭivirato   hoti   yā   tā   māturakkhitā  piturakkhitā  mātāpiturakkhitā
bhāturakkhitā     bhaginirakkhitā    ñātirakkhitā    sassāmikā    saparidaṇḍā
antamaso   mālāguṇaparikkhittāpi   tathārūpāsu   cārittaṃ   na   āpajjitā
hoti   .   evarūpaṃ   bhante   kāyasamācāraṃ   sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .  kāyasamācāraṃpahaṃ  bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
kāyasamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
     [203]   Vacīsamācāraṃpahaṃ   bhikkhave   duvidhena  vadāmi  sevitabbampi
asevitabbampi    tañca   aññamaññaṃ   vacīsamācāranti   iti   kho   panetaṃ
vuttaṃ   bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ  .  yathārūpaṃ  bhante  vacīsamācāraṃ
sevato    akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti
evarūpo   vacīsamācāro   na   sevitabbo   .  yathārūpañca  kho  bhante
vacīsamācāraṃ   sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā
Abhivaḍḍhanti evarūpo vacīsamācāro sevitabbo.
     [204]   Kathaṃrūpaṃ   bhante   vacīsamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
musāvādī   hoti   sabhaggato   1-  vā  parisaggato  vā  ñātimajjhaggato
vā    pūgamajjhaggato    vā   rājakulamajjhaggato   vā   abhinīto   sakkhiṃ
puṭṭho   ehambho   purisa   yaṃ   jānāsi   taṃ  vadehīti  .  so  ajānaṃ
vā   āha   jānāmīti   jānaṃ   vā   āha  na  jānāmīti  apassaṃ  vā
āha   passāmīti   passaṃ   vā   āha   na   passāmīti   iti  attahetu
vā   parahetu   vā   āmisakiñcikkhahetu   vā   sampajānamusā   bhāsitā
hoti   pisuṇavāco   kho   pana   hoti   ito  sutvā  amutra  akkhātā
imesaṃ   bhedāya   amutra  vā  sutvā  imesaṃ  akkhātā  amūsaṃ  bhedāya
iti  samaggānaṃ  vā  bhedetā 2- bhinnānaṃ vā anuppadātā 3- vaggārāmo
vaggarato   vagganandī   vaggakaraṇiṃ   vācaṃ  bhāsitā  hoti  pharusavāco  kho
pana  hoti  yā  sā  vācā aṇḍakā 4- kakkasā [5]- kaṭukā parābhisajjanī
kodhasāmantā    asamādhisaṃvattanikā    tathārūpiṃ    vācaṃ   bhāsitā   hoti
samphappalāpī    kho    pana   hoti   akālavādī   abhūtavādī   anatthavādī
adhammavādī   avinayavādī   anidhānavatiṃ   vācaṃ   bhāsitā   hoti  akālena
anappadesaṃ   apariyantavatiṃ   anatthasañhitaṃ  .  evarūpaṃ  bhante  vacīsamācāraṃ
sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [205]   Kathaṃrūpaṃ   bhante   vacīsamācāraṃ  sevato  akusalā  dhammā
@Footnote: 1 Ma. Yu. sabhāgato vā parisāgato vā .  2 Ma. Yu. bhettā .  3 Yu. anuppādātā.
@4 Ma. kaṇṭakā .  5 Po. Ma. etthantare pharusāti dissati.
Parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
musāvādaṃ    pahāya    musāvādā    paṭivirato   hoti   sabhaggato   vā
parisaggato     vā     ñātimajjhaggato     vā    pūgamajjhaggato    vā
rājakulamajjhaggato   vā   abhinīto   sakkhiṃ   puṭṭho   ehambho  purisa  yaṃ
jānāsi   taṃ   vadehīti  .  so  ajānaṃ  vā  āha  na  jānāmīti  jānaṃ
vā   āha   jānāmīti   apassaṃ   vā   āha  na  passāmīti  passaṃ  vā
āha  passāmīti  iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu vā
na    sampajānamusā   bhāsitā   hoti   pisuṇaṃ   vācaṃ   pahāya   pisuṇāya
vācāya   paṭivirato   hoti   ito  sutvā  na  amutra  akkhātā  imesaṃ
bhedāya   amutra   vā   sutvā   na   imesaṃ  akkhātā  amūsaṃ  bhedāya
iti   bhinnānaṃ   vā  sandhātā  sahitānaṃ  vā  anuppadātā  samaggārāmo
samaggarato    samagganandī    samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ
vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā  vācā nelā
kaṇṇasukhā    pemanīyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā
tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā
paṭivirato   hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī  vinayavādī
nidhānavatiṃ    vācaṃ    bhāsitā   hoti   kālena   sāpadesaṃ   pariyantavatiṃ
atthasañhitaṃ   .   evarūpaṃ  bhante  vacīsamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   vacīsamācāraṃpahaṃ  bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
Vacīsamācāranti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
     [206]   Manosamācāraṃpahaṃ   bhikkhave  duvidhena  vadāmi  sevitabbampi
asevitabbampi     tañca     aññamaññaṃ    manosamācāranti    iti    kho
panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ   paṭicca   vuttaṃ  .  yathārūpaṃ  bhante
manosamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyanti   evarūpo   manosamācāro   na   sevitabbo  .  yathārūpañca
kho    bhante   manosamācāraṃ   sevato   akusalā   dhammā   abhivaḍḍhanti
kusalā dhammā parihāyanti evarūpo manosamācāro na sevitabbo.
     [207]   Kathaṃrūpaṃ   bhante  manosamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
abhijjhālu    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ    taṃ   abhijjhitā
hoti   aho   vata   yaṃ   parassa   taṃ   mama   assāti   byāpannacitto
kho    pana   hoti   paduṭṭhamanasaṅkappo   ime   sattā   haññantu   vā
bhijjantu   vā   ucchijjantu   vā  vinassantu  vā  mā  ahesuṃ  vāti .
Evarūpaṃ   bhante   manosamācāraṃ   sevato   akusalā  dhammā  abhivaḍḍhanti
kusalā dhammā parihāyanti.
     [208]   Kathaṃrūpaṃ   bhante  manosamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
anabhijjhālu    hoti    yantaṃ    parassa   paravittūpakaraṇaṃ   taṃ   nābhijjhitā
hoti   aho   vata   yaṃ   parassa   taṃ   mama   assāti  abyāpannacitto
Kho   pana  hoti  appaduṭṭhamanasaṅkappo  ime  sattā  [1]-  abyāpajjhā
anīghā   sukhī   attānaṃ   pariharantūti   .  evarūpaṃ  bhante  manosamācāraṃ
sevato   akusalā   dhammā   parihāyanti   kusalā  dhammā  abhivaḍḍhanti .
Manosamācāraṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi  asevitabbampi
tañca    aññamaññaṃ    manosamācāranti    iti    yantaṃ   vuttaṃ   bhagavatā
idametaṃ paṭicca vuttaṃ.
     [209]   Cittuppādaṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi
asevitabbampi    tañca    aññamaññaṃ   cittuppādanti   iti   kho   panetaṃ
vuttaṃ   bhagavatā   kiñcetaṃ  paṭicca  vuttaṃ  .  yathārūpaṃ  bhante  cittuppādaṃ
sevato    akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti
evarūpo   cittuppādo   na   sevitabbo   .   yathārūpañca  kho  bhante
cittuppādaṃ    sevato   akusalā   dhammā   parihāyanti   kusalā   dhammā
abhivaḍḍhanti evarūpo cittuppādo sevitabbo.
     [210]   Kathaṃrūpaṃ   bhante   cittuppādaṃ   sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
abhijjhālu    hoti    abhijjhāsahagatena    cetasā   viharati   byāpādavā
hoti     byāpādasahagatena     cetasā    viharati    vihesavā    hoti
vihesāsahagatena  cetasā  viharati  .  evarūpaṃ  bhante  cittuppādaṃ sevato
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [211]   Kathaṃrūpaṃ   bhante   cittuppādaṃ   sevato  akusalā  dhammā
@Footnote: 1 Ma. Yu. etthantare averāti dissati.
Parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
anabhijjhālu   hoti   anabhijjhāsahagatena   cetasā   viharati   abyāpādavā
hoti    abyāpādasahagatena    cetasā    viharati    avihesavā    hoti
avihesāsahagatena   cetasā   viharati   .   evarūpaṃ   bhante  cittuppādaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā  dhammā  abhivaḍḍhanti .
Cittuppādaṃpahaṃ   bhikkhave   duvidhena   vadāmi   sevitabbampi   asevitabbampi
tañca    aññamaññaṃ    cittuppādanti    iti    yantaṃ    vuttaṃ    bhagavatā
idametaṃ paṭicca vuttaṃ.
     [212]   Saññāpaṭilābhaṃpahaṃ   bhikkhave  duvidhena  vadāmi  sevitabbampi
asevitabbampi     tañca     aññamaññaṃ    saññāpaṭilābhanti    iti    kho
panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ   paṭicca   vuttaṃ  .  yathārūpaṃ  bhante
saññāpaṭilābhaṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā  dhammā
parihāyanti   evarūpo   saññāpaṭilābho   na   sevitabbo  .  yathārūpañca
kho    bhante   saññāpaṭilābhaṃ   sevato   akusalā   dhammā   parihāyanti
kusalā dhammā abhivaḍḍhanti evarūpo saññāpaṭilābho sevitabbo.
     [213]   Kathaṃrūpaṃ   bhante  saññāpaṭilābhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
abhijjhālu    hoti    abhijjhāsahagatāya    saññāya   viharati   byāpādavā
hoti     byāpādasahagatāya     saññāya    viharati    vihesavā    hoti
vihesāsahagatāya   saññāya   viharati   .   evarūpaṃ  bhante  saññāpaṭilābhaṃ
Sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [214]   Kathaṃrūpaṃ   bhante  saññāpaṭilābhaṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
anabhijjhālu   hoti   anabhijjhāsahagatāya   saññāya   viharati   abyāpādavā
hoti    abyāpādasahagatāya    saññāya    viharati    avihesavā    hoti
avihesāsahagatāya   saññāya   viharati   .  evarūpaṃ  bhante  saññāpaṭilābhaṃ
sevato   akusalā   dhammā   parihāyanti   kusalā  dhammā  abhivaḍḍhanti .
Saññāpaṭilābhaṃpahaṃ   bhikkhave   duvidhena   vadāmi  sevitabbampi  asevitabbampi
tañca    aññamaññaṃ    saññāpaṭilābhanti    iti    yantaṃ   vuttaṃ   bhagavatā
idametaṃ paṭicca vuttaṃ.
     [215]   Diṭṭhipaṭilābhaṃpahaṃ   bhikkhave   duvidhena  vadāmi  sevitabbampi
asevitabbampi    tañca   aññamaññaṃ   diṭṭhipaṭilābhanti   iti   kho   panetaṃ
vuttaṃ    bhagavatā    kiñcetaṃ    paṭicca    vuttaṃ   .   yathārūpaṃ   bhante
diṭṭhipaṭilābhaṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā   dhammā
parihāyanti   evarūpo   diṭṭhipaṭilābho   na   sevitabbo   .  yathārūpañca
kho   bhante   diṭṭhipaṭilābhaṃ  sevato  akusalā  dhammā  parihāyanti  kusalā
dhammā abhivaḍḍhanti evarūpo diṭṭhipaṭilābho sevitabbo.
     [216]   Kathaṃrūpaṃ   bhante   diṭṭhipaṭilābhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .   idha   bhante  ekacco
evaṃdiṭṭhiko   hoti   natthi   dinnaṃ   natthi   yiṭṭhaṃ   natthi   hutaṃ   natthi
Sukatadukkaṭānaṃ    kammānaṃ   phalaṃ   vipāko   natthi   ayaṃ   loko   natthi
paro   loko   natthi   mātā   natthi  pitā  natthi  sattā  opapātikā
natthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ   parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti .
Evarūpaṃ   bhante   diṭṭhipaṭilābhaṃ   sevato   akusalā   dhammā  abhivaḍḍhanti
kusalā dhammā parihāyanti.
     [217]   Kathaṃrūpaṃ   bhante   diṭṭhipaṭilābhaṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .   idha   bhante  ekacco
evaṃdiṭṭhiko   hoti   atthi   dinnaṃ   atthi   yiṭṭhaṃ   atthi   hutaṃ   atthi
sukatadukkaṭānaṃ    kammānaṃ   phalaṃ   vipāko   atthi   ayaṃ   loko   atthi
paro   loko   atthi   mātā   atthi  pitā  atthi  sattā  opapātikā
atthi    loke    samaṇabrāhmaṇā    sammaggatā    sammāpaṭipannā   ye
imañca   lokaṃ   parañca  lokaṃ  sayaṃ  abhiññā  sacchikatvā  pavedentīti .
Evarūpaṃ   bhante   diṭṭhipaṭilābhaṃ   sevato   akusalā   dhammā  parihāyanti
kusalā    dhammā   abhivaḍḍhanti   .   diṭṭhipaṭilābhaṃpahaṃ   bhikkhave   duvidhena
vadāmi       sevitabbampi      asevitabbampi      tañca      aññamaññaṃ
diṭṭhipaṭilābhanti iti yantaṃ vuttaṃ bhagavatā idametaṃ paṭicca vuttaṃ.
     [218]  Attabhāvapaṭilābhaṃpahaṃ  bhikkhave  duvidhena  vadāmi  sevitabbampi
asevitabbampi    tañca    aññamaññaṃ    attabhāvapaṭilābhanti    iti    kho
panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ   paṭicca   vuttaṃ  .  yathārūpaṃ  bhante
Attabhāvapaṭilābhaṃ    sevato    akusalā    dhammā    abhivaḍḍhanti   kusalā
dhammā   parihāyanti   evarūpo   attabhāvapaṭilābho   na   sevitabbo .
Yathārūpañca   kho   bhante   attabhāvapaṭilābhaṃ   sevato   akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpo   attabhāvapaṭilābho
sevitabbo.
     [219]  Kathaṃrūpaṃ  bhante  attabhāvapaṭilābhaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti   .   sabyāpajjhaṃ   bhante
attabhāvapaṭilābhaṃ   abhinibbattassa   1-   yato  apariniṭṭhitabhāvāya  akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [220]  Kathaṃrūpaṃ  bhante  attabhāvapaṭilābhaṃ  sevato  akusalā  dhammā
parihāyanti    kusalā    dhammā    abhivaḍḍhanti   .   abyāpajjhaṃ   bhante
attabhāvapaṭilābhaṃ    abhinibbattassa    yato    pariniṭṭhitabhāvāya    akusalā
dhammā   parihāyanti   kusalā   dhammā  abhivaḍḍhanti  .  attabhāvapaṭilābhaṃpahaṃ
bhikkhave     duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca
aññamaññaṃ   attabhāvapaṭilābhanti   iti   yantaṃ   vuttaṃ   bhagavatā   idametaṃ
paṭicca  vuttaṃ  .  imassa  kho  [2]-  bhante bhagavatā saṅkhittena bhāsitassa
vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmīti.
     [221]  Sādhu  sādhu  sārīputta  sādhu  [3]-  tvaṃ sārīputta imassa
mayā    saṅkhittena   bhāsitassa   vitthārena   atthaṃ   avibhattassa   evaṃ
vitthārena   atthaṃ   ājānāsi   .   kāyasamācāraṃpahaṃ  bhikkhave  duvidhena
@Footnote: 1 Po. Ma. Yu. abhinibbattayato. 2 Po. Ma. Yu. haṃ. 3 Ma. Yu. etthantare
@khosaddo atthi.
Vadāmi       sevitabbampi      asevitabbampi      tañca      aññamaññaṃ
kāyasamācāranti   iti   kho   panetaṃ   vuttaṃ   mayā   kiñcetaṃ   paṭicca
vuttaṃ   .   yathārūpaṃ   sārīputta  kāyasamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti    kusalā    dhammā   parihāyanti   evarūpo   kāyasamācāro
na   sevitabbo   .   yathārūpañca  kho  sārīputta  kāyasamācāraṃ  sevato
akusalā   dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpo
kāyasamācāro sevitabbo.
     [222]  Kathaṃrūpaṃ  sārīputta  kāyasamācāraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti   .  idha  sārīputta  ekacco
pāṇātipātī     hoti     luddo    lohitapāṇī    hatapahate    niviṭṭho
adayāpanno    pāṇabhūtesu    adinnādāyī    kho    pana   hoti   yantaṃ
parassa    paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ   vā   taṃ   adinnaṃ
theyyasaṅkhātaṃ  ādātā  hoti  kāmesu  micchācārī  kho  pana  hoti  yā
tā     māturakkhitā     piturakkhitā     mātāpiturakkhitā    bhāturakkhitā
bhaginirakkhitā     ñātirakkhitā     sassāmikā     saparidaṇḍā    antamaso
mālāguṇaparikkhittāpi    tathārūpāsu    cārittaṃ    āpajjitā   hoti  .
Evarūpaṃ   sārīputta   kāyasamācāraṃ  sevato  akusalā  dhammā  abhivaḍḍhanti
kusalā dhammā parihāyanti.
     [223]  Kathaṃrūpaṃ  sārīputta  kāyasamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .  idha  sārīputta  ekacco
Pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho     lajjī     dayāpanno     sabbapāṇabhūtahitānukampī    viharati
adinnādānaṃ   pahāya   adinnādānā   paṭivirato   hoti   yantaṃ   parassa
paravittūpakaraṇaṃ   gāmagataṃ   vā   araññagataṃ  vā  taṃ  adinnaṃ  theyyasaṅkhātaṃ
na   ādātā   hoti  kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā
paṭivirato   hoti   yā   tā   māturakkhitā  piturakkhitā  mātāpiturakkhitā
bhāturakkhitā     bhaginirakkhitā    ñātirakkhitā    sassāmikā    saparidaṇḍā
antamaso   mālāguṇaparikkhittāpi   tathārūpāsu   na   cārittaṃ   āpajjitā
hoti   .   evarūpaṃ   sārīputta  kāyasamācāraṃ  sevato  akusalā  dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   .  kāyasamācāraṃpahaṃ  bhikkhave
duvidhena    vadāmi    sevitabbampi    asevitabbampi    tañca    aññamaññaṃ
kāyasamācāranti iti yantaṃ vuttaṃ mayā idametaṃ paṭicca vuttaṃ.
     [224]   Vacīsamācāraṃpahaṃ  bhikkhave  ...  manosamācāraṃpahaṃ  bhikkhave
...   cittuppādaṃpahaṃ   bhikkhave   ...   saññāpaṭilābhaṃpahaṃ  bhikkhave  ...
Diṭṭhipaṭilābhaṃpahaṃ   bhikkhave   ...   attabhāvapaṭilābhaṃpahaṃ   bhikkhave  duvidhena
vadāmi       sevitabbampi      asevitabbampi      tañca      aññamaññaṃ
attabhāvapaṭilābhanti   iti   kho   panetaṃ   vuttaṃ   mayā  kiñcetaṃ  paṭicca
vuttaṃ    .   yathārūpaṃ   sārīputta   attabhāvapaṭilābhaṃ   sevato   akusalā
dhammā     abhivaḍḍhanti     kusalā     dhammā    parihāyanti    evarūpo
attabhāvapaṭilābho    na   sevitabbo   .   yathārūpañca   kho   sārīputta
Attabhāvapaṭilābhaṃ    sevato    akusalā    dhammā    parihāyanti   kusalā
dhammā abhivaḍḍhanti evarūpo attabhāvapaṭilābho sevitabbo.
     [225]   Kathaṃrūpaṃ   sārīputta   attabhāvapaṭilābhaṃ   sevato  akusalā
dhammā    abhivaḍḍhanti    kusalā    dhammā   parihāyanti   .   sabyāpajjhaṃ
sārīputta    attabhāvapaṭilābhaṃ    abhinibbattassa   yato   apariniṭṭhitabhāvāya
akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti.
     [226]   Kathaṃrūpaṃ   sārīputta   attabhāvapaṭilābhaṃ   sevato  akusalā
dhammā    parihāyanti    kusalā    dhammā   abhivaḍḍhanti   .   abyāpajjhaṃ
sārīputta    attabhāvapaṭilābhaṃ    abhinibbattassa    yato   pariniṭṭhitabhāvāya
akusalā  dhammā  parihāyanti  kusalā dhammā abhivaḍḍhanti. Attabhāvapaṭilābhaṃpahaṃ
bhikkhave      duvidhena      vadāmi      sevitabbampi      asevitabbampi
tañca    aññamaññaṃ    attabhāvapaṭilābhanti    iti    yantaṃ   vuttaṃ   mayā
idametaṃ   paṭicca   vuttaṃ   .   imassa  kho  sārīputta  mayā  saṅkhittena
bhāsitassa  [1]-  vitthārena  atthaṃ  avibhattassa  evaṃ  vitthārena  attho
daṭṭhabbo.
     [227]    Cakkhuviññeyyaṃ    rūpaṃpahaṃ   sārīputta   duvidhena   vadāmi
sevitabbampi     asevitabbampi     sotaviññeyyaṃ    saddaṃpahaṃ    sārīputta
duvidhena   vadāmi   sevitabbampi   asevitabbampi   ghānaviññeyyaṃ   gandhaṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi  asevitabbampi  jivhāviññeyyaṃ
rasaṃpahaṃ    sārīputta    duvidhena    vadāmi    sevitabbampi   asevitabbampi
@Footnote: 1 Po. Ma. Yu. etthantare evaṃsaddo atthi.
Kāyaviññeyyaṃ   phoṭṭhabbaṃpahaṃ   sārīputta   duvidhena   vadāmi   sevitabbampi
asevitabbampi    manoviññeyyaṃ    dhammaṃpahaṃ   sārīputta   duvidhena   vadāmi
sevitabbampi asevitabbampi.
     [228]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
imassa   kho   bhante   bhagavatā  saṅkhittena  bhāsitassa  vitthārena  atthaṃ
avibhattassa   evaṃ   vitthārena   atthaṃ  ājānāmi  cakkhuviññeyyaṃ  rūpaṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti   iti   kho
panetaṃ vuttaṃ bhagavatā kiñcetaṃ paṭicca vuttaṃ.
     {228.1}   Yathārūpaṃ  bhante  cakkhuviññeyyaṃ  rūpaṃ  sevato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā  parihāyanti  evarūpaṃ  cakkhuviññeyyaṃ
rūpaṃ  na  sevitabbaṃ  .  yathārūpañca  kho  bhante  cakkhuviññeyyaṃ rūpaṃ sevato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
cakkhuviññeyyaṃ   rūpaṃ   sevitabbaṃ   .   cakkhuviññeyyaṃ   rūpaṃpahaṃ   sārīputta
duvidhena   vadāmi  sevitabbampi  asevitabbampīti  iti  yantaṃ  vuttaṃ  bhagavatā
idametaṃ  paṭicca  vuttaṃ  .pe. Evarūpo sotaviññeyyo saddo na sevitabbo
.pe.   evarūpo   sotaviññeyyo  saddo  sevitabbo  .pe.  evarūpo
ghānaviññeyyo   gandho  na  sevitabbo  .pe.  evarūpo  ghānaviññeyyo
gandho  sevitabbo  .pe.  evarūpo  jivhāviññeyyo  raso na sevitabbo
.pe.    evarūpo    jivhāviññeyyo   sevitabbo   .pe.   evarūpo
kāyaviññeyyo       phoṭṭhabbo       na      sevitabbo      .pe.
Evarūpo   kāyaviññeyyo   phoṭṭhabbo  sevitabbo  .pe.  manoviññeyyaṃ
dhammaṃpahaṃ    sārīputta    duvidhena    vadāmi   sevitabbampi   asevitabbampi
iti  kho  panetaṃ  vuttaṃ  bhagavatā  kiñcetaṃ  paṭicca  vuttaṃ. Yathārūpaṃ bhante
manoviññeyyaṃ   dhammaṃ   sevato   akusalā   dhammā   abhivaḍḍhanti   kusalā
dhammā   parihāyanti  evarūpo  manoviññeyyo  dhammo  na  sevitabbo .
Yathārūpañca   kho   bhante  manoviññeyyaṃ  dhammaṃ  sevato  akusalā  dhammā
parihāyanti    kusalā    dhammā   abhivaḍḍhanti   evarūpo   manoviññeyyo
dhammo   sevitabbo   .   manoviññeyyaṃ   dhammaṃpahaṃ   sārīputta   duvidhena
vadāmi    sevitabbampi    asevitabbampīti   iti   yantaṃ   vuttaṃ   bhagavatā
idametaṃ   paṭicca   vuttaṃ   .   imassa  kho  bhante  bhagavatā  saṅkhittena
bhāsitassa    vitthārena   atthaṃ   avibhattassa   evaṃ   vitthārena   atthaṃ
ājānāmīti.
     [229]  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ  sārīputta  imassa
mayā    saṅkhittena   bhāsitassa   vitthārena   atthaṃ   avibhattassa   evaṃ
vitthārena   atthaṃ   ājānāsi   .   cakkhuviññeyyaṃ   rūpaṃpahaṃ   sārīputta
duvidhena   vadāmi   sevitabbampi   asevitabbampīti  iti  kho  panetaṃ  vuttaṃ
mayā   kiñcetaṃ   paṭicca   vuttaṃ   .   yathārūpaṃ  sārīputta  cakkhuviññeyyaṃ
rūpaṃ   sevato   akusalā   dhammā  abhivaḍḍhanti  kusalā  dhammā  parihāyanti
evaṃ   cakkhuviññeyyaṃ   rūpaṃ  na  sevitabbaṃ  .  yathārūpañca  kho  sārīputta
cakkhuviññeyyaṃ    rūpaṃ   sevato   akusalā   dhammā   parihāyanti   kusalā
Dhammā    abhivaḍḍhanti    evarūpaṃ    cakkhuviññeyyaṃ   rūpaṃ   sevitabbaṃ  .
Cakkhuviññeyyaṃ    rūpaṃpahaṃ    sārīputta    duvidhena    vadāmi   sevitabbampi
asevitabbampīti   iti   yantaṃ  vuttaṃ  mayā  idametaṃ  paṭicca  vuttaṃ  .pe.
Evarūpo   sotaviññeyyo   saddo   na   sevitabbo   .pe.  evarūpo
sotaviññeyyo   saddo   sevitabbo   .pe.   evarūpo  ghānaviññeyyo
gandho    na   sevitabbo   .pe.   evarūpo   ghānaviññeyyo   gandho
sevitabbo   .pe.   evarūpo   jivhāviññeyyo   raso  na  sevitabbo
.pe.   evarūpo   jivhāviññeyyo  raso  sevitabbo  .pe.  evarūpo
kāyaviññeyyo    phoṭṭhabbo    na    sevitabbo    .pe.    evarūpo
kāyaviññeyyo   phoṭṭhabbo   sevitabbo   .pe.  manoviññeyyaṃ  dhammaṃpahaṃ
sārīputta  duvidhena  vadāmi  sevitabbampi  asevitabbampīti  iti  kho  panetaṃ
vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ.
     {229.1}  Yathārūpaṃ  sārīputta  manoviññeyyaṃ  dhammaṃ sevato akusalā
dhammā   abhivaḍḍhanti  kusalā  dhammā  parihāyanti  evarūpo  manoviññeyyo
dhammo  na  sevitabbo  .  yathārūpañca  kho  sārīputta  manoviññeyyaṃ dhammaṃ
sevato  akusalā  dhammā  parihāyanti  kusalā  dhammā  abhivaḍḍhanti evarūpo
manoviññeyyo   dhammo  sevitabbo  .  manoviññeyyaṃ  dhammaṃpahaṃ  sārīputta
duvidhena   vadāmi   sevitabbampi   asevitabbampīti  iti  yantaṃ  vuttaṃ  mayā
idametaṃ  paṭicca  vuttaṃ  .  imassa  kho sārīputta mayā saṅkhittena bhāsitassa
evaṃ vitthārena attho daṭṭhabbo.
     [230]    Cīvaraṃpahaṃ    sārīputta   duvidhena   vadāmi   sevitabbampi
asevitabbampi   piṇḍapātaṃpahaṃ   sārīputta   duvidhena   vadāmi   sevitabbampi
asevitabbampi   senāsanaṃpahaṃ   sārīputta   duvidhena   vadāmi   sevitabbampi
asevitabbampi    gāmaṃpahaṃ    sārīputta    duvidhena   vadāmi   sevitabbampi
asevitabbampi    nigamaṃpahaṃ    sārīputta    duvidhena   vadāmi   sevitabbampi
asevitabbampi    nagaraṃpahaṃ    sārīputta    duvidhena   vadāmi   sevitabbampi
asevitabbampi    janapadaṃpahaṃ    sārīputta   duvidhena   vadāmi   sevitabbampi
asevitabbampi    puggalaṃpahaṃ    sārīputta   duvidhena   vadāmi   sevitabbampi
asevitabbampīti.
     [231]   Evaṃ  vutte  āyasmā  sārīputto  bhagavantaṃ  etadavoca
imassa   kho   ahaṃ   bhante   bhagavatā  saṅkhittena  bhāsitassa  vitthārena
atthaṃ    avibhattassa    evaṃ   vitthārena   atthaṃ   ājānāmi   cīvaraṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti   iti   kho
panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ   paṭicca   vuttaṃ  .  yathārūpaṃ  bhante
cīvaraṃ   sevato   akusalā  dhammā  abhivaḍḍhanti  kusalā  dhammā  parihāyanti
evarūpaṃ  cīvaraṃ  na  sevitabbaṃ  .  yathārūpañca  kho  bhante  cīvaraṃ  sevato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
cīvaraṃ   sevitabbaṃ   .   cīvaraṃpahaṃ  sārīputta  duvidhena  vadāmi  sevitabbampi
asevitabbampīti   iti   yantaṃ   vuttaṃ   bhagavatā   idametaṃ   paṭicca  vuttaṃ
.pe.    evarūpo    piṇḍapāto   na   sevitabbo   .pe.   evarūpo
Piṇḍapāto   sevitabbo  .pe.  evarūpaṃ  senāsanaṃ  na  sevitabbaṃ  .pe.
Evarūpaṃ   senāsanaṃ   sevitabbaṃ  .pe.  evarūpo  gāmo  na  sevitabbo
.pe.   evarūpo   gāmo   sevitabbo   .pe.   evarūpo  nigamo  na
sevitabbo   .pe.   evarūpo   nigamo   sevitabbo   .pe.   evarūpaṃ
nagaraṃ    na    sevitabbaṃ   .pe.   evarūpaṃ   nagaraṃ   sevitabbaṃ   .pe.
Evarūpo    janapado    na    sevitabbo   .pe.   evarūpo   janapado
sevitabbo   .pe.   puggalaṃpahaṃ   sārīputta  duvidhena  vadāmi  sevitabbampi
asevitabbampīti   iti   kho   panetaṃ   vuttaṃ   bhagavatā   kiñcetaṃ  paṭicca
vuttaṃ   .  yathārūpaṃ  bhante  puggalaṃ  sevato  akusalā  dhammā  abhivaḍḍhanti
kusalā   dhammā   parihāyanti   evarūpo   puggalo   na   sevitabbo .
Yathārūpañca   kho   bhante   puggalaṃ  sevato  akusalā  dhammā  parihāyanti
kusalā    dhammā    abhivaḍḍhanti    evarūpo   puggalo   sevitabbo  .
Puggalaṃpahaṃ    sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti
iti   yantaṃ   vuttaṃ   bhagavatā   idametaṃ   paṭicca   vuttanti   .  imassa
kho  ahaṃ  bhante  1-  saṅkhittena  bhāsitassa  vitthārena  atthaṃ avibhattassa
evaṃ vitthārena atthaṃ ājānāmīti.
     [232]  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ  sārīputta  imassa
mayā    saṅkhittena   bhāsitassa   vitthārena   atthaṃ   avibhattassa   evaṃ
vitthārena   atthaṃ   ājānāsi   .  cīvaraṃpahaṃ  sārīputta  duvidhena  vadāmi
sevitabbampi   asevitabbampīti   iti   kho   panetaṃ  vuttaṃ  mayā  kiñcetaṃ
@Footnote: 1 Ma. Yu. bhagavatā.
Paṭicca vuttaṃ.
     {232.1}   Yathārūpaṃ   sārīputta   cīvaraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā  dhammā  parihāyanti  evarūpaṃ  cīvaraṃ  na  sevitabbaṃ .
Yathārūpañca   kho   sārīputta  cīvaraṃ  sevato  akusalā  dhammā  parihāyanti
kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ   cīvaraṃ   sevitabbaṃ   .  cīvaraṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti   iti  yantaṃ
vuttaṃ   mayā   idametaṃ   paṭicca   vuttaṃ   .pe.   evarūpo  piṇḍapāto
na  sevitabbo  .pe.  evarūpo  piṇḍapāto  sevitabbo  .pe.  evarūpaṃ
senāsanaṃ   na   sevitabbaṃ   .pe.  evarūpaṃ  senāsanaṃ  sevitabbaṃ  .pe.
Evarūpo  gāmo  na  sevitabbo  .pe. Evarūpo gāmo sevitabbo .pe.
Evarūpo  nigamo  na  sevitabbo  .pe. Evarūpo nigamo sevitabbo .pe.
Evarūpo  janapado  na sevitabbo .pe. Evarūpo janapado sevitabbo .pe.
Puggalaṃpahaṃ    sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti
iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ.
     {232.2}   Yathārūpaṃ   sārīputta  puggalaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti  kusalā  dhammā  parihāyanti  evarūpo  puggalo na sevitabbo.
Yathārūpañca   kho  sārīputta  puggalaṃ  sevato  akusalā  dhammā  parihāyanti
kusalā   dhammā  abhivaḍḍhanti  evarūpo  puggalo  sevitabbo  .  puggalaṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti   iti  yantaṃ
vuttaṃ   mayā   idametaṃ   paṭicca   vuttaṃ   .   imassa   kho   sārīputta
Mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.
     [233]  Sabbepi  ce  sārīputta  khattiyā  imassa  mayā saṅkhittena
bhāsitassa  evaṃ  vitthārena  atthaṃ ājāneyyuṃ sabbesānaṃpassa 1- khattiyānaṃ
dīgharattaṃ   hitāya   sukhāya  .  sabbepi  ce  sārīputta  brāhmaṇā  ...
Sabbepi   ce  sārīputta  vessā  ...  sabbepi  ce  sārīputta  suddā
imassa  mayā  saṅkhittena  bhāsitassa  evaṃ  vitthārena  atthaṃ  ājāneyyuṃ
sabbesānaṃpassa   suddānaṃ   dīgharattaṃ   hitāya  sukhāya  .  sadevako  cepi
sārīputta    loko    samārako    sabrahmako   sassamaṇabrāhmaṇī   pajā
sadevamanussā   imassa   mayā   saṅkhittena   bhāsitassa  evaṃ  vitthārena
atthaṃ   ājāneyya   sadevakassapassa   lokassa   samārakassa  sabrahmakassa
sassamaṇabrāhmaṇiyā     pajāya     sadevamanussāya     dīgharattaṃ    hitāya
sukhāyāti.
     Idamavoca    bhagavā   attamano   āyasmā   sārīputto   bhagavato
bhāsitaṃ abhinandīti.
              Sevitabbāsevitabbasuttaṃ niṭṭhitaṃ catutthaṃ.
                      ----------
@Footnote: 1 Ma. sabbesānampissa.



             The Pali Tipitaka in Roman Character Volume 14 page 145-165. https://84000.org/tipitaka/read/roman_read.php?B=14&A=2874              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=2874              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=198&items=36              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=198              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1751              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1751              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]